________________
Neer
॥५६॥ *एकस्वरादनुस्वारेतः॥४।४ । ५७ ॥ एकस्वरादनुस्वारेतो धातोविहितस्य स्तायशित आदिरिद् न भवति । पां पान । पाता । पातुम् । 'चक्षो वाचि शांग् ख्यांग्' (४-४-४) आक्शाता । आख्याता । जि, जेता । जेतुम् । णींग , नेता । नेतुम् । अजेर्वी, प्रवेता । मवेतुम् । इंको गी, अध्यगीष्ट । श्रृं श्रोता । श्रोतुम् । स्मं, स्मता । स्मर्तुम् । शक्लैट् शकींच वा, शक्ता । शक्तुम् । शक्यतेरिटमिच्छन्त्येके । शकिता । वचं ब्रूगादेशो वा, वक्ता । वक्तुम् । विचुंपी, विवेक्ता । विवेक्तुम् । रिचुंपी, रेक्ता । रेक्तुम् । डुपचींष् , पक्ता । पक्तुम् । पिची , सेक्ता । सेक्तुम् । मुचलंती, मोक्ता । मोक्तुम् । पच्छंतू, प्रष्टा । मष्टुम् । भ्रस्नीत् , भ्रष्टा । भष्टो । भ्रष्टुम् । भष्टुम् । टु मस्नोत् , मङ्क्ता । मङ्क्तुम् । भुजोत् भुजंप वा, भोक्ता । भोक्तुम् । युजिच युजूंपी वा, योक्ता । योक्तुम् । यजी, यष्टा । यष्टुम् । वञ्जित् , परिष्वक्ता परिष्वङ्क्तम् । रञ्जी रञ्जीच् वा, रक्ता । रङ्कतुम् । रुजोत् , रोक्ता । रोक्तुम् । णिजूंकी, नेक्ता । नेक्तुम् । निर्गक्ता । निणेतुः । विजूंकी, विवेक्ता । विवेक्तुम् । सञ्ज, सता । सङ्क्तुम् । भजी, भक्ता । भक्तुम् । सृजिच् सृजत् वा, स्रष्टा । स्रष्टुम् । त्यज, सक्ता । त्यक्तुम् । स्कन्दूं, स्कन्ता । स्कन्तुम् । विदिच विलंती विदिए वा, वैचा । वेतुम् । विन्दतेरिटमिच्छन्सके । वेदिता धनस्य । णुदंत, नोवा । नोत्तुम् । विदांच , स्वेत्ता । स्वेतुम् । शलं शत्ता । शत्तुम् । पलं पद्लंत वा, सत्ता । सत्तुम् । भिर्द्वपी, भेत्ता । भेत्तुम् । छिपी, छेत्ता । छेत्तुम् । तुदीत् , तोत्ता । तोत्तुम् । अदक्, अत्ता । अत्तुम् । जिघत्सति । पदिच् , पत्ता पत्तुम् । हदि, हत्ता । हत्तुम् । खिदिच् , खिदित् , खिदिप वा, खेचा खेत्तम् । खिन्दतेरिटमिच्छन्त्येके । खेदिता । खेदितुम् । खिदितम् । क्षुदंपी, क्षोत्ता । क्षोत्तुम् । राधेच राट् वा, राधा । राद्धम् । साघंट, सादा । साद्धम् । श्रुधंच् , शोद्धा । शोद्धम् । युधिच् , योद्धा । योद्धम् । व्यधंच्, व्यद्धा । व्यद्धम् । बन्धंश् । संवन्द्धा । संवन्द्धम् । बुधिच् , बोद्धा । बोद्धम् । रुधूपी, रोद्धा । रोद्धम् । क्रुधंच , कोद्धा । क्रोद्धम् । क्षुधंच , सोद्धा । शोद्धम् । सिधूंच , सेद्धा। सेद्धम् । हनंक, हन्ता । हन्तुम् । मनिच् , मन्ता । मन्तुम् । आप्लंट, आप्ता । आप्तुम् । तपं तपिच् वा, तप्ता । तप्तुम् । शपी शपीच वा, शप्ता । शप्नुम् । क्षिपंच , क्षेप्ता । क्षेप्तुम् । छुपंत् , छोप्ता । छोप्तुम् । लुप्लंती, लोप्ता । लोप्तुम् । सृप्लं, स्रप्ता । सप्तर्ता । सप्तुम् । सप्तुम् । लिपीत् , लेप्ता । लेप्तुम् । टु वर्षी, वप्ता । वप्तुम् । बिप्वपंक, स्वप्ता । स्वप्नुम् । यम, यब्धा । यब्धुम् । रमि, आरब्धा । आरब्धुम् । इ लभिप, लब्धा । लब्धुम् । यमू, यन्ता । यन्तुम् । रमि, रन्ता । रन्तुम् । णम, नन्ता । नन्तुम् । गगलं, गन्ता । गन्तुम् । कुशं, कोष्टा । क्रोष्टुम् । लिशिच लिशित् वा, लेष्टा । लेष्टुम् । रुशत, रोष्टा । रोष्टुम् । रिशंत्, रेष्टा । रेष्टुम् । दिशीत् , देष्टा । दष्टम् । दंश, देष्टा । दंष्टम् । स्पृशत्, स्मष्टा । स्पष्टो । स्पष्टुम् । स्पष्टुंम् । मृशंत् , म्रष्टा । मष्टो । म्रष्टुम् । मटुंम् । विशत् , वेष्टा । वष्टम् । दृश द्रष्टा । द्रष्टुम् ।। शिप्लूप् , शेष्टा । शेष्टुम् । शुपच् , शोष्टा । शोष्टम् । विपी, त्वेष्टा । वेष्टुम् । पिप्लुप् , पेष्टा । पेष्टुम् । विप्लंकी, वेष्टा । वेष्टुम् । कृपं कृषीत् वा, ऋष्टा । कष्टो ।। | ऋष्टम् । कष्टुम् । तुषंच , ताष्टा । तोष्टुम् । दुपंच, दोष्टा । दोष्टुम् । पुपंच , पोष्टा । पोष्टुम् । श्लिपंच , श्लेष्टा । श्लेष्टुम् । द्विपीक, द्वेष्टा । द्वेष्टम् । घलें, घस्ता ।।
PCS