________________
श्रीमश० 1120 11
न्तात् योद्वाचिनः प्रयोजनवाचिनश्रास्येति पष्ठा युद्धेऽभिधेये ययाविहितं प्रत्ययो भवति । विद्याधरा योद्धारः अस्य युद्धस्य वैद्याधरं युद्धम् । भारतं युद्धम्। प्रयोजनं प्रवृतिसाध्यं फलम् । सुभद्रा प्रयोजनमस्य युद्धस्य सौभद्रं युद्धम् । सौतारं युद्धम् । अत्र सुभद्रादिशब्दस्तत्प्राप्तौ वर्तत इति प्रयोजनम् । योद्धप्रयोजनादिति किम् । मातोऽस्य युद्धस्य | युद्ध इति किम् । सुभद्रा प्रयोजनमस्य वैरस्य ॥ ११३ ॥ भावोऽस्य णः ॥ ६ । २ । ११४ ॥ सेति प्रकृतिविशेषणमनुवर्तते । भावे यो घञ् तदन्तात् प्रथ॒मान्तादस्यामितं खीलिङ्गे सप्तम्यर्थे णः प्रत्ययो भवति । प्रपातोऽस्यां वर्तते तिथौ मापाता। एवं दाण्डाघाता । मौसलपाता भूमिः । भावग्रहणं किम् । प्राकारोऽस्याम् । प्रासादोऽस्याम् । घञ इति किम् । श्येनपतनमस्याम्। स्त्रीलिङ्गग्रहणादिह न भवति । दण्डपातोऽस्मिन् दिवसे । इतिकरणानुदृत्तेः फचिन्न भवति । द्रोणपाकोऽस्यां स्थास्याम् । केवलाच भावे घञन्तान्न भवति ॥ ११४ ॥ इयैनंपाता तैलंपाता । ६ । २ । ११५ ॥ श्येनशब्दस्य तिलशब्दस्य भावजन्ते पातशब्दे परे मान्तो निपात्यते । प्रत्ययस्तु पूर्वेणैव सिद्धः । श्येनपातोऽस्यां वर्तते श्यैनंपाता । तिलपातोऽस्यां वर्तते तैलंपाता तिथिः क्रियाभूमिः कीडा वा ॥ ११५ ॥ [प्रहरणात् क्रीडायां णः॥६२ ११६ ॥ महरणवाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे क्रीडायां णःप्रत्ययो भवति। दण्डः प्रहरणमस्यां क्रीडायां दण्ड एवं मौष्टापादा क्रीडा | प्रहरणादिति किए। माला भूपणमस्या क्रीडायाम् । क्रीडायामिति किम् । खड्गः प्रहरणमस्यां सेनायाम् । यत्राद्रोहेण घातप्रतिघात डा।' भावोऽस्यां णः ' ( ६-२-११४ ) इत्यनन्तरो णो नानुवर्तते क्रीडाया अर्थान्तरत्वात् यथा पूर्वसूत्रोपाचः समूहाद्यर्थेषु ततो यथाविहितमेव प्रत्ययो भवेदितीह पुनर्णग्रहणम् ॥ ११६ ॥ तदेत्यवीते || ६ | २ | ११७ ॥ तदिति द्वितीयान्तात् वैचि अधीते वेत्येतयोरर्थयोर्ययाविहितं प्रत्ययो भवति । मुहूर्तं वेत्ति मौहूर्तः । एवमौत्पातः। नैभित्तः । केचित्तु मुहूर्तनिमित्तशब्दौ न्यायादौ पठन्ति तन्मते मौहूर्तिकः नैमित्तिकः । छन्दोऽधीते छान्दसः । व्याकरणं वेत्यघीते वा वैयाकरणः । नैरुक्तः । घटं वेत्ति पटं वेत्तीत्यादावनभिधानान्न भवति । केचित्तु वेदनाध्ययनयोरेकविषयतायामेवेच्छन्ति । तन्मते • अनिष्टोमं यज्ञं वेचीत्यादावपि मुत्ययो न भवति ॥ ११७ ॥ न्यायादेरिकण् ॥ ६ ॥ २ । ११८ ॥ न्यायादिभ्यो वैस्यधीते वेत्पर्थे इकण् प्रत्ययो भवति । न्यायं वैश्यधी वा नैयायिकः । नैयासिकः । न्याय न्यास लोकायत पुनरुक्त परिषद चर्चा क्रमेतर श्लक्ष्ण संहिता पदे पद क्रम संघ संघटा वृत्ति संग्रह आयुर्वेद गण गुण स्वागम इतिहास पुराप भारत ब्रह्माण्ड आख्यान द्विपदा ज्योतिष गणित अनस्त लक्ष्य लक्षण अनुलक्ष्य लक्ष्य वसन्त वर्षा शरद् वर्षाशरद् हेमन्त शिशिर प्रथम चरम प्रथमगुण भावघञोस्याण ॥ प्रापातेति।यद्यपि प्रत्यग प्रकृत्यादेरिति न्यायेन पाठ इत्येतदेव घञन्त न समुदायस्तथापि कृत्सगविकारकस्यापीति प्रपातादि समुदायो घञन्त एव। प्रहरणात् ॥ समूहाद्यर्थेष्वि' इत्ययोपात्तोऽप्रत्यय पछया: समूहे ' इत्यत्र यथा नानुवर्त्तते । अन्यथा भावघनोस्या ण इत्यतोधिकारायातेनैव सिध्यति ॥ तदेत्यधीते ॥ अग्निष्टोमं यक्षमिति । गज्ञेो हि क्रियारूपस्तस्य च ज्ञानमेव घटते नाध्ययनम् । ते च यत्र ज्ञानाध्ययने द्वे अपि घटेते तत्रैव प्रत्ययमिच्छन्ति नान्यत्र ॥ स्यायादेरिकण् ॥ ननु न्याय प्रतिपत्त्युपाय प्रज्ञाविशेषः कश्चिदुच्यते । तस्य च वेदुनमेव संभयति नाध्यगतमुन्यते स्यायं वैरवगीते येति । नैष दोषः । न्यायाभिधायिशाखस्यापि तादृभ्यां न्यायशब्देनाभिधानात्तस्य च वेदाध्ययनयो
विश्राम्म्य
१५० अ०ल०
॥ २७ ॥