________________
MANANOR
तृतीयोक्तं वा । ३ । १॥ ५० ॥ नम्। ३ १॥५१॥ पूर्वापराधरोत्तरमभिन्नांशिना ।३।१ । ५२ ॥ सायावादयः । ३ । १ ॥५३ ॥ समेंऽशे नवा ।।३।१।५४॥ जरत्यादिभिः।३।१ । १५॥ द्वित्रिचतुष्पूरणाग्रादयः। ३।१ । ५६॥ कालो द्विगो च मयः । ३।२ । ५७ ॥ स्वयंमामी क्तेन ।।३।१।५८ ॥ द्वितीया खट्वा क्षेपे । ३ । १।५९॥ कालः । ३ । १६०॥ च्याप्तौ । ३।१।६१ ॥ श्रितादिभिः।३।१।६२ ॥ प्राप्तापन्नो तयाच।
३।१।६३ ॥ ईपद्णवचनैः।३।२। ६४ ॥ तृतीया तत्कृतैः । ३।१।६५॥ चतसार्द्धम् । ३।१।६६ ॥ ऊनार्थपूर्वाद्यैः । ३ ।। ६७ ॥ कारक कृता।३।१।६८ ॥नविंशत्यादिनकोऽचान्तः । ३ । २ । ६९ ॥ चतुर्थी प्रकृत्या । ३ । १ । ७० ॥ हितादिभिः । ३।१ । ७१ ॥ तदर्थाथेन । ३ । १ । ७२ ॥ पञ्चमी भयाथैः । ३ । १ । ७३ ॥क्तनाऽसत्वे । ३ । २ । ७४ ॥ पशतादिः। ३।१।७५ ॥ पठययत्नाच्छेष ||३।१।७६ ॥ कृति । ३ ।२ । ७७॥ याजकादिभिः । । । ७८ ॥ पत्तिस्थौ गणकेन । ३।१। ७९ ॥ सर्वपश्चादादयः।३ ।२ । ८० ॥
अकेन क्रीडाजीवे । ३।१।८१॥ न कर्तरि । ३ । १।८२॥ कर्मजा तृचा च ॥३।१।८३॥ तृतीयायाम् । ३।१। ८४ ॥ तृप्तार्थपूरणाव्ययाऽतश्शत्रानशा।३।१।८५ ॥ ज्ञानेच्छाधारक्तेन । ३ । १ । ८६ ॥ अस्वस्थगुणैः । ३। १ । ८७॥ सप्तमी शौण्डायैः। ३ ।१ । ८८ ॥ सिहायैः पूजायाम् ।३।१।८९॥ काकाद्यैः क्षेपे ।३।१।९० ॥ पात्रेसमितेखादयः । ३ । १।९१॥ तेन । ३।१ । ९२ ॥ तत्राहोरात्रांशम् । ३।१ । ९३ ॥ नाम्नि । ३ । १ ॥ ९४ ॥ कृयेनावश्यके । ३ । १ । ९५ ॥ विशेषणं विशेष्येणैकार्थ कर्मधारयश्च । ३ । २।९६ ॥ पूर्वकालकसर्वजरत्पुराणनवकेवलम् । ३ । १ । ९७ ॥ दिगधिक संज्ञातद्धितोचरपदे । ३ । १ । ९८ ॥ संख्या समाहारे च द्विगुश्चानाम्न्ययम् । ३ । १।९९ ॥ निन्धं कुत्सनैरपापाद्यैः । ३ । १ । १०० ॥ उपमान सामान्यैः । ३ । १।१०१॥ उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ।३।१।२०२॥ पूर्वापरणथमचरमजघन्यसमानमध्यमध्यमवीरम् । ३ ।। १०३ ॥ श्रेण्यादि कृताधेश्व्यर्थे । ३ । १ । १०४ ॥ तं नादिभिन्नैः । ३ । १ । १०५ ॥ सेड्नानिटा । ३ । १ । १०६ ॥ सन्महत्परमोत्तमोत्कृष्टं पूजायाम् । ३ । १। १०७ ॥ वृन्दारकनागकुअरैः । ३ । १ । १०८ ॥ कतरकतमौ जातिप्रश्ने । ३ । १ । १०९ ॥ किं क्षेपे । ३ । १ । ११० ॥ पोटायुवतिस्तोककतिपयगृष्टिधेनुक्शावेहदप्क- १९ यणीप्रवक्तृश्रोत्रियाध्यायकर्तप्रशंसारूढातिः । ३।१।१११॥ चतुष्पाद्दर्भिण्या ।३।२।११२॥ युवा खलतिपलितजरलिनैः।३।१।११३ ॥ कृत्यतुल्याख्य| मजात्या । ३।१।११४ ॥ कुमारः श्रमणादिना । ३ । १।११५ ॥ मयूरव्यंसकेत्यादयः । ३।१।११६ ॥ चार्थे द्वन्द्वः सहोक्तौ । ३ । १। ११७ ॥ समानामर्थेनैकः शेपः। ३ । १ । १२८॥ स्वादावसंख्येयः ।३।१।११९ ॥ त्यदादिः।३।१।१२०॥ भ्रातृपुत्राः स्वसहितभिः।।१।१२१ ॥ पिता मात्रा वा।३।१।१२२ ॥ श्वशुर शशूभ्यां वा ।३।१।१२३ ॥ वृद्धो यूना बन्मात्रभेदे। ३।१।१२४ ॥ खी पुंबच । ३ । १ । १२५ ॥ पुरुषः स्त्रिया