________________
श्रीहेमश० ॥३४॥
दिवादौ च । सोता । सविता । स्ताद्यशित इत्येव । ररन्धिव । रन्धिम किल । अन्यस्त्वत्रापि विकल्पमिच्छति । ध्व । ररन्धिव । रेम । ररन्धिम । स्वरनेस्तु स्ये 131 परत्वात् 'हनृतः स्यस्य' (४-४-४९) इति नियमिट् । स्वरिष्यति। धूग औस्ट पूङ् इति त्रयाणाम् 'नवणेश्यूटुंगः कितः' (४-४-५८) इति ‘उवोत्' (४-४-५९)
च० अ इति च परत्वात् किति नित्यमिभतिषेधः। धूत्वा । स्वृत्वा। सूत्वा । औदित इत्यनुबन्धनिर्देशात् यङ्लपि नित्यमिट् । सरीस्सरिता । जोगृहिता । धू गाते गिनिर्देशाचौदादिकस्य निसमिट् । धुविता । अत्राणादरित्येव । धूसरः । अशो, अक्षरम् । एके तु चायिस्फायिप्यायीनामपि विकल्पमिच्छन्ति । निचाना। निचायिता । निचिचासति । निचिचाथिपति । आस्फाता । आस्फायिता । आपिस्फासते । आपिस्फाधिपते । आप्याता । आप्यायिता । आपिप्यारूते । अपिप्यायिपते । अपरः पठति ।
नातिक्रस्यति । नातिक्रमिष्यति । अन्यस्त्वद्यतन्यामास्कन्दिपमास्कन्समितीच्छति । बहुलम् * एकंपा विकल्पः । पक्का । पचिता । आरकन्तव्यम् । आस्कन्दिनव्यम् । पट्टा । पटिता । तदेवं व्यवस्थितविभाषाविज्ञानादागमशासनमनिसमिति न्यायाच विचित्रमतयो वैयाकरणाः ॥ ३८॥ निष्कुषः ॥ ४॥ ४ ॥३९॥ निनिस्संबद्धात्कुपः परस्य स्ताद्यशित आदिरिड्वा भवति । निष्कोष्टा । निष्कोपिता । निष्काष्टम् । निष्कोपितुम् । निष्कोष्टव्यम् । निष्कोपितव्यम् । निष्पूर्व नियमात्केवलादन्यपूर्वाच नित्य एवेद् । कोपिता । प्रकोषिता । निनिस्संवद्धात्कुष इति किम् । निर्गताः कोपितारोऽस्मान्निष्कोपितृको देश इति नित्यमिद् । योगविभाग उत्तरार्थः ।। ३९ ॥ क्तयो ॥ ४ । ४।४० ॥ निप्कुपः परयो तयोरादिरिड्नित्यं भवति । पृथग्योगाद्वेति निवृत्तम् । निप्कुपितः । निष्कुपितवान् ॥ ४०॥ जुव्रश्चः क्त्वः ॥ ४ । ४ । ४१॥ जवश्विभ्यां परस्य क्त्वामत्ययस्यादिरिड् भवति । जरित्वा । जरीत्वा । ब्रश्चित्वा । ' क्त्वा' (४-३-२९) इत्यनेनाकित्त्वान्न |
वृत् । न इति कैयादिकस्य ग्रहणम् । देवादिकस्य तु सानुवन्धस्य जीत्वा । अस्यैवेच्छन्त्यन्ये । न इसस्य 'ऋवर्ण,यूटुंगः कितः '(४-४-५८) प्रतिषधे अश्वेरीदित्त्वाद्विकल्पे प्राप्ते वचनम् ॥ ४१॥ अदितो वा ॥ ४।४ । ४२ ॥ ऊदितो धातोः परस्य क्त्वाप्रत्ययस्यादिरिद वा भवति । दान्त्वा । दमित्वा । शान्त्वा । शमित्वा । तान्त्वा । तमित्वा । द्यूत्वा । देवित्वा । स्यूत्वा । सेवित्वा । यमूसिध्यत्योरप्राप्तेऽन्येषां प्राप्त विभाषा ॥ ४२ ॥ क्षुधवसस्तेपाम् ॥ ४।४ । ४३ ॥ क्षुधवसिभ्यां परेषां तक्तवतुक्त्त्वामादिरिद् भवति । क्षुधितः । क्षुधितवान् । क्षुधित्वा।। उपितः । पितवान् । उपित्वा । “यलपि वावसितः । वावसितवान् । वावसित्वा । यङ्लुपि नेच्छन्त्यन्ये । वावस्तः । वावस्तवान् । वावस्त्वा । वसिति वसतेग्रहणम् । वस्तेस्त्विडस्त्येव ॥४३॥ लुभ्यश्चेविमोहाचे ॥ ४॥ ४ । ४४ ॥ विमोहो 'विमोहनमाकुलीकरणम् अर्चा पूजा । लुभ्यश्चिभ्यां यथासंख्यं विमोहेऽचीयां चार्थे वर्तमानाभ्यां परेपा तक्तवतुक्त्वामादिरिड् भवति । विलुभितः सीमन्तः । विलुभिताः केशाः । विलुमितानि पदानि । विलुभितवान् । लुमित्वा । लोभित्वा केशान् गतः । अञ्चिता गुरव । उच्चरश्चितलाडूलः । अश्चि
NAGAR
॥-नातिकस्यतीति । खमते 'म' इति नित्यमिट् ॥-एकेपां विकल्प इति । सम्वा धातूनामित्यर्थ ॥-निकुषः ॥-निप्पूनियमादिति । निप्पूर्वो गलात्तस्य नियम ॥-शुधवस--यड्लुपीति । मतप्रदर्शनार्थमऽदर्शि ॥-वावसित इत्यादी गणनिर्देशात् 'यजादिवचे ' इति न खूत् ।-लुभ्यञ्चे-|-विमोहनमिति । णिगन्तादलि
३४॥