________________
॥२६॥
श्रीture / पौर्णमासी अस्ग पौषो मासः । पौषोऽर्धगासः । एवं माघः वैशासः आपाढ इति । नाम्नीत्येव । पौषी पौर्णमासी अस्य पश्चरात्रस्य दशरात्रस्य भृतकमासस्य वेति । अ०ल
| वाक्यमेव । पौर्णमासीत पूर्णो मा चन्द्रोऽस्यामस्तीति पूर्वापासोऽण् '(७-२-५५ ) इत्यण् । पूर्णमास इयमिति वा 'तस्पेदम् ( ६-३-२५९ ) इत्यण् । पूर्णो मा मासो चास्यां पूर्णपासा वा युक्तेति अत एव निसावनादण् ॥ ९८ ॥ आग्रहायण्यश्वत्थादिकम् ॥ ६।२।९९ ॥ आग्रहायणी अश्वत्था इत्येताभ्यां सोते प्रथमान्ताभ्यामस्यांत पृष्ठ्यर्थे इकण् प्रत्ययो भवति यत्त प्रथमान्तं तच्चत्पौर्णमासी भवति नान्नि प्रत्ययान्तं चेत् नाप स्यात् । आग्रहाराण, पौर्णमासी अस्य आग्रहायणिको मासोधमासो वा । अश्वत्था पोर्गमासी अस्य आश्वस्तिको मासोऽधेमासो वा । आग्रहायणी मार्गशीर्षी । अश्वत्था आश्वयुज । अन्ये तु अश्वत्थशब्दमप्रत्ययान्तं पौर्णमास्यामपि पुंलिङ्गमिच्छन्ति । अश्वत्थः पौर्णमासी ॥ ९९ ॥ चैत्रीकार्तिकीफाल्गुनीश्रवणादा ॥ ६॥२॥१०॥ एभ्य इकण् प्रत्ययो भवति वा सास्य पौर्णमासी ते अस्मिन् विपये नाम्नि । चेत्री पौर्णमासी अस्य चत्रिकः चैत्रो वा मासोऽनागोवा एवं कार्तिक्या. कातिकिकः कार्तिककाल्गुन्या. फाल्गुनिकःफाल्गुनः । श्रवणायाः श्रावाणकः श्रावण ॥१००॥ देवता ॥६।२।१०१॥ सास्येत्यनुवर्तते ।सेति प्रथमान्तादस्योते षष्ठ्यर्थे यथाविहितं मत्ययो भवति यत्तत्पथमान्तं देवता चेत्सा भवति । अर्हन् देवता अस्य आहेतः। जैनः । आग्नेयो ब्राह्मणः । ऐन्द्रं हविः । ऐन्द्रः पुरोडाशः। वारुणश्चरुः । आदित्यः। बार्हस्पत्यः । गव्यम् । द्वीन्द्रम् ॥ १०१ ॥ पैशाक्षीपुत्रादेरीयः ॥ ६ । २ । १०२ ॥ पैङ्गाक्षीपुत्र इत्येवमादिभ्य ईयः प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये । अणोऽपवादः । पैङ्गाक्षीपुत्रो देवतास्य पैङ्गाक्षीपुत्रीय हविः । तार्णविन्दयो देवतास्य तार्णविन्दवीयं हविः । एवं पैङ्गीपुत्रीयम् । पैङ्गाक्षीपुत्रादयः प्रयोगगम्याः ॥ १०२ ॥ शुकादियः॥६।२।१०३ ।। शुक्रशब्दादियः प्रत्ययो भवति सास्य देवतेत्यस्मिन् विपये । शुक्रिय हविः । शुक्रियोऽध्यायः ॥ १०३ ॥
शतरुद्रात्तौ ॥६।२।१०४ ॥ शतरुद्रशब्दात्तौ ईप इय इत्येतौ प्रत्ययौ भवतः सास्य देवतेत्यस्मिन् विषये । शतसंख्या रुद्राः शतरुद्राः। ते देवता अस्य | शतरुद्रीयं शतरुद्रियम् । शतं रुद्रा देवतास्येति द्विगापि विधानसामर्थ्याव लुब् न भवति ।। १०४ ॥ अपोनपादपान्नपातस्तृ चातः॥ ६॥२॥ १० ॥ अपोनपादपानपात इत्येताभ्यां तो प्रत्ययो भवतः सास्य देवतेत्यस्मिन् विषये तत्संनियोंगे चानयोराच्छब्दस्य तु इत्ययमादेशो भवति । अपोनपात देवतास्य अपोनीयम् अपोनधियम् अपानवीयम् अपाननियम् ॥ १०५॥ महेन्द्राहा ।।६।२।१०६ ॥ महेन्द्रशब्दात्सास्य देवतेत्यस्मिन् विपये तो प्रत्ययो वा
-20
SEASEDS
अर्धमास सलेपविश्लेषयोरन्तरमयो भूतममासादेनं भवति सवत्सरपर्वाभावात् ॥-भानहापण्य-||-आग्रहायणीति । अग्र हागनत्य 'द्वित्रिचतुःपूरण-' इति सः प्रथमोक्तम्-' इति अग्रत पूनिपात । ' पूर्वपदस्था-' इति णत्वम् अनहायण एर प्रज्ञाविमोऽण् दी।-पगाशीपुत्रादे-11 पिगे अक्षिणी यस सस्थ्यम' स्याङ्केट पिङ्गाक्षस्यापत्य जु खी अत इश्
'अना वृद्ध' इति प्य । आप् पिड्गाक्षागा पुत्र 'प्या गुपयोरीच्-'। अनन्तरापत्ये वा इश् । तदा नुतेटी ' पिगाया पुन ॥-अपोनपाद-||-अपोनप्पीयमिति । न PSI पातीति शतु नखादित्याददभाव । ततोऽप कर्मतापशा नपान । अत एर निर्देशाइलुप् । यद्वाऽपकृष्टमनमपोन तातयति किए अपकृष्टमसम्पान तरपातयति कि ।
O