________________
AVMCOM
aaaaamannanorrowrren SABooooo
तीयः प्रत्ययो भवति । द्वयोः पूरणः द्वितीयः द्वितीया ॥ १६५ ॥ त्रेस्तु च ॥७।१।१६६॥ त्रि इत्येतस्मात्संख्यापूरणे तीयः प्रत्ययो भवति । तत्संनियोगे च त्रेस्तु इत्ययमादेशो भवति । त्रयाणां पूरणः तृतीयः । तिसृणां पूरणी तृतीया ॥ १६६ ॥ पूर्वमनेन सादेश्थेन् ॥७॥१॥ १६७ ॥ पूर्वमिति क्रियाविशेषणानिर्देशादेव द्वितीयान्तात्केवलात्सादेः सपूर्वाचानेनेति तृतीयार्थे कर्तरि इन् प्रत्ययो भवति । केवलात्, पूर्वमनेन पूर्वी । पूर्विणौ । पूर्विणः । अनेनेति कर्तृपदं, कर्ता च । क्रियामन्तरेण न भवतीति कृतं भुक्तं पीतं चेति कांचित्क्रियामपेक्षते । विशेषावगमस्तु अर्थात् प्रकरणात् शब्दान्तरसंनिधर्वा भवति । पूर्वी कटम् । पूर्वी ओदनम् । १४ पूर्वी पयः । सादेः, कृतं पूर्वमनेन कृतपूर्वी कटम् । मुक्तं पूर्वमनेन भुक्तपूर्वी ओदनम् । पीतं पूर्वमनेन पीतपूर्वी पयः । कृतपूर्वादिसमासात् प्रसयः क्तान्तं येनैव समानाधिकरणं तस्यैव कर्मतां वक्ति । न च वृत्तौ क्तान्तं कटादिना समानाधिकरणमिति कटादिगतं कर्मानुत्तमिति अतो द्वितीया ॥ १६७ ॥ इष्टादेः ॥ ७।१।। १६८ ॥ इष्ट इत्येवमादिभ्यः सामर्थ्यापथमान्तेभ्योऽनेनेति तृतीयाथै कर्तरि इन् प्रत्ययो भवति । इष्टमनेन इष्टी यज्ञे । पूर्ती श्राद्धे । 'व्याप्ये क्तेनः' (२-२-९९) इति कर्मणि सप्तमी । इष्ट पूर्त उपपादित उपसादित उपासित निगदित परिगदित निकटित संकलित परिकलित संरक्षित परिरक्षित अचित अगणित अवगणित अवकीर्ण अवमुक्त आयुक्त गृहीत अवीत आनात श्रुत आसेवित अवधारित अवकल्पित कृत निराकृत उपकृत उपाकृत अनुयुक्त अनुगुणित अनुगणित गणित परिगणित अनुपठित निपठित पठित व्याकुलित उद्गृहीत कथित निकथित निषादित । इतीष्टादिः॥१६८॥ श्राद्धमद्य भुक्तमिकेनौ ॥७।१।१६९॥ श्राद्धशब्दात्मथमान्तादद्यभुक्तमित्येवमुपाधिकादनेनेति तृतीयार्थे कर्तरि इक इन् इत्येतौ प्रत्ययौ भवतः । श्राद्धशब्दः कर्मनामधेयं तत्साधने द्रव्ये वर्तित्वा प्रत्ययमुत्पादयति । श्राद्धमनेनाव मुक्तं श्राद्धिकः श्राद्धी । अद्यग्रहणादय भुक्ते श्राद्धे श्वः श्राद्धिकः श्राद्धी इति न भवति । मुक्तमिति किम् । श्राद्धमनेनाद्य कृतम् ॥ १६९ ॥ / अनुपद्यन्वेष्टा ॥७।१।१७० ॥ अनुपदीति इन्नन्तं निपात्यते अन्वेष्टा चेत्सत्ययार्थो भवति । अनुपदमन्वेष्टा अनुपदी उष्टाणाम् । अनुपदी गवाम् ॥ १७०॥ दाण्डाजिनिकायःशूलिकपार्श्वकम् ॥७।१ । १७१ ॥ दाण्डाजिनिकायःशूलिकशब्दौ इकण्प्रत्ययान्तौ पार्यकशब्दश्च कात्ययान्तो निपात्यते अन्वेष्टा
चेत्मत्ययार्थो भवति । दण्डाजिनं दम्भः तेनान्वेष्टा दाण्डाजिनिकः । यो मिथ्याव्रती परप्रसादार्थ दण्डाजिनमुपादायार्थानन्विच्छति स दाम्भिक उच्यते । निपातनं || रुढ्यर्थं तेन शैवभागवतादौ न भवति । आयालिक इति, तीक्ष्ण उपायोऽयःशूलसाम्पादयःशूलम् तेनान्वेष्टा आयःशूलिकः । यो मृदुनोपायेनान्वेष्टव्यानर्थान्तीक्ष्णोपायेनान्विच्छति रामसिकः स एवमुच्यते । केचिद्दण्डाजिनायःशूलाभ्यामिकमेवाहुः तन्मते दण्डानिनिकः दण्डामिनिका अयःशूलिकः अयःशूलिका। पार्थक इति पार्थमन्जुरुपाय लञ्चादिः तेनान्वेष्टा पार्श्वकः । ऋजुनोपायनान्वेष्टव्यानर्थाननृजुनोपायेन योन्विच्छति स पार्थक उच्यते । यस्तु राज्ञः पाश्चेनार्थान