________________
श्रीहेमा ॥३६॥
क्रमितासि । चिक्रमिपति । चिक्रमिपिता । चिक्रमिपितुम् । प्रक्रमितुम् । प्रक्रमितव्यम् । अनात्मन इत्येव । प्रक्रस्यते । प्रक्रस्यमानः। उपक्रस्यते । उपस्यमानः। *प्रचन्ता । उपक्रन्ता । प्रक्रन्तासे । उपक्रन्तासे । प्रक्रंसीप्ट । उपक्रंसीप्ट । माक्रस्त । उपाकरत । मास्यत । उपाक्रस्यत । प्रचित्रंसते । उपांचक्रंसते । पचिक्रसिष्यते ।
६. अ० उपचित्रंसिप्यते । क्रमितेवाचरति क्रमित्रीयते इति पूर्ववदिद् भवति । कथं चिक्रसया कृधिमपचिपङ्क्तरित्यत्रेडभावः । गतानुगतिक एप पठः । जिघृक्षया कृत्रिमपत्रिपङ्क्तरिति तु अविगानः पाठः ॥ ५४॥ तुः ॥ ४॥ ४॥ ५५ ॥ अनात्मनेपदविपयात् क्रमः परस्य तुस्तृचस्तृनश्च स्तायशित आदिरिड् भवति । अनात्मन इति प्रकृतिविशेपणमान्यथा 'व्यवच्छेद्याभावात् । “क्रमिता । निष्क्रमिता । आत्मनेपदविषयश्च क्रमिः कर्मव्यतिहारवृत्त्यादिषु भोपव्यापूर्वश्च आरम्भादिषु । भवति । अनात्मन इत्येव । व्यतिक्रन्ता । पराक्रन्ता । प्रक्रन्ता । उपत्रान्ता । विक्रन्ता । आक्रन्ता ॥ ५५॥ 'न वृद्भ्यः ॥ ४।४।५६ ॥ वृतूङ् स्यन्दो धूल मृधूङ् कृपौङ् वृत् । एते पञ्च वृतादयः । हत्करणं धुतादिवृत्तादिपरिसमाप्त्यर्थम् । एभ्यः परस्य स्तायशित आदिरिड् न भवति । 'अनात्मनाम् ' अनात्मनेपदानमित्तं चेतादयो न भवन्ति । अनात्मनेपदनिमित्तं च वृतादयः 'स्यसनि वस्तन्यां च कृषिर्विकल्पेन भवन्ति । वृत् , वत्स्यति । अयतार्यत् । विद्वत्सति । विकृत्सिता । वित्सितुम् । विवृत्सितव्यम् । विद्वत्सा । स्यन्द, स्यन्त्स्यति । अस्यन्त्स्यत् । सिरयन्त्सति । सिस्यन्त्सिता । सिरयन्त्सितुम् । सिस्यन्त्सितव्यम् । वृधेतिवद्रूषाणि । भृधू , शत्स्यति । अशस्य॑त् । शिशृत्सति । शिशृत्सितुम् । शिशृतिराता । शिशृत्सितव्यम् । कृप , कल्प्स्यति । अकल्प्स्यत् । चिप्सति । चिकृप्सिता । चिकृत प्सितुम् । चिकृप्सितव्यम् । कल्सा । कल्सारौ । कल्सारः । कल्सासि । कल्हारथः । कल्सास्थ । कल्मारिम । कल्मास्यः । कल्सारमः । गन्दिकृपोरौं दिल्लक्षणो विकल्पःपरत्वादनेन वाध्यते । अनात्मने इसेव । वर्तिता । कल्पितव्यम् । रयादावप्पा पाक्षिकत्वात् अनात्मनेपदनिमित्तत्वस्य यत्र तत्र रित तत्रेड् भवसेव । वर्तिप्यते । अवर्तिप्यत । विवर्तिपते । विवतिपितुम् । विवतिपितव्यम् । वधिप्यते । । अवधिप्यत । विवाधिपते । विवद्धिपितुम् । चिवधि पतव्यम् । शर्धिष्यते । अशर्षिप्यत । शिशधिपते । शिशर्षिपितुम् । शिशििपतव्यम् । स्यन्दिकृपोरोदित्वाद्विवाल्पः । स्यन्त्स्यते । स्यन्दिप्यते । अरयन्त्स्यत । अस्यन्दिप्यत । सिस्यन्त्सते । सिस्यन्दिपते । सिस्यन्त्सितुम् । सिस्यन्दिपितुम् । कल्प्स्यते । कल्पिप्यते । अकल्प्स्यत । अकल्पिष्यत । विकृप्सते । चिकल्पिपते । चिप्सितुम् । चिकल्पिषितुम् । कल्सा । कल्पिता । कल्प्तासे । कल्पितासे । कल्साहे । कल्पिताहे । विवृत्सितेवाचरति विवृत्सित्रीयते इत्यादौ तु पूर्ववत् मविपधः । एके न भ्यः स्यसनोः । कृपः श्वस्तन्यां चात्मनेपदाभावे इप्रतिपेमिच्छन्ति । तन्मते, विवृत्सिता विवृत्सितुम् वित्सितव्यमित्यादी अनात्मनेपदनिमिचत्याभावपक्षेऽपि इट् न भवति । --प्रकान्तेत्यादिपु 'प्रोपादारम्भे' इत्यात्मनेपदम् ॥-गतानुगतिक इति । गतरयानुगत गतानुगत तयाम्ति । अतोऽगेकवरात् ' एक ।-तुः ॥-व्यवच्छेद्याभावादिति ।। प्रत्ययविशेपणे प्रत्यर्थ -ममितेति । 'प्रमोनुपसर्गात् ' इति विकरपेनात्मनेपदविषयत्वात् मन्तेत्यपि -आरम्भादिप्विति । शादिप हिपूर्वस्य स्वार्थे आपूर्वस्य तु ज्योतिरदमे ॥- वृद्भ्यः ॥-आत्मनेपदनिमित्तं चेति । नवमीपामात्मनेपदिनामनात्मनेपदानिमित्य कथमित्याराग्याए-स्यसनि ध्वस्तन्यां चेसि । 'पूज्य. स्पसनो 'कृप स्वतन्याम् ' इति सूत्राभ्यामित्यर्थ. ॥-स्यादावपीति । स्यसनि यसल्या चेत्यर्थ -अनात्मनेपदनिमित्तत्याभावपक्षेपीति । अव हि प्रतिरात्मनेपपपिपया ।
॥२६॥
GossocVASAGARiosonamanand