SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ पूर्वमटि तु स्वरादित्वात्तन्न स्यात् । *यत्वाल्लुगपवादश्वायम् । तेनेकः पक्षे यत्वाभावेऽव्ययन्नित्यत्रेयि सत्युत्तरेणव वृद्धिर्भवति ॥ ३० ॥ *स्वरादस्तासु ॥ १ च० अ० ॥ ४ ॥ ४ ॥ ३१ ॥ स्वरादेधावीरादेः स्वरस्य तास्वद्यतनीक्रियातिपत्तिह्यस्तनीषु विपये आसन्ना वृद्धिर्भवति अमाङा । आटीत् । आशीत् । आटिष्यत् । आशिष्यत् । आटत् । आश्नात् आछीत् । आर्छिष्यत् । आर्छन् । ऐषीत् । ऐषिष्यत् । ऐच्छत् । ऐक्षिष्ट । ऐक्षिष्यत । ऐक्षत । ऐधिष्ट । ऐधिष्यत । ऐधत । औजीत् । औजिष्यत् । औजत् । ओहिष्ट । ओहिष्यत । औहत । ओण, औणिणत् । औणिष्यत् । औणत् । इन्द्रमैच्छत् ऐन्द्रीयत् । उस्रामैच्छत् । औस्रीयत् । एणमेच्छन् । ऐणीयत् । ऐश्वर्यमैच्छत् ऐश्वयित् । ओंकारमैच्छत् औकारीयत् । आ ऊढा ओढा तामैच्छत् औढीयत् । औषधमैच्छत् औषधीयत् । अमाडेत्येव । मा भवानटीत् । मा स्म भवानटत् ॥ ३१॥ "स्तायशितोऽत्रोणादेरिद् ॥ ४ । ४ । ३२ ॥ धातोः परस्य सकारादेस्तकारादेश्वाशितः प्रत्ययस्यादिरिड् भवति । अत्रोणादेः' त्रस्य उणादेश्च न भवति । अटिटिपति । अलविष्ट । लविषीष्ट । लविष्यति । अलविष्यत् । । लविता । लवितव्यम् । लवितुम् । स्तादीति किम् । वस्नुः । स्योमा।। भूयात् । दोप। इश्वरः । विद्वान् । आशित इति किम् । आस्से । आस्ते । अत्रोणादेरिति किम् । शस्त्रम् । योत्रम् । पत्रम् । पोत्रम् । उणादि, वत्सः । अंसः दन्तः । इस्तः ॥ ३२ ॥ *तेहादिभ्यः ॥ ४।४ । ३३ ॥ ग्रहादिभ्य एव परस्य स्तायशितस्तेरादिरिद् भवति । तेरिति सामान्येन क्तेस्तिको वा ग्रहणम् । निगृहीतिः । अपस्निहितिः । निकुचितिः । निपठितिः । उदितिः । भणितिः । रणितिः । मथितिः। लिखितिः । कम्पितिः । अन्दोलितिः । वहुवचनमाकृतिगणार्थम् । तेहादिभ्य एवेति नियमादन्यत्र न भवति । शान्तिः । वान्तिः । दीप्तिः । ज्ञप्तिः । स्रस्तिः । ध्वस्तिः । तिकः खल्वपि, तन्तिः । सान्तिः । कण्डूतिः । णों, पाक्तिः याष्टिः । प्रज्ञप्ति । तेरेव ग्रहादिभ्य इति विपरीतनियमो न भवति । उत्तरत्र ग्रहेः परोक्षायामिटो दीनिषेधात् ॥ ३३ ॥ *गृह्णोऽपरोक्षाया दीर्घ ॥ ४।४।३४॥ गृहातेयों विहित इट् तस्य दीर्घो भवति ' अपरोक्षायाम् ' न चेत् स इट् परोक्षाया भवति । ग्रहीता। ग्रहीतुम् । ग्रहीपीष्ट । ग्रहीप्यति । अग्रहीप्यत् । अग्रहीत् । दीर्घस्य स्थानिवद्भावादिट ईतीते सिचो लुग्भवति । न चायं वर्णविधिः । इट इति रूपाश्रयत्वात् । अग्रहीध्वम् । अग्रहीद्वम् । विहितविशेपणं किम् । यङन्तदिहितस्य माभूत् । “जरीगृहिता । जरीगृहितुम् । जरीगृहितव्यम् । लुप्ततिवनिर्देशाद्यपि न भवति । जरीगर्हिता । जरीगर्दितुम् । जरीगर्हितव्यम् । अपरोक्षायामिति । मान्तस्तक्कथमऽन पश्यन्त इत्याह)-अर्थवशादिति चोप ॥-यत्वाऽलगऽपवादचायमिति । अयमयं । इणो द्विगोरप्यिति प्यो' इति निष प्राप्त वचन तासाहयादिकोऽपि 'इको वा' इति या वर्ष कत्तंम्पे वाधकभिद यत्वाऽभावपक्षे तु इयि सत्युत्तरशैव वृद्धिः ॥ स्वरादे-॥ अन्न विषयव्याख्यानायवधानेऽपि वृदिरऽन्यथा ऋणूयी इत्यस्य आत्यिय अदयावाट भादाद- ।। त्पनैव च स्यामाऽन्यत्र ॥-स्ताशितो-|-स्योमेति । भासद बहिरङ्गामिति स्वरानन्तये नेष्यते तेन यव सिद्धम् । अन्यथा अटोऽसत्यात् गुग स्थात् ॥-ग्रहा--तन्तिारात । 123 'न वियि दीर्घश्व ' इति निषेधालपदीर्घाऽभाव. ॥-सन्तिरिति । पणूपी इत्यस्य रूप तो सनस्तिकि' इति लुगाकारो या भवत । दीर्घस्तु 'न तिकि'-इति निषेधान । पन भविष्यस्य तु सान्तिरिति स्यात् । न वाच्य तस्यापि न तिकि'-दति निषेधस्तर 'तनादेरुपादानात् ।।-गोप---जरीगृाहतेति योऽमिति इति गृहाते' पर इद् भत्येव । अतो विहितम्पापानम्
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy