________________
६ ४ ॥ भोगवद्गौरिका ।। ६१॥ १६
CLICA
एडाः । ३।२१६
वेदसहश्रुतावायुदेवतानाम् । ३ । २ । ४१ ॥ई: पोमवरुणेऽग्नेः । ३।२।४२ ।। इद्धिमत्यविष्णौ। ३॥ २॥ ४३ ॥ दिवो द्यावा । ३ । २ । ४४ ॥ दिवस्दिवः पृथिव्या वा । ३।२।४५ ॥ उपासोपमः।३।२। ४६ ॥ मातरपितरं वा । ३।२। ४७ ॥ वर्चस्कादिष्ववस्करादयः । ३।२।४८ ॥ परतः सी पुंवत् स्येकार्थेऽनुः । ३ । २ । ४९॥ क्यङमानिपित्तद्धिते । ३।२।५०॥ जातिथ णितद्धितयस्वरे । ३।२।५१॥ एयेऽनायी । ३।२।५२॥ नाप्पियादौ । ३।२।५३ ॥ तद्धिताककोपान्त्यपूरण्याख्याः । ३ । २।५४ ॥ तद्धितः स्वरद्धिहेतुररक्तविकारे । ३।२।५५॥ स्वाङ्गान्डीजोतिश्चामानिनि । ३ । २ । ५६ ॥ पुंवत्कर्मधारये । ३।२।६७॥ रिति । ३।२।५८ ॥ त्वते गुणः। ३।२। ५९ ॥ च्वौ कचित।३।२।६० ॥ सर्वादयोऽस्यादौ । ३।२।६१॥ मृगक्षीरादिषु वा । ३।२।६२ ॥ ऋद्धदित्तरतमरूपकल्पब्रुववेलद्गोत्रमतहते या इस्वश्च । ३।२।६३ ॥ डन्यः३।२। ६४ ॥ भोगवद्गौरिमतीनोन्नि । ३।२। ६५॥ नवैकस्वराणाम् । ३।२।६६ ॥ ऊङः । ६।२।६७ ॥ महतः करघासविशिष्टे डाः।३।२।६८ ॥ खियाम् । ३।२ । ६९ ॥ जातीयैकार्थेऽच्चे। ३।२।७० ॥ न पुंवन्निषेधे । ३ । २ । ७२ ॥ इच्यस्वरे दीर्घ आच । ३ । २ । ७२ ॥ हविष्यटनः कपाले । ३ । २ । ७३ ॥ गवि युक्ते । ३ । २ । ७४ ॥ | नानि । ३ । २।७५ ॥ कोटरमिश्रकसिध्रकपुरगसारिकस्य वणे । ३ । २।७६ ॥ अञ्जनादीनां गिरौ । ३।२। ७७ ॥ अनजिरादिवहुस्वरशरादीनां मतौ । ३।२।७८ ॥ ऋषौ विश्वस्य मित्र । ३ । २ । ७९ ॥ नरे। ३।२।८० ॥ वसुराटोः । ३।२।८१॥ वलच्यपित्रादेः।३।२।८२ ॥ चितः कचि । ३ । २।८३ ॥ स्वामिचिहस्याविष्टाष्टपञ्चभिन्नच्छिन्नच्छिद्रसवस्वस्तिकस्य कर्णे।३।२।८४ ॥ गतिकारकस्य नहितिवृषिव्यधिरुचिसहितनौ कौ । ३।२।८५ ॥ घञ्युपसर्गस्य बहुलम् । ३ ॥२॥८६॥ नामिनः काशे । ३।२।८७॥ दस्ति । ३।२।८८ ॥ अपील्यादेवहे । ३ । २ । ८९ ॥ शुनः । ३। २। ९० ॥ एकादश षोडश पांडन् षोढा षड्ढा । ३।२।९१ ॥ द्विव्यष्टानां द्वात्रयोऽष्टाः माक् शतादनशीतिवहनीहौ । ३।२।९२ ॥ चत्वारिंशदादौ वा । ३।२। ९३ ॥ हृदयस्य हल्लासलेखाण्ये । ३।२।९४॥ पदः पादस्याज्यातिगोपहते । ३।२।९५ ॥ हिमक्षतिकापिये पद् । ३ । २।९६ ॥ ऋचः शसि । ३।२।९७ ॥ शब्दनिष्कघोपमिश्रे वा । ३ । २१ ९८ ॥ नस् नासिकायास्ताक्षुद्रे । ३।२।९९ ॥ येऽवणे । ३।२।१०॥ शिरसः शीर्षन् । ३।२।१०१ ॥ केशे वा। ३।२।१०२॥ शीर्षः स्वरे तद्धिते । ३।२।१०३॥ उदकस्योदः पेपंधिवासवाहने । ३।२।१०४ ॥ वैकव्यञ्जने पूर्ये । ३।२।१०५ ॥ मन्थौदनसक्तुविन्दुवज्रभारहारवीवधगाहे वा । ३।२।१०६॥ नाम्न्युत्तरपदस्य च । ३।२।१०७ ॥ ते लुग्वा । ३।२।१०८ ॥ अन्तरनर्णोपसर्गादप ईप् । ३।२। १०९ ॥ अनोर्देश उप् । ३।२।११०॥ खिसनव्ययारुषोर्मोऽन्तो हस्वश्च । ३।२।१११ ॥ सत्यागदास्तोः कारे। ३।२।११२॥ लोकंपृणमध्यंदिनानभ्याशमित्पम् । ३।२।११३ ॥ भ्राष्ट्रानेरिन्धे । ३।२।११४ ॥ अगिलादिलगिलगिलयोः।३।२।११५॥ भद्रोष्णात्करणे । ३।२।११६ ॥ नवा खित्कृदन्ते
ewed