________________
पिचुक अश्वत्थ काश क्षुद्रा काशक्षुद्रा भखा विशाल शाला अरण्य अजित अरण्याजिन जन्यजनक आर्जन खण्डाजिन चल्यण उत्क्रोश क्षान्ध रु [ख] ण्ड खादेर | सुपर्णाय श्यावनाय नैवाकून नितान्त वृक्ष नितान्तवृक्ष आर्द्रवृक्ष इन्द्रवृक्ष अभिवृक्ष मन्त्रगार्ह अरीहग वातागर विजिगीषा संस्रव रोहिद्वर्तनीवापक अणक निशान्त | खल जिन वैरागक अवरोहित जन्य इन्द्रवर्म गर्त । इत्युत्करादिः ॥ ९१ ॥ नडादेः कीयः ॥। ६ । २ । ९२ ॥ नड इत्येवमादिभ्यश्रातुरर्थिकः कीयः प्रत्ययो भवाते देशे नानि । नडकीयः । लक्षकीयः । नड लक्ष विल्व वेणु वेत्र वेतस त्रि तक्षन् इक्षुकाष्ट कपोत क्रुञ्च कुञ्चाशब्दस्यात एव गणपाठात् ह्रस्वत्वम् । इति नडादिः ॥ ९२ ॥ कृशाश्वादेरयिण || ६ । २ । ९३ ।। कृशाश्वादिभ्यश्चातुरर्थिक ईयण प्रत्ययो भवति देशे नाम्नि । काशीश्वीयः । आरिष्टीयः । कृशाश्व अरिष्ट अरिष्य | वेष्य विशाल रोमक लोमक रोमश शपल शिवल कूट चर्चुल पूगर शुरूर धूकर पूकर संदृश सदृश पुरगा पूरवा । धूम धूम्र विनीत आविनत विकूच्या अयस् सायम् इरम् उरस अरुष्य ऐरास इर आम मुद्गल मौद्गल्य सुवर्चल प्रतर अजिन अवनत विकुट्यांङ्कुश पराशर । इति कृशाश्वादिः ॥ ९३ ॥ ऋश्यादेः कः ॥ ६२९४ ॥ ऋश्य इत्यादिभ्यश्चतुरर्थिकः कमत्ययो भवति देशे नाम्नि । ऋश्यकः। न्यग्रोधकः । ऋश्य न्यग्रोध शर निलीन निवात विनद्ध सित शित नद्ध निनद्ध परिगूढ़ उपगूढ उत्तर अश्मन् | उत्तराश्मन् स्थूल वाहु स्थूलबाहु खदिर अरदु अन परिवंश खण्ड वीरष कर्म शर्करा निबन्ध अशनि खण्ड दण्ड वेणु परिवृत वेश्मन् अंशु । इति ऋश्यादिः ॥९४॥ वराहादेः कण् || ६ | २९५ ॥ वराहादिभ्यश्रातुरर्थिकः कण् प्रत्ययो भवति देशे नाम्नि । वाराहकः । पालाशकः । वराह पलाश विरुद्ध निवद्ध स्थूल बाहु स्थूलवा खादर विदग्ध विजग्ध विभव विभक्त पिनद्ध निमन | इति वराहादि: ॥ ९५ ॥ कुमुदादेरिकः || ६ । २ । ९६ ।। कुमुद इत्येवमादिभ्यश्रातुरर्थिक इकः प्रत्ययो भवति देशे नानि । कुमुदिकम्। इक्कटिकम् । पल्वजिकम् । केचिदमुं न पठन्ति । वाल्वजः । कुमुद इक्कट निर्यास कङ्कट संकट गर्ने परिवाप यवाप कूप विकङ्कत वल्वन अश्वत्थ न्यग्रोध बीज दशा शाल्मलि मुनि स्थल ग्राम । इति कुमुदादिः ॥ ९६ ॥ अश्वत्थादेरिकण् ॥। ६ । २ । ९७ ॥ अश्वत्य इत्यादिभ्यश्रातुरर्थिक इक प्रत्ययो भवतिदेशे नानि । आश्वस्थिकम् । कौमुदिकम् । अश्वत्थ कुमुद गोमठ रथकार दाश ग्राम घास कुन्द शाल्मलि मुनि स्थल मुनिस्थल कुट मुचुकर्ण मुचुकूर्णि कुण्डल शुचिकर्ण । इत्यश्वत्थादिः । इतिकरणाद्यथादर्शनं प्रत्ययव्यवस्थायामर्थप्रकृत्युपादानं प्रपञ्चार्थम् ॥ ९७ ॥ सास्य पौर्णमासी ॥। ६ । २ । ९८ ॥ इति शब्दो नानीति चानुवर्तते । देश इति निवृत्तम् । सेति प्रथमान्ताद्स्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्तत्प्रथमान्तं तचेत्पौर्णमासी भवति नान्नि, प्रत्ययान्तं चेन्नाम स्यात् । इतिकरणां विवक्षार्थः । तेन मासार्धमासयोरेव संवत्सरपर्वणोः प्रत्ययः । संवत्सरेऽप्यन्ये । अस्येत्यवयवावयविसंबन्धे षष्ठी । पौंपी ततो निवृत्ते इत्यनेन कालसामान्यविहित इकग् प्राप्तस्तस्य बाधकोयम् ॥ अश्वत्यादेरिकण् ॥ - इतिकरणादिति । पूर्वै प्रत्यया एव विहिता न प्रकृतीनामुपादान कृतमितीतिकरणस्य वित्र क्षार्थी किकप्रत्ययानुसारेणार्थप्रकृतयोऽनुमीयन्त इति । अत एव च प्रत्युपादानेऽपि केचिदीना कैश्विदधिका पठिता इति न मतिव्यामोहो विधेयः । यथादर्शन तु प्रयोगव्यवस्था । अत एव बाकि बाल्यजमित्यायुपदर्शितम् ॥ सास्य पौर्णमासी ॥ तेनेयादि । मास शिवरूप मासस्यार्धमर्धमास पञ्चदशरात्ररूप | भन्नेव प्रत्ययो भवति नान्यत्र पञ्चरात्रादौ मासार्धमासा वप्यनेकरूपत्वादित्याह -- संवत्सरपर्वगोरिति । संवत्सरस्य वर्षस्य पर्वभूतो मास सूर्याचन्द्रमसोः सचिप्य पुनः सश्लिष्टयोर्विचित्य पुनर्विचिष्टयोवी यौ तौ सषी विश्लेषो वा तयोरन्तरालकालः ।