SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ तवान् गुरुन् । शिरोऽश्चित्वेव संवहन् । विमोहाचे इति किम् । लुन्धो जाल्मः । लुब्धवान् । लुब्ध्वा । लुभित्वा । लोभित्वा । उदक्तमुदकं कूपात् । अक्त्वा । अञ्चित्वा । लुभेः क्त्वि ' सहलुभ' -(४-४-४६ ) इत्यादिनाञ्चेश्च 'आदितः' (४-४-४२ ) इति विकल्पे उभयोश्च ' 'वेटोऽपतः (४-४-६३ ) इति नित्यं प्रतिपेधे प्राप्ते वचनम् ॥ ४४ ॥ पूक्लिशिभ्यो नवा ॥ ४॥ ४॥ ४५ ॥ पूङः क्लिशिभ्यां च परेपा तक्तवतुक्त्वामादिरिड् वा भवति । पूतः । पूतवान् । पूत्वा । पवितः । पवितवान् । पवित्वा । क्लिष्टः । लिष्टवान् । लिष्ट्वा । क्लिशितः । क्लिशितवान् । क्लिशित्वा । पूङिति उकारः पगो नित्यर्थः । तस्य हि न डीड्शीङ् -'(४-३-२७) इत्यादिना कित्त्वप्रतिषेधाभावात् 'पुवित इत्यनिष्ट रूपमासज्जेत । बहुवचनं क्लिश्यतिक्लिश्नात्योहणार्थम् । पूङः ' उवर्णात् ' (४-४-५९) इति नित्यं निषेधे प्राप्ते क्लिश्यतेनित्यमिटि प्राप्ते क्लिश्नातेश्चौदित्वात् क्त्वायां विकल्पे सिद्धेऽपि क्तयोनित्यं निषेधे प्राप्ते विकल्पार्थ वचनम् ॥ ४५ ॥ *सहलुभेच्छरुपरिपस्तादेः ॥ ४॥ ४॥ ४६॥ एभ्यः परस्य तकारादे स्त्यायशित आदिरिड्वा भवति । सह, सोढा । सोढुम् । सोढव्यम् । सहिता । सहितुम् । सहितव्यम् । लुभ इत्यविशेपेण ग्रहणम् । लोब्धा। लोब्धुम् । लोब्धव्यम् । लोभिता।लोभितुम् । लोभितव्यम् । इच्छ, एष्टा । एष्टम् । एटच्यम् । एपिता। एपितुम् । एपितव्यम् । इच्छेति निदेशादिपत् इच्छायामित्यस्य ग्रहणम् । इपच् गतो, इपश् आमीक्ष्ण्ये इत्यनयोस्तु नित्यमेवेट् । पिता। मेपितुम् । प्रेपितव्यम् । केचिदिपशोऽपि विकल्पमाहुः। रुप, रोष्टा । राष्टुम् । रोप्टव्यम् । रोपिता । रोपितुम् । रोपितव्यम् । रेष्टा । रेष्टुम् । रेष्टव्यम् । पिता । रेपितुम् । रेपितव्यम् । तादेरिति किम् । सहिप्यते । लोभिप्यति । एपिप्यति । कश्चित्तु पठति सूत्रम् अशिभृगस्तुशुचिवस्तिभ्यस्तकारादो वेट् । अष्टा । अशिता । भता । भरिता । स्तोता । स्तविता । शोक्ता । शोचिता । वस्ता । वसिता। तथा रुनुसुदुभ्योऽपिपअपरोक्षायामेवेट् । रोता । 'रविता । नोता । नविता | सोता । सविता । दोता । दविता । अपरोक्षायामिति किम् । रुरुविम । नुनुविम । सुसुविम । दुदुविम । तथा विपमूलफलकर्मण्यपरोक्षायामिड्ढा । वेष्टा, वेपिता मूलानि वा फलानि वा । अन्यत्र संवेष्टा । अपरोक्षायामिति किम् । संविविपिमति ॥ ४६ ॥ 'इवृधभ्रस्जदम्भश्रियणभरज्ञपिसनितनिपतिवृद्दरिद्रः सनः ॥ ४॥ ४ । ४७ ॥ इवन्तेभ्य ऋषभ्रस्जदम्भश्रियु-अणुभरतिज्ञपिसनितनिपतिवृभ्य अकारान्तेभ्यो दरिद्रातेश्च परस्य सन आदिरिड्वा भवति । इवन्त, दुघुपति । दिदेविपति । सिस्यूपति । सिसेविपति । ऋध् , 'ईसंति । अदिधिपति । भ्रस्ज, विभ्रक्षति । विभक्षेति । विभर्जिपति । विभ्रज्जिपति । दम्भ, धिप्सति । धीप्सति । दिदम्भिपति । श्रि, शिश्रीपति । शियिपति । यु, युयूपति । यियविपनि । उणु, प्रोणुनूपति । प्रोणुनु विषति । मोणुनविपति । भर, बुभूपति । विभरिपति । शग्निर्देशो यलुपो विभतेश्च निवृत्त्यर्थः । बुभूति । विभतेरपीच्छन्त्येके । दडभावपक्षे ॥-पू-॥-पुवित इत्यनिष्टमिति । स्थिते तु तस्य ' उवर्णात् ' इतीहऽभावे पूत इत्येव ॥-सहलुभे-||-अपरोक्षायामेवेडिति । अयमर्थ अमीपा यस्मिन् प्रत्यये इट् विहित स तस्मिन्या भवति । परोक्षाया तु 'कसम'-इति नित्यमेव ||-रवितेति । रुकडोरऽविशेपेण ग्रह ।।-सवितेति । अत्र सु प्रसवै-इत्यऽपोपदेश एव गृयते । अन्यथा व्यावृत्तिदर्शिते सुसुविमेति प्रयोगे कृतत्वात्पत्यम् स्यात् ।।-इवृ-॥-इवन्तेति । उदनुबन्धाऽकरणादिवु व्याप्ती न गृह्यते ।।-ईसंतीति । ऋधुच ऋधूटित्यऽस्य वा अद्धितुमिच्छतीति वाक्यम् ॥-दिदम्भिपतीति । अन्न सनि सादित्वाऽभावान धीपादेश
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy