SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ श्री हेमश ॥३५॥ *गुणमपि । विभर्षति । विभरिषति । तन्मतसंग्रहार्थं कृतगुणस्य भृगो निर्देशः । तेन * इडभावपक्षेऽपि गुणो भवति । ज्ञप्, ज्ञीप्सति । जिज्ञपयिषति । ज्ञपीति कृतज्ञ - स्वस्योपादानात् ज्ञापेर्जिज्ञापयिपतीत्येव भवति । सनीति सनते सनोतेश्च ग्रहणम् । सिषासति । सिसनिपति । तन्, तितंसति । तितासति । तितनिषति । पत् पित्सति । पिपतिपति । वृ इति वृगवृङोर्ग्रहणम् । प्रावुवूषति । प्राविवरिषति | माविवरीपति । बुवूर्षते । विवरिपते । विवरीपते । ऋदन्त, तितीर्षति । तितरिपति | तितरीपति । आतिस्तीर्षति । आतिस्तरिपति। आतिस्तरीपति । चिकीर्षतीत्यत्र तु लाक्षणिकत्वान्न भवति । दरिद्रा, दिदरिद्रासति । दिदरिद्विपति । सून इति किम्। देविता । यो ! 'ग्रहगुहश्च सनः - ( ४-४-६० ) इति भ्रस्जभृगोस्तु सामान्येन प्रतिषेधेऽन्येषां च नित्यमिटि प्राप्ते विकल्पोऽयम् ॥ ४७ ॥ ऋस्मिपूङञ्जशौकृगृदृधुप्रच्छः ॥ ४ । ४ । ४८ ॥ पृथग्योगाद्वेति निवृत्तम् । एभ्य परस्य सन आदिरिद्भवति । ऋ, अरिरिपति । स्मि. सिस्मयिपते । पूड, पिपविपते । अनुबन्ध निर्देशात्पूग. पुषूपति । पुपूपते । अञ्ज, अञ्जि जिपति । अशौ, अशिशिपते । अश्नातेस्त्विडस्त्येव । कृ, चिकरिपति । चिकरीपति । गृ, जिगरिपति | जिगरीपति । 'वृतो नवा - ( ४-४-३५ ) इत्यादिना पक्षे दीर्घत्वम् । अन्ये तु व्यवस्थितविभाषयास्येटो दीर्घत्वं नेच्छन्ति । दृङ्, आदिदरिपते । धुंङ, आदिधरिपते । मच्छ, पिपृच्छिपति । प्रच्छसहचरिताः कृगृष्ट इत्येते तौदादिका । तेन कृष्णातेश्चिकीर्षति । चिकरिषति । चिकरीपति । गृणाते, जिगीर्पति । जिगरिपति । जिगरीपति । धरतेदिधीपतीत्येव भवति । ऋस्मिपूधृमच्छामप्राप्ते शेषाणां विकल्पे प्राप्ते वचनम् ॥ ४८ ॥ हतः स्यस्य || ४ | ४ ४९ ॥ हन्तेऋकारान्ताच्च धातोः परस्य स्यस्यादिरिड् भवति । हनिष्यति । अहनिष्यत् । हनिष्यन् । आहनिष्यते । आहनिष्यमाणः । करिष्यति । अकरिष्यत् । करिष्यन् । करिष्यमाणः । स्वरिष्यति । अस्वरिष्यत् । स्वरिष्यन् । स्वरते परत्वाद्विकल्पं वाधित्वा नियमिट् । तकारनिर्देशादर्तेरेव ग्रहणं न भवति ॥४९॥ कृतकृत नृतवृदोऽसिचः सादेवा ॥ ४ । ४ । ५० ॥ एभ्यः परस्य सिज्वजितस्य सकारादेः स्ताद्यशित प्रत्ययस्यादिरिड्ा भवति । कृतैत् छेदने, कृतै वेष्टने वा कर्त्स्यति । अकर्त्स्यत् । चिकृत्सति । कर्तिष्यति । अकर्तिष्यत् । चिकर्ति पति । चूत, चयति । अचत् । चिचत्सति । चर्तिष्यति । अचर्तिष्यत् । चिचतिपति । नृत्, नत्स्यति । अनर्त्स्यत् । निवृत्सति । नर्तिष्यति । अनर्तिष्यत् । निनतिपति । हृद्, छत्र्त्स्यति । अच्छत्स्र्यत् । चिच्छ्रुत्सति । छर्दिष्यति । अच्छर्दिष्यत् । चिच्छदिंपति । तृद्, तर्त्स्यति । अतस्र्यत् । तितृत्सति । तर्दिष्यति । अतर्दिष्यत् । तितर्दिपति | सादेरिति किम् | कर्तिता । चर्तिता । नर्तिता । छर्दिता । तर्दिता । असिच इति किम् | अकर्तीत् । अतत् । अनतत् । अच्छदत् । अतर्दीत् | प्राप्ते विभाषा ॥ ५० ॥ ' गमोऽनात्मने ॥ ४ । ४ । ५१ ॥ गमः परस्य सकारादेस्ताद्यशित आदिरि भवति आत्मनेपदं चेन्न । आदेशस्यानादेशस्य च ग्रहणमविशेषात् । गमल, गमिष्यति । अगमिष्यत् । जिगमिपति । जिगमिपितुम् । संजिगमिपिता । संजिगमिपितुम् । संजिगमिपि ॥ - गुणमपीति । स्वमते तु नासिनोऽनिट्' इति सनः किम् ॥ कृतगुणस्येति । प्रथम शत्रुनिर्देशो व्याख्यात । तन्मतसग्रहार्थम् तु कृतगुणस्येत्यर्थ ॥ - S गुण इति । सूत्रे कृतगुणनिर्देशात्कित्वेऽपि गुण इत्यर्थ ॥ गमोऽनात्मने ॥ - आत्मनेपद चेन्न भवतीति । आत्मनेपद विपयस्याविपयस्य च जात्मनेपदाभावे भ च० अ० ।। ३५ ।।
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy