________________
अष्टाध्या
श्रीहेमश०। ।२।४।१०३ ॥ उमदीदूतः के ।२१४।१०४ ॥ न कचि । २।४! १०५॥ नवापः । २।४।१०६ ॥ इचापुंसोऽनित्क्याप्परे । २।४। १०७ ॥
स्वज्ञाजभसाधातुत्ययकात् । २।४।१०८ ॥ बेपसूतपुत्रवृन्दारकस्य । २।४।१०९॥ वौ वर्तिका । २।४ । ११०॥ अस्यायत्तत्क्षिपकादीनाम् ।२।४।१२२॥ नरिका मामिका । २।४ । ११२ ॥ तारका वर्णकाप्टका ज्योतिस्तान्तवपितृदेवत्ये । २ । ४ । ११३ ॥ इति द्वितीयस्य चतुर्थः पादः ॥ ४॥
॥ तृतीयोऽध्यायः॥ ३॥ ___घायोः पूजार्थस्वतिगतार्थाधिपर्यतिकमार्थातिवर्जः प्रादिरुपसर्गः प्राक् च २॥ १ ॥१॥ ऊर्याद्यनुकरणच्चिडाचश्च गतिः। ।। १ ।२॥ कारिका स्थित्पादौ । ३।१।३ । भूपादरक्षेपेऽलंसदसत । ३।२।४। अग्रहानुपदेशेऽन्तरदः।२ ।५॥ कणेमनस्तृप्तौ ।३।१ । ६ ॥ पुरोऽस्तमव्ययम् ।३।११७॥ गत्यर्थवदोऽच्छः । ३११८॥तिरोऽन्तधौं । ३।१।९॥ कृगो नवा । ३।२।१०॥ मध्येपदेनिवचनेमनस्युरस्पनत्याधाने । ३ ॥२॥११॥ उपाजेऽन्वाजे ।३१।१२॥ स्वाम्येऽधिः ।३।१।१३॥ साक्षादादिशुव्यर्थे ।३।१।१४॥ नित्यं हस्तेपाणावुद्वाहे ।३।२।१५॥ माध्वं वन्धे ।।१।१६॥ जीविकोपनिषदौपम्ये ।३।२।१७॥ नाम नाम्नकाध्यें समासो बहुलम् ।३।२।२८॥ मुज्वार्थे संख्या संख्येये संख्यया बहुव्रीहिः ।३।११९ ॥ आसन्नादराधिकाध्योिदिपूरणं द्वितीयाधन्यार्थे । ३ । १ ॥२०॥ अव्ययम् । ३।१।२१ ॥ एकार्थ चानेकं च ।३।१॥ २२ ॥ उष्टमुखादयः । ३।१॥ २३ ॥ सहस्तेन । ३।१। २४ ॥ दिशी रूढयान्तराले । ३।१।२५॥ तत्राऽऽदाय मिथस्तेन प्रहत्येति सरूपेण युद्धेऽव्ययीभावः।३।१॥ २६॥ नदीभिनानि ।।१ । २७ ॥ संख्या समाहारे । ३ । ११२८ ॥ श्येन पूर्वार्थे । ३ ॥ १ ॥ २९ ॥ पारे मध्येऽग्रेऽन्तः पष्ठ्या वा । ३।१। ३० ॥ यावदियत्त्वे । ३ । १ ।३२ ॥ पर्यपावहिरच् पञ्चम्या । ३ । १ ॥ ३२ ॥ लक्षणेनाभिप्रत्याभिमुख्ने । ३ । १ । ३३ ॥ दैये नुः । ३ । १ । ३४ ॥ समीपे । ३ ॥ १ ॥ ३५ ॥ तिष्ठन्वित्यादयः ।३।१। ३६ ॥ नित्यं प्रतिनाऽल्पे । ११ ॥ ३७॥ संख्याक्षशलाकं परिणा द्यूतेऽन्यथावृत्तौ। ३।१।३८॥ विभक्तिसमीपसमूदिव्यद्ध्यर्थाभावात्ययासंप्रतिपयात्क्रमख्यातियुगपत्सदृक्संपत्साकल्यान्तेऽव्ययम् । २।१ । ३९ ॥ योग्यतावीप्सार्थानतिवृत्तिसादृश्ये । ३ । १॥ ४० ॥ यथाऽया।३ । १ । ४१॥ गतिकन्यस्तत्पुरुषः । ३।१।४२ ॥ दुनिन्दाकृच्छ्रे । २१२॥४३॥ नुः पूजायाम् । ३।१।४४ ॥ अतिरतिक्रमे च । ३ । १॥ ४५ ॥ आउल्पे । ३।२।४६॥ पात्यवपरिनिरादयो गतकान्तकृएग्लानक्रान्ताथाः पथमायन्तैः । ११ ॥४७॥ अव्ययं प्रद्धादिभिः । ३।१।४८॥ उस्युक्तं कृता । ३ ।। ४९॥