________________
reader
किम् । जगृहिव । जग्राहेम । इट इत्येव । ग्राहिपीष्ट । अग्राहिषाताम् । ग्राहिता । बिटो माभूत् ॥ ३४ ॥ वृतो नवानाशीः सिच्परस्मै च ॥ ४।४।३५ ।। वृण्वभ्यामृकारान्तेभ्यश्च परस्य इटो वा दीर्घा भवति परोक्षायामाशीप परस्मैपदविपये सिचि च न भवति । वृग्, पावरीता । पावरिता । प्राविवरीपति । प्राविवरिपति । वृद्, चरीता । वरिता । विचरीपते । विवरिषते । ऋदन्त, तरीता । तरिता | तितरीपति । तितरिपति । जरीता । जरिता । जिजरीपति । जिजरिपति ।। वृत इति किम् । करिष्यति । *तकारो वर्णनिर्देशार्थः । अन्यथा समरीता समरितोति ऋणातेरेव विज्ञायेत । परोक्षादिवजनं किम् । विवरिथ । तेस्थि । प्रावरिपीट। आस्तारिषीष्ट । प्रावारिण्टाम् । प्रावारिषुः । आस्तारिष्टाम् । आस्तारिपुः । सिच. परस्मैपदविशेपणादात्मनेपदे दी| भवत्येव । अवरीष्ट । अवरिष्ट । पावरीष्ट । प्रावरिष्ट । आस्तरीष्ट । आस्तरिष्ट ॥ ३५ ॥ इट् सिजाशिषोरात्मने ॥ ४॥ ४ । ३६ ॥ वृतः परयोरात्मनेपदविपययोः सिजाशिपोरादिरिद् वा 31 भवति । प्रावृत । मावरीष्ट । प्रावरिष्ट । अवृत । अवरीष्ट । अवरिष्ट । आस्तीष्टं । आस्तरीष्ट । आस्तरिष्ट । आस्तीपीताम् । आस्तरिपाताम् । आस्तरीपाताम् ।। आस्तीपंत । आस्तरिपत । आस्तरीपत । मापीष्ट । भावरिपीट | पीष्ट । परिपीट । आस्तीपीष्ट । आस्तरिपीष्ट । आत्मने इति किम् । प्राचारीत् । अतारीत् । आ-|S स्तारीत् । एपु नित्यमेवेड् भवति । आशिषि तु परस्मैपदे यकारादित्वात् प्राप्तिरेव नास्ति । प्राप्ते विभापा ॥ ३६ ॥ संयोगादृतः ॥ ४ । ४। ३७ ॥ धातोः संयोगात्परो य ऋकारस्तदन्ताद्धातोः परयोरात्मनेपदविषययोः सिजाशिपोरादिरिड्डा भवति । अस्मृघाताम् । अस्मरिपाताम् । अपाताम् । अध्यरिपाताम् । स्मृपीष्ट । स्मरिषीष्ट । वृषीष्ट । वरिपीष्ट । संयोगादिति किम् । अकृत । कृपीष्ट । धातोरिति विशेपणादिह न भवति । मा निष्कृत । निष्कपीष्ट । 'स्कृच्छ्रतोऽकि परोक्षायाम् ' (४-३-८) इत्यत्र स्कृगो ग्रहणात्स्ससंयोगो न गृह्यते । तेनेह न भवति । समस्कृत । संस्कृपीष्ट । आत्मन इसेव । अस्मापीत् । अवापीत् ॥ ३७॥8 'धूगौदितः ॥ ४॥ ४ । ३८ ॥ धूग आदिद्भ्यश्च धातुभ्यः परस्य स्ताद्यशित आदिरिड्या भवति । पृथग्योगात् सिजाशिपोरात्मने इति निवृत्तम् । धूम् , धोता । धविता । ओदित् । रघौच , रद्धा । धिता । तृपोच , तप्तौ । ब्रता । तपिता । दृपोच , द्रप्ता । दप्ती । दर्पिता । नशौच ; नष्टा । नशिता । मुहांच, माग्धा । मोढा । मोहिता । द्रुहोच , द्रोग्धा । द्रोढा । द्रोहिता । स्नुहोच् , स्लोग्धा । स्नोढा । लोहिता । बिहाच , सोग्य । सोढा । देहिता । गुपो, गोप्ता । गोपिता । *जुगुप्सति । जुगोपिपति । गुहौ, । निगोढा । निगृहिता । गाहौ, विगादा । विगाहिता । औस्व, स्वता । स्वरिता । सिस्पति । सिस्वरिपति । पूङो अदादा
ORGAOBANARSAWN
॥-वृतो न-॥-सिच्परस्मै चेति । सिच परस्मैपदमिति पष्टीसमास यस्मिन् परस्मैपदे सिच् विधीयते तत् सिच परस्मैपदम् । विशेषणसमासो वा सिश सत्परस्मैपढ़ चेति । परस्मैपदनिमित्रत्वेनोपचारासिजपि परस्मैपदेनोच्यते ॥-तकारो वर्णनिर्देशार्थ इति । तकारोऽभावे पर इति निर्टिश्यमाने वृ इत्यनेन धातुना साहचर्यात् पाश् गताविल्यस्यैव ग्रहणम् स्यात नकारान्तधातुमात्रपरिग्रहस्ततश्च समरीता समरितेत्यत्रैच स्यात् । तकारे तु सति ऋदित्यस्य धातोरऽभावात्तकारस्य च वर्णनिर्देशेषु प्रसिद्धत्वात् कारवर्णविज्ञानात्तदन्तधानुमानप्रतिपति भवतीति । वकारोपादानम् ॥-धूगीद-||-जुगुप्सतीति । गोपायितुमिच्छति सन् । 'उपान्त्ये' इति कित्वम् । शुगोपिपात्यत्र तु 'बो व्यजनादे '-इति या कित्वम् ।