________________
श्रीमा० २४॥
सविशेषणप्रतिषेधार्य तु वचनम्॥१२२॥ *फल्गुनीपोष्ठपदस्य भे॥२।२।१२३॥ फल्गुनीशब्दस्य प्रोष्ठपदाशब्दस्य च भे नक्षत्रे वर्तमानस्य द्वावाँ बहुवदा भवतः। कदा द्वितीयो० पूर्वे फल्गुन्यौ । कदा पूर्वाः फल्गुन्यः । कदा पूर्वे प्रोष्ठपदे । कदा पूर्वाः प्रोष्ठपदा। उदिते पूर्वे फल्गुन्यौ। उदिताः पूर्वाः फल्गुन्यः। उदिते पूर्व भोष्ठपदे । उदिताः पूर्वाः प्रोष्ठपदाः । म इति किम् । फल्गुनीपु जाते फल्गुन्यौ माणविके। द्वावित्येव । तेनैकस्मिन् ज्योतिपि न भवति। दृश्यते फल्गुनी । एकवचनान्तः प्रयोग एव नास्तीत्यन्ये । फल्गुनीपोष्ठपदस्योत शब्दपरो निर्देशः किम् । तत्पर्यायस्य मा भूत् । अद्य पूर्वे भद्रपदे ॥ १२३ ॥ गुरावेकश्च ॥ २।२।१२४ ॥ गुरौ गौरवाहेऽर्थे वर्तमानस्य शब्दस्य दावेकवार्थो बहुवदा भवति । त्वं गुरुः । यूयं गुरवः । युवां गुरू । यूयं गुरवः । स कारुणिक उपाध्यायः । ते कारुणिका उपाध्यायाः । तौ कारुणिकावुपाध्यायौ । ते कारुणिका उपाध्यायाः। एप मे पिता । एते मे पितरः । अयं तपस्वी । इमे तपस्विनः । गुरुशिष्यौ । गुरुशिष्याः इहभवानाह । इहभवन्तस्त्वाहुः ।। आपः, दाराः, गृहाः, वाः, पचालाः जनपदः, गोदौ, *खलतिक वनानि, हरीतक्यः फलानि, पञ्चालमथुरे, *चञ्चाभिरूपो मनुष्य इति सर्वलिङ्गसंख्ये
प्रोछो गोस्वस्ोप पायो यस्या गगोर्चा 'सुशात '-इति निपाल्पते ॥-गुरा-॥-कारुणिक इति । करणा प्रयोजनमस्य करुणया या परति । अय भवान् इहभवान् ‘भपत्यायु' '-इस्यधिका
राय 'गप्प इति गप् फकुन-इति पशातिपात्यते । इमेभवन्त भवन्तः । पयालानां देशोऽपि पञ्चाला उपचारात् । गोदी हदी तत्समीपग्रामोऽपि गोदौ ।-रालतिकं वनानीति । राल5 तीति कुशिक -हल्लादिना निपात्यत इत्यालाय. । यहा सलामू विमोति मूलचिभुजायक । सलातिकाण्यपर्वतसमीपपशिवनानामपि खलतिक इगाण्या । हरति सेगानिति रुहि -इति 12
वहरीतकी । पखाला मधुरा च पञ्चालमथुरे। चीगते उपचीगो गणेरिति नया । 'चमेोचनो' । अभिमत रूप गस्य अभिमत रुप्यते वा अभिरुपो मनुष्यालय अकिशिएकरत्वात् ।।अनुपततीति । आनुगाति अनुवबतीत्यर्थ ॥-अनुसर्तव्येति । लिज्ञानि च संख्याश तासाथ ता लिहसण्याश्च तासामुपादान तस्य व्यवस्था सानुसव्या । नन्वाप इत्येकस्यामपि जलकणि. कागा बहुवचनान्तोऽप्शन्यः प्रयुज्गवे वारशब्यौफस्यामपि गोपिति पुलिको बावधनान्तः । एवं गृहशब्दोऽप्ोकस्मिपि गृहे । पुष वर्षा हल्कस्गिापि रतौ । एव पचाला इति बहुवचनान्तेनैकोऽयं उच्यते जनपदस्ता बहुवाभायाबहुवचनाऽयोगः । यसो यत्वसण्यायोगी स्थानकवचनानुपपतिर्जनपद इति पुरुत्वाऽभावात् । न रोकोऽर्थ एको भवति अनेकश्च पिरोधात् । कथचित्तथाभागे तूमयमप्युभयसंख्यायोगि स्याः चेतविगत इति । एवं गोदो ग्राम इति हिसकावनिगमाऽयोग । खलतिक वनानीत्येकवचनान्तेन वाभिधानमनुपपगम् । तथा हरीताय फलानीति स्त्रीनपु सकयोसियोरगोग । तथा पञ्जालमथुरे इत्यनुतरपदस्ग देशयुत्तेबदुपिपणस्य बहुमागप्रतिषेधानुपपत्ति । एव चमाभिरूप इल्पावायपि चज्ञादिलिता स्यादित्गन या कर्त्तव्यः । येन सर्व समास
सादियाशङ्कायामाए-सर्वलिङ्गसंख्ये वस्तुनीत्यादि । सर्वाणि गीणपि लिङ्गानि सर्वांश्च एकत्यहित्यग त्वलक्षणा सख्या एकस्मिझेय वस्तुनि सन्ति । तथाहि वस्त्वज्यों मानेति शब्दा. सर्वन वस्तुतये घटवस्तु घटाओं घटमायेति प्रवर्तन्ते इति लिजानि दृश्यन्ते । गुणगुणिनगपमायागययापयविरूपे वस्तुनि घट इत्यभेदविवक्षायामेकरयसख्या । गुणगुणिनी द्रव्यपर्यायो अवयवाययविनी घटी गैफैकमान प्रति हित्यसंग्या । गुणपर्यायाचगवाना बहुत्याचमेदविपक्षायां गुणाध गुणी च गुणगुणिनो घटा इति यस्यसण्या । न घेतदेफसिन् यस्तुनि रूपाद्वादानुपातिनि विरुद्ध स्यात् । यत पथपिदिति पाद स्याहादः । तथादि । स एवाय मैन इत्याजन्ममरणमपिच्छेद प्रतीयते तत्र भेदमाग वस्तु । यालोऽयं न युवा युवाऽय न बाल सुप्तोऽय न उस्थित उस्थितोऽग न सुप्त इति
१ ।
॥४६॥