________________
३७||
घस्तुम् । वसं, वस्ता । वस्तुम् । रुह, रोढा । रोदुम् । लुई रिह इति हिसाओं सौत्रौ । लोहा । लोदुम् । रेढा । रेष्टुम् । एतावनिटी नेच्छन्त्येके । दिहीक, देग्धा ।। मश००
देग्धुम् । दुहीक , दोग्धा । दोग्धुम् । लिहीक, लेढा । लेटुम् । मिह, मेढा । मेदुम् । वही, वोढा । वोदुम् । णहीच , नद्रा । नद्धम् । दई, दग्या । दग्धुम् । एकस्वरादिति किम् । अवधीत् । शाशकिता । विहितविशेपणं किम् । विरिवाचारीत् अवायीत् । अगावीत् । अगवीत् । वि, श्वयिता । विम्, श्रयिता । डी डीङ्च् वा, डयिता। शीङ, शयिता । युक्, यविता । रुक्, रविता । क्षुक, क्षविता । णुक् क्ष्णविता । णुक्, नविता । स्नुक, पस्नविता । वृद्, प्रावरिता । प्रावरीता । दृग् , वरिता । वरीता । भू, भविता । णू, नुविता । लूगुश , 'लविता । तृ, तरिता । तरीता । स्तृगश्, आस्तरिता । आस्तरीता । ओ विजेति , उद्विजिता । उद्विजितुम् । विदक् ज्ञाने । वेदिता शास्त्रस्य । निविदाङ्, स्वेदिता । विश्विदाङ् श्वेदिता । अस्मादपीटं नेच्छन्त्येके । श्वेचा । बुधग बुध, बा, बोधिता। आभ्यामपीटं नेच्छन्त्येके । बोद्धा । पिधू पिधो वा, सेधिता । मनाय, मनिता । कथं मतम् । क्त्वि वेटकत्वात् 'वेटोऽपतः ' (४-४-६३ ) इति भविष्यति । लुपच् , लोपिता । कथं तप्ता । दर्ता । ओदित्वादिकल्पेनेट् । शिप, शपिता । विपू विपशु वा, वेपिता । पुप पुपश् वा, पोपिता । लिपू , श्लेपिता । 'केचिदिपिपुपिश्लिपिपात्रादिभावमिच्छन्ति । श्लिष्टमित्यत्र तु अदित्वात् क्तयोनित्यमितिषेधः ॥ अत्र संग्रहश्लोकाः ॥ 'चिश्रिडीशी युरुक्षुष्णणस्तुभ्यश्च वृगो बृङः । उदृदन्तायुजादिभ्य. *स्वरान्ता धातवोऽपरे ॥ १॥ पाठ एकस्वराः स्युयेऽनुस्वारेत इमे मताः ॥ द्विविधोऽपि शकिचैव वचित्रिचिरिची पचिः ॥ २॥ सिञ्चतिर्मुचिरितोऽपि पृच्छतिभ्र
स्जिमस्जिभुजयो युजियजि. ॥ वजिरञ्जिरुजयो णिजिविजसञ्जिभजिभजयः सृजित्यजी ॥३॥ स्कन्दिविद्यविद्लविन्तयो नुदिः स्विद्यति शदिसदी भिदिच्छिदी ॥ ९. तुघदी पदिहदी खिदिक्षुदी राघिसाधिशुधयो युधिव्यधी ॥ ४॥ बन्धबुध्यरुधयः क्रूधिक्षुधी सिध्यतिस्तदनु हन्तिमन्यती ॥ आपिना तपिशपितापिछुपो लुम्पतिः ।
सृपिलिपी वपिस्वपी ॥ ५॥ यभिरभिलभियमिरमिनमिगमयः कुशिलिशिरुशिरिशिदिशतिदशतयः ।। स्मृशिमृशतिविशतिदृशिशिप्लशुपयस्त्विपिपिपिविष्लपितुषिपुषय ६॥ श्लिष्यतिविपिरतो घसिवसती रोहति हिरिही निगदिती ॥ देखिदोग्धिलिहयो मिहिवहती नातिदहिरिति स्फुटमनिटः ॥ ५७ ।। कवर्णब्यूर्णगः कितः ॥ ४।४।५८ ॥ ऋवर्णान्ताद्धातोः श्रयतेरूणुगश्चैकस्वराद्विहितस्य कितः प्रत्ययस्यादिरिद् न भवति । वृतः वृतवान् । वृत्वा । स्टतः । स्कृतवान् । स्टत्वा । त, तीर्णः । तीणवान् । तीत्वों । पृ, पूतः पूर्तवान् । पूत्वों । श्रि, श्रितः श्रितवान् । श्रिवा । उत्तरेणेव सिद्ध अणुग्रहणमनेकस्वरार्थम् । ऊर्युत । अणुतवान् । । अणुत्वा । गित्त्वायङ्लपि न भवति । ऊोनवित्वा । एकस्वरादित्येव । जागरितः । जागरितवान् । जागरित्वा । कित इति किम् । बरिता । तरिता । श्रयिता ऊर्णविता । ऊर्णविता । विहितविशेषणाचीणः पूर्त इत्यत्र कृतेऽपीरुरादेशे निषेधो भवति ॥ ५८ ॥ उवर्णात् ॥ ४। ४ । ५९ ॥ उवर्णान्तादेवस्वराद्धातोर्विदितस्य ॥-एकखरा-॥-केचिद्विपिपुपिरिलपिमात्रादिति । 'विप्लकी विष पुषच् पुपश्' लिप लिप्पू इत्येवेभ्य ॥-युवश्विति । शीधुसाहचर्यात् यु र इत्येतयोरादा
॥३७॥ दिकयोमणम् न, रु रोपणे च युर' बन्धने : इत्येतयो. -स्वरान्ता, धातव इति । स्परान्ता. किविशिष्टा. ये पाठे , एकस्वरास्ते ऽनुस्वारेत इत्यर्थ