SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ Vis .... .. Don" अ ध्यार ।३।१।१२६ ॥ ग्राम्याशिशुद्विशफसंघे ती मायः।३।१।१२७ ।। कीवमन्येनैक च वा ।३।१।१२८ ॥ पुष्याांद्रे पुनसुः । ३।१। १२९ ॥ विरोधिनामद्रव्याणां नया द्वन्दः स्वैः। ३।१।१३० ॥ अवाढवपूर्वापराधरोचराः।३।१।१३१ ॥ पशुन्यजनानाम् । ३ । १ । १३२ ॥ तरुतृणधान्यमृग पक्षिणां ।।१। १३३ ॥ सेनाप्रवद्रजन्तुनाम् । ३ । १ । १३४ ॥ फलस्य जाती । ३ । १ । १३५ ॥ अप्राणिपश्चादेः। ३। १ । १३६ ॥ पाणितूयोगाराणाम् । ३ । १ । १३७ ॥ चरणस्य स्थणोऽयतन्यामनुवादे । ३।१।१३८ ॥ अल्लीवेऽध्वर्युक्रतोः । ३।१।१३९ ॥ निकटपाठस्य । ३ । १ । १४० ॥ नित्यसरस्य । ३ । १ । १४१॥ नदीदेशपुरां विलिदानाम् । ३।१।१४२ ॥ पाव्यशूद्रस्य । ३ । १।१४३ ॥ गवाधादिः । ३।१ । १४४ ॥ न दधिपयआदिः ।।३।१ । १४५ ॥ संख्याने । ३ । १ । १४६ ॥ वान्तिके । ३।१।१४७॥ प्रथमोक्तं प्राक् । ३ । १ । १४८ ॥ राजदन्तादिषु । ३ । १ । १४९ ॥ विशेपण सर्वोदित ख्यं बहुबीहौ । ३ । १ । १५० ॥ काः।३।१।१५१ ॥ जातिकालमुखादैनवा । ३ । । १५२ ॥ आहिताग्न्यादिपु । ३ । १ । १५३ ॥ प्रहरणात ।३।१।१५४ ॥ न सशमीन्दादिभ्यश्च । ३।१।१५५ ॥ गवादिभ्यः।३।१ । १५६ ॥ प्रियः । ३।१ । १५७॥ कडारादयः वर्मधारये।३।१।१५८ ॥ धादिपु द्वन्दे । ३ । १ । १५९ ॥ लघक्षरसखीदत्स्पराद्यदल्पस्वराच्यमेकस् । ३ । १ । १६० ॥ मासवर्णभ्रात्रनुपूर्वप। ३।१। १६१ ॥ भतु तुल्यस्वरम् १।३। १ । १६२ ॥ संख्या समासे । ३ । १ । १६३ ॥ तृतीयस्याध्यायस्य प्रथमः पादः॥ परस्परान्योन्येतरेतरस्यां स्यादेर्वाऽसि । ३॥ २१॥ अमव्ययीभाव स्यातोऽपयन्याः । ३।२।२॥ वा तृतीयायाः । ३।२।३ ॥ सप्तम्या वा । ३ । २॥ ४ ॥ ऋद्धनदीवंश्यस्य । ३।२।५॥ अनतो लुप् । ३।२।६ ॥ अव्ययस्य । ३।१२७ ॥ ऐकायें ।३।२।८॥ न नाम्पेकस्वरात्सित्युत्तरपदेऽमः । ३।२। ९॥ असत्वे उसेः।३।२। १० ॥ ब्राह्मणाच्छसी ।३।२।११॥ ओजोऽजःसहोऽरभस्तमस्तपसष्टः । ३ । २ । १२॥ पुंजनुपोऽनुजान्धे । ३ । २ । १३ ॥ आत्मनः पूरणे । ३ । २॥ १४ ॥ मनसश्चाज्ञायिनि । ३ । २॥ १५ ॥ नाम्नि । ३।२।१६ ॥ परात्मभ्यां । ३।२।१७॥ अद्व्यञ्जनात्सप्तम्या बहुलम् । ३ ॥ २ ॥ २८॥ प्राकारस्य व्यञ्जने । ३।२।१९ ॥ तत्पुरुपे कृति । ३।२।२० ॥ मध्यान्ताद्गरौ ।३। ।२१॥ अमूर्धमस्तकात्स्वाझादकामे । ३।२।२२ ॥ बन्धे घनि नया । ३।२।२३ ॥ कालाचनतरतमकाले । ३।२।२४ ॥ शयवासिवासेष्वकालात । ३।२।२५॥ वर्पक्षरवराप्सर शरोरोमनसो जे । ३।२।२६ ॥ युप्रावृशिरत्कालात् । ३।२।२७॥ अपो ययोनिमतिचरे । ३ । २ । २८ ॥ नेन्सिद्धस्थे । ३।२।२९ ॥ पठयाः क्षेपे । ३।२।३० ॥ पुगे वा । ३ । २ । ३१ ॥ पश्यद्वाग्दिशो हरयुक्तिदण्डे ।३।२।२२॥ अदसोऽकजायनणोः। ३।२॥३३॥ देवानांप्रियः । ३।२।३४॥ शेषपुच्छलाङ्गुलेपु नानि शुनः।३।२॥ ३५ ॥ वाचस्पतिवास्तोपविदिवस्पतिदिवोदासम् । ३।२।३६ ॥ नानां विद्यायोनिसंवन्धे । ३।२।३७॥ स्वपयो । ३।२।३८॥ आ द्वन्दे ।।२।३९ ॥ पुने ३२२ । ४० ॥ reOR PereverCG
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy