________________
३२॥
नागस्थलकुण्डकालकुनकामुककटकवराव पहावपनस्थूलाकृनियामत्रकुष्णायसीरिरंसुशोणिकेशपाशे १२॥४॥३०॥ नवा शोणादेः ।।४॥३१॥ इतोऽक्त्यर्थात । पद्धतेः ।२।४।३३॥ शक्तेः शख्ने ।२।४।२४॥ स्वर दुतो गुणादखरोः।२।४।३६॥ श्येतैतहरितभातरोहिताद्वर्णात्तो मश्चा२।४।३६॥ क्नः पलितासितात् ॥२॥४॥३७॥ असहनविद्यम,नपूपिदात्स्वानादकोडादिभ्यः । २।४ । ३८ ॥ नासिकोदौष्ठजवादन्तकर्णशृङ्गाङ्गगारकण्ठात् । २ । ४ । ३९॥ नखमुखादनानि । २। ४ । ४० ॥ पुच्छात् । २।४ । ४१ ॥ कवरमणिविपशरादेः । २।४ । ४२ ॥ पक्षाचोपमादेः । २४ । ४३ ॥ क्रीतात्करणादेः।२।४।४४ ॥ तादपे । २।४॥ ४५ ॥ स्वाहादेरकृतमितजातमतियजादहनीहः।।४।४६॥ अनाच्छादनात्यादेर्नवा । २।४४७॥ पत्युनः।२।४।४८॥ सादेः।२।४।४९॥ सपल्यादौ ॥२॥४॥५०॥ ऊढायाम् । २१४१५१॥ पाणिगृहीतीति । २।४।५१॥ पतिवल्यन्तबल्यो भागर्भिण्योः । १।४१५३ ॥ जातेरयान्तनित्यतीशद्रात । २।४।५४ ॥ पाक कर्णपर्णवालान्तात् । २ । ४ । ५५ ॥ असत्काण्डधान्यगतैकाञ्चः पुष्पात् । २ । ४ । ५६ असंभसाजिनकशणपिण्डारफलात् । २।४ । ५७ ॥ अलजो मूलात् । २ । ४ । ५८ ॥ धबायोगाइपालकान्तात् । २।४ । ५९ ॥ पूतक्रतुषाकन्यग्निकुसिदफुसीदादै च । २।४ । ६० ॥ मनोरौ च वा । २।४।६१॥ वरुणेन्द्ररुद्रभवशमृडादान् वान्तः । २ । ४ । ६२ ॥ मातुलाचार्योपाध्यायाद्वा । २१४१६३ ॥ सूर्यादेवतायां वा । २।४। ६४ ॥ यवयवनारण्यहिमाहोपलि
महत्त्वे । २।४।६५॥ आक्षत्रियाद्वा । २१४॥६६॥ यत्रो डायन् च वा।२।४।६७ ॥ लोहितादिशकलान्तात् । २।४। ६८॥ पावटाद्वा ।२। ४।६९॥ कौरव्यमाण्डूकासुरेः। २१४१ ७० ॥ इज इतः१२१४१७१॥ जुजोतेः । २ । ४ । ७२ ॥ उतोऽमाणिनश्वायुरज्ज्वादिभ्य ऊङ् । २।४।७३ ॥ वाइन्तकदकमण्डलोनान्नि । २१४१७४ ॥ उपमानसहितसहितसहशफयामलक्ष्मगावूरोः।२।४।७५ ॥ नारी सखी पणू श्वश्रू ॥२।४ । ७६ ॥ यूनस्तिः। ।२।४।७७ ॥ अजा रद्धेऽणिजो बहुवरगुरूपान्यस्यान्त्पत्य ज्यः । २।४।७८ ॥ कुलाख्यानाम् । २१४ । ७९॥ कौडयादीनाम् ।२ । ४॥८॥ भोजबूतयोः क्षत्रियायुबत्योः।२।४।८९॥ दैवयशिशौचिक्षितात्याकाण्ठेविद्धवा । २।४१८२ ॥ प्या पुत्रपत्योः केवलयोरीच तत्पुरुषे । २।४।४३॥ बन्धौ वहुव्रीहौ ।२।४।८४॥ मावमातृमातुके था।२१ ४१८५॥ अस्य यां लुरु । २१४॥८६॥ मत्स्यस्य यः । २ । ४ । ८७ ॥ व्यञ्जनातद्धितस्य ।२।४१८८॥ सूर्मागरत्ययोये च । २.४१४९॥विष्यपुध्ययोर्माणि । २। ४ । ९० ॥ आपत्यस्य क्यच्च्योः ।२।४ । ९१॥ तद्धितयस्वरेऽनाति ।२।४।९२ ॥ बिल्लकीवादेरीयस्य ।२।४।९३ ॥ न राजन्यगजुष्ययोरके । २।४।२४॥ उचादर्गौणस्याकिपस्तद्धितलुक्यगोणीसूच्योः ।२।४।९५॥
गोश्चान्ते इस्वोऽनशिसमासेयोवग्रीहौ । ३।४।२६ ॥ क्लीवे । २।४।९७ ॥ वेदतोऽनव्ययदीच्छीयुवः पदे । २।४।९८॥ ब्यापो बहुलं नान्नि २१ ।२।४।९९ ॥ त्वे । २।४।१०७ ॥ ध्रुवोऽच कुंसकुरघो। २।५११७१ ॥ मालेपीकेएकस्यान्तेऽपि भारितुलचिते । २।४ । १०२ ॥ गोण्या मेये