________________
तव्यम् । इण् , जिगमिपति ग्रामम् । जिगमिषुः । इक्, अधिजिगमिषति मातुः । अधिजिगामिषुः । इङ्, अधिजिगामिपिता शास्त्रस्य । अधिजिगामिषुः । अधिजिगमिषि
तव्यम् । इङो नेच्छन्त्येके । तन्मते, अधिजिगांसिता अधिजिगांसुः अधिजिगांसितव्यमित्येव भवति । अनात्मने इति किम् । गंस्यते ग्रामः । संगस्यते वत्सो मात्रा । 1. गस्यमानः। संगैस्यमानः । अगस्यत । समगंस्यत । संगसीष्ट । संजिगंसते । संजिगंसमानः। संजिगंसिष्यते। *संजिगंसिप्यमाणः । अधिजिगांसते । अधिजिगांसमानः। १६ अधिजिगांस्यते । अधिजिगांसिष्यते । अधिजिगांसिष्यमाणः । इणिकोचिंगांस्यते । सजिगांसते । अधिजिगांस्यते माता । 'कथं जिगमिषितेवाचरति जिगमिपित्रीयते
इति | “आत्मनेपदस्य क्याश्रितत्वेन बहिरङ्गत्वात् । केचित्तु आत्मनेपदविषयस्य गमेरात्मनेपदाभावे सति इटो विकल्पमिच्छन्ति । गम्लु, संजिगसिता । संजि. गमिषिता । संजिगंसितव्यम् । संजिगमिपितव्यम् । इङ्, आंधजिगांसिता । अधिजिगमिपिता । अधिजिगांसितव्यम् । अधिजिगामिषितव्यम् । अनात्मनेपदनिमित्तात्तु गमेनित्यमिटमिच्छन्ति । गमिष्यति । जिगमिपतीति । जिगामिपितुम् अधिजिगमिपितुम् अधिजिगमिषितव्यमित्यत्रापि गमेरनात्मनेपदविषयत्वान्नित्यमिड् भवति । १ तन्मतसंग्रहार्थमावृत्त्या सूत्रद्वयं व्याख्येयम् । गमोऽनात्मने गमोऽनात्मन इति । तत्र पूर्वस्यायमर्थः । गमेः सकारस्यादिरिड् वा भवति आत्मनेपदं चेन्न भवति । वत्यनुवर्तनीयम् । द्वितीयसूत्रे तु अनात्मने इति प्रकृतिविशेषणं, व्याख्येयम् । ततश्च गमेरात्मनेपदविषयात्सकारस्यादिनियमिड् भवति । इहानात्मने इति मकृतिविशेष- | णात्पूर्वसूत्रे आत्मनेपदविपयादिति सामथ्याल्लभ्यते । एवं च तन्मतसंग्रहः सिद्धो भवति । एके तु परस्मैपदविषयस्यैव गमेरिटमिच्छन्ति नात्मनेपदविपयस्य । तन्मतसंग्रहाथै तु नात्मने इत्यसमस्तं व्याख्येयम् । आत्मन इति च प्रकृतिविशेषणम् । एवं च गमेरात्मनेपदविपयात् सकारस्यादिरिड्न भवति इति अयमों भवति । तेन संजिगंसिता संजिगंसितव्यम् अधिजिगांसिता व्याकरणस्य अधिजिगासितव्यम् ॥ ५२ ॥ लोः ॥ ४१ ४।५३ ॥ स्नोः परस्य स्ताशित आदिरिड् भवति आत्मनेपदं चेन्न भवति । प्रस्नविप्यति । प्रस्तविता । परनवितास्मि । प्रस्नवितुम् । प्रस्नवितव्यम् । प्रमुस्नूपतीत्यत्र 'ग्रहगुहश्च सनः' (४-४-६०) इत्यनेनेटप्रतिषेधः । अनात्मने इत्येव । प्रस्नोष्यते । स्रोष्यमाणः । प्रास्नोप्यत । प्रस्नोषीष्ट । *प्रास्त्रोष्ट । प्रस्नोता। प्रस्नोतासे । प्रस्नोताहे । प्रस्नवितवाचरति प्रस्नवित्रीयत इसत्र त्वात्मनेपदस्प वहिरङ्गत्वात् तदाश्रयः प्रतिषेधो न भवति । स्त्रोतोरेट् सिद्ध एव । प्रतिषेधाभावादात्मनेपद इडनिवृत्त्यर्थं तु वचनम् । एवमुत्तरयोगोऽपीति ॥ ५३॥ "क्रमः॥४।४।५४॥ क्रमः परस्य स्ताद्यशित आदिरिड् भवति आत्मनेपदं चेन्न भवति ऋमिष्यति । *निरक्रमीत् ।
॥-गंस्यते ग्राम इत्यारभ्य -संजिगसिप्यमाण इति यावत् गमूल इत्येतस्य रूपाणि । तत्र निरुपसर्गस्य भावे कर्मणि च आत्मनेपद सम्पूर्वस्य तु 'समो गमृच्छि '-इत्यनेन कत्तरि ४॥ कथमिति । जिगमिपिन्नीयते इत्यत्र आत्मनेपदे इडऽभाव प्रामोतीत्याशक्याह-आत्मनेपदस्येति । केचित्त आत्मनेपदविपयस्येति सामान्योक्तावऽपि कत्तथैवात्मनेपदविषयता ज्ञेया भाव
कर्मणास्तु सर्वेऽपि धातव आत्मनेपदविपया एव इति व्यवच्छेद्य किमपि न स्यात् । आत्मनेपद चेन्न भवतीति द्वितीयव्याख्यानादिहात्मनेपदविपवादात्मनेपदाऽभावो लभ्यते । प्रकृतिविशेषण व्याख्ययामिति । पुनर्गम्ग्रहणादऽन्यथा पूर्वसूत्राद्गम इत्यधिकारेणैव सिद्धम् ।।-अयमी भवतीति प्रथममतविपरीत ॥-स्रोः । पृथग्योगात् सादेरिति नानुवर्तते । अन्यथा स्नुगमोरिति कुर्यात् । ॥-पानाप्रति । कर्मकर्तरि प्रयोग ॥-क्रमः ॥-आत्मने पदं चेन्न भवतीति । तद्विपयादाविपयादा ॥-निरक्रमीदिति । 'व्यञ्जनादे'-इति न वृद्धि । 'न विजागृ'-इति निषेधात् |
beo