________________
Now
। वस्तुनि स्याद्वादमर्नुपतति *मुख्योपवरितार्थानुपातिनि च शब्दात्मनि रूढितस्ततल्लिङ्गसंख्योपादानव्यवस्थानुसतच्या ॥ १२४ ॥ ॥ इसाचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्दाभिधानस्वोपज्ञशब्दानुशासनवृत्तौ द्वितीयस्याध्यायस्य द्वितीयः पादः समाप्तः ॥२॥
णकारणम् ॥ ११. अधुना मूल राजस्तु चित्रं लोकेषु गीयते ॥ १॥ ॥ अर्हम्
तृतीयः पादः *नमस्पुरसो गतेः कखपफि रः सः ॥२।३।१। गतिसंज्ञकयोर्नमस्पुरस् इत्येतयोः संवन्धिनो रेफस्य कखपफेषु परेषु सकारादेशो भवति । नम- | १स्कस । नमस्करोति । नमस्कर्ता । नमस्कर्तुर । नमस्कर्तव्यम् । पुरस्कृत्य । पुरस्करोति । पुरस्कर्ता । पुरस्कर्तुम् । पुरस्कर्तव्यम् । पुरस्खादः। पुरस्खादनम् । ३९
पुरस्पातः । पुरस्पतनम् । पुरस्फक्कः । पुरस्फक्कनम् ' गतेरिति किम् । नमः कृत्वा । नमः करोति । नमः शब्दमुच्चारयतीसर्थः । नमशब्दस्य कृग्योगे विकल्पेन गतिसंज्ञाविधानाद्वा । तिस्रः *पुरः करोति ॥ १ ॥ तिरसो वा ॥२।३।२॥ गतिसंज्ञकस्य तिर शब्दस्य संबन्धिनो रेफस्य कखपफेषु परेषु सकारादेशो वा भ-१ वति । तिरस्कृत्य । तिरःकृत्य । तिरस्करोति । तिरः करोति । तिरस्कर्ता । तिरकर्ता । तिरस्कर्तुम् । तिरकर्तुम् । गतेरित्येव । तिरः कृत्वा काष्ठं गतः। अन्तर्धावपि
विच्छेदश्च प्रतीयते तन्नाभेदमात्रम् । न च तयोर्भेद एव । मैत्रो बालो मैत्रो युवेत्येकत्वेन प्रतिभासनात् । गौरश्वश्चेतिवद्भेदप्रतिभासाभावात् । एकान्तेन भेदेऽन्यतरविलोपः। तथा च भेदाभेदप्रतिभासायोग ॥ न चाऽन्यतरस्य मिथ्यात्वमितराविशेषात् । तस्मादऽन्तरालावस्थं वस्तु तदेतत्स्याद्वादानुपातीति नात्रानेकरूपता विरुध्यते । तदेव क्रमाक्रमभाव्यनेकभेदात्मके वस्तुनि सर्वमुपपद्यते । तत्राप इति नैकस्या व्यक्ती प्रवर्तते । अपि तु बहुव्यक्तिविषय एव । एव दारादयोऽपि पुलिङ्गा । यथा द्वौ त्रय इति भेदविषया एव नैकैकविषया एव । एकद्रव्यविषयत्वेऽपि गुणपर्यायावयवभेदोपादानाद्वस्तुसामर्थ्याबहुत्वोपपत्ति । एव पञ्चाला इति वस्तुशक्तिस्वाभाव्यादवयवद्वारेण प्रवर्तते । जनपद इति समुदायद्वारेण । एवं गोदी ग्राम इत्यादावप्येकानेकसंख्योपपत्ति । हरीतक्य फलानीति लिनभेदश्च सर्वलिङ्गत्वाद्वस्तुनः । पञ्चालमथुरे इति पञ्चालादीना बहुत्वविषयाणां समासे उत्तरपदादन्यत्र समुदायाभिधान न त्ववयवाभिधानमिति बहुत्वाभाव । नियतविषयाश्च शब्दशक्तयो भवन्ति । यथा राज्ञः पुरुष इति वाक्ये राजशब्दो विशेषणादियोगिनमर्थमाचष्टे । वृत्तौ तु तद्विलक्षण राजपुरुष इति । चञ्चाभिरूपो मनुष्य इति सादृश्यान्मनुष्यवृत्तेश्च तद्रूप यन्न विशेषणयोगि । पञ्चालादिशब्दाना च क्षत्रियाद्यर्थवृत्तीनामपि सोऽयमित्यभिसंबन्धादुपचाराजनपदाद्यर्थेऽपि वृत्तिरित्युक्त मुख्योपचरितार्थानुपातिनीत्यादि । अत्र च रूढिः प्रमाणम् । यतो वृद्धव्यवहाराच्छब्दार्थव्युत्पत्तिरित्युच्यते-रुदित इति । रूढि शिष्टव्यवहारे प्रसिद्धि.॥-तत्तल्लिङ्गसंख्योपादानव्यवस्थेति । सा सा वेदानी प्रदर्शितेति ॥ द्वितीयस्याध्यायस्य द्वितीय. पादः॥॥-नमस्पुरसो-॥-नमस्कृत्येति । अनमो नम करणं पूर्व 'साक्षादादि -इति गतिसज्ञाया 'गतिकन्य '-इति स ॥ नमः कृत्वेति । अत्र नम शब्दान्तरं न वव्ययमिति अमः 'अनतो लुप्॥-पुर इति । फूंक पि.