________________
भवतः महेन्द्रीयम् । महेन्द्रियन् । पक्षे अग् | माहेन्द्रं हविः ॥ १०६ ॥ कसोमात् व्यण् ॥६२॥१०७॥ कन्दात्सोमशब्दाच सास्य देव नेत्यस्मिन् विषये व्यग् प्रत्ययो भवति । अगोऽपवादः । टकारो ङयर्थः । कः प्रजापतिर्देवतास्य कार्य हविः कायी इष्टि शब्द प्रति णित्वस्य वैपदलोपो न भवति । सोमो देवतास्य सौम्यं हृविः। सौम्यं सूक्तम् । सौमी ऋक् ॥ १०७॥ द्यावापृथिवीशुमासी रानीषोममत्वद्वास्तोष्पतिगृह वायो || ६ |२| १०८ || एभ्यः सास्य देवते यस्मिन् विषये ईय यइत्येतौ प्रत्ययौ भवतः । अगो ज्यस्य चापराः। धोय पृथिवी च चावापृथियौ ते देते अस्य द्यावापृथिवीम् हारे द्यावापृथिव्यम् । शुनश्च वायुः सीरथादित्यः शुना सीरौ तौ देवता अस्य शुनासीरीयम् शुनासीर्यम् । अभित्र सोमय अशी पोनौ तौ देवता अस्य अनीषोमीयम् | अशी पोम्यम् | मरुत्वान् देवतास्य मरु वतीयम् । मरुत्वयम् । वास्तोष्पतिर्देवतास्येति वास्तोष्पतीयम् वास्तोष्पत्यम् । गृहमेवो देवतास्य गृहवीयम् गृहभ्यम् ॥ १०८ ॥ वातुपिनुवसो यः ||६|२| १०९॥ वा ऋतु पितु उपस् इत्येतेभ्यः सास्य देवतत्यस्मिन् विषये यः प्रत्ययो भवति । अणोऽपवादः । वायुर्देवतास्य वायव्यम् । एवम् ऋतव्यम् । पित्र्यम् । उपस्यम् ॥ १०९ ॥ +महाराजप्रोष्ठपदादिकम् || ६ । २ । ११० ॥ महाराज प्रोष्ठपद इत्येताभ्यां सास्य देवतेत्यस्मिन् विपये इक मत्ययो भवति । अणोऽपवादः । महाराजो देवतास्य माहाराजिकः । माहाराजिकी । श्रौष्ठपदिकः । पौष्ठपदिकी ॥ ११० ॥ कालाद्भववत् ॥। ६ । २ । १११ ॥ कालविशेषवाचिभ्यो नामभ्यो यथा भवेऽथें प्रत्यया वक्ष्यन्ते तथा सास्य देवतेत्यस्मिन् विषये भवन्ति । नत्सादृश्यार्थः । तेन यकाभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया भवेऽर्थे भवन्ति भ् प्रकृतिभ्यस्तेनैव विशेषणेन स एव प्रत्यया इह भवन्ति । यथा माते भवं मासिकम् सावत्सरिकन् हैमनम् नामन्तम् प्रावृषेण्यम् तथा मासो देवतास्य मासिकम् सावत्सरिकम् हैमनम् वासन्नम् प्रावृषेण्यम् ॥ १११ | आदेश्छन्दसः प्रगाये ॥ ६ । २ । ११२ ॥ रोति प्रकृतिरस्येति प्रत्ययार्थानुवर्तते । तयोर्यथाक्रमं विशेषणे आदेश्छन्दस इति प्राये इति च । सेति प्रथमान्तादादिभूतात् छन्दमास्येति षष्ठ्यर्थे मनायेऽभिधेये यथाविहित प्रत्ययो भवति । यत्र द्वे ऋचौ मग्रन्थनेन * प्रकर्षाने वा तिस्रः कियन्ते स मन्त्रविशेषः प्रगायः पङ्क्तिरादिर्यस्य मगाथस्य स पाङ्क्तः मगाथः । एवमानुष्टुभः । जागतः । आदेशित किम् । अनुष्टुव् मध्यमस्य प्रगाथस्य । छन्दस इति किम् उदिययं शब्द आदिरस्य पगायस्य । मग थ इति किम्। पङ्क्तिरादिरस्य अनुजाकस्य ॥ ११२ ॥ योद्धप्रयोजनाद्युद्धे ॥ ६ |२| ११३ ॥ सेति प्रथमा
| - कसोमाय ॥ अथ कायमित्यत्र लोपारस्वरादेश इनि न्यायेन लोपात्पूये वृतौ कृताया पथादाकारलोप कस्मान्न भवतीत्याह-कशब्द प्रतीति। अकारस्या कारस्य वा लोपे विशेषाभावात् यद्वा सकृद्भते पर्दे यद्याधित तद्वाधितमेवेत्युपतिष्ठते ॥ वाय्वपि ॥ उयमिति। सध्यायाचकः खीक्कीय प्रभातवाचकस्तु नपुसकलिङ्ग उपा देवतास्येति विग्रह | महाराज ॥ प्रौष्ठपदिक इति मोष्ट गौस्तस्येव पादावस्य सुप्रातसुव इति दे निपात प्रोष्पदः पुरुष नामग्रहण खोलिड्गोपि नक्षत्रवाची प्रोष्ठपदाशब्द ग्राह्म । यदा प्रोटा जात 'जाते' इत्यण् तदा प्रोष्ठभद्राजाते इत्युत्तरपदवृद्धौ प्रोष्टपाद इति स्यात् । बहुलग्रहणाद् हुलमन्येन इति जातार्थीयस्पागो न लुप् । बहुलग्रहणस्य लक्ष्यानुसारायेवेन व्याख्यातत्वात् ॥ आदेश्छन्दरा ॥ प्रगाये इति । प्रग्रध्यते घन् । अत एव निर्देशात् रनकारयोलीप प्रगीयते वा कमियुगाभ्यस्य ॥ प्रग्रत्यनेन प्रदरचनाविशेषेण ॥ प्रकगानेन उच्चारविशेवेत्यर्थ अनुवाकस्येति । अनुवाक पाठविशेष तस्य ॥ -
॥