________________
श्रीम० ॥ ३५ ॥
आरम्भः । कोपान्त्यात् कोपान्त्यलक्षणेऽणि प्राप्ते । आरोहणकीयः । द्रौणकीयः । आश्वस्थिकीयः । शाल्मलिकीयः । सौचुकीयः । *आष्टकीयः । ब्राह्मणकीयः । बालकीयः । खोपान्त्यात् वाहीकग्रामलक्षणयोर्णिके कणोः, कौटशिखीयः । माटिशिखीयः । अयोमुखीयः । कन्थापलदोत्तरपदात्तयोरेव । दाक्षिकन्थीयः । माहकिकन्थीयः । दाक्षिपलदीयः । माहकिपलदीयः । नगरोत्तरपदाद्रोपान्त्यलक्षणेऽकञि, दाक्षिनगरीयः । माह किनगरीयः । ग्रामहदोत्तरपदात् fuhaणोरेव | दाक्षिग्रामीयः । माहकिग्रामीयः । दाक्षिहदीयः । माहकिदीयः । दोरिति किम् । आर्पिकः । माडनगरः ॥ ५९ ॥ पर्वतात् ॥ ६ ॥ ३ ॥ ६० ॥ पर्वतशब्द | देशवाचिनः शेपेऽर्थे ईयः प्रत्ययो भवति । अणोऽपवादः । पर्वतीयो राजा । पर्वतीयः पुमान् ॥ ६० ॥ अनरे वा ॥ ६ ॥ ३ ॥ ६१ ॥ पर्वतादेशवाचिनो नरवर्जिते शेपेऽर्थे ईयः प्रत्ययो भवति वा । पर्वतीयानि पार्वतानि फलानि । पर्वतीयं पार्श्वतमुदकम् । अनर इति किम् । पर्वतीयो मनुष्यः ॥ ६१ ॥ पर्णकृकणाङ्गारदाजात् || ६ || ३ | ६२ ॥ पर्णकृकण इत्येताभ्यां भारद्वाजदेशवाचिभ्यां शेपेऽर्थे ईयः प्रत्ययो भवति । अणोऽपवादः । पर्णीयः । कृकणीयः । भारद्वानादिति कि । पार्णः । कार्कणः ॥ ६२ ॥ *गहादिभ्यः । ६ । ३ । ६३ || देशादिति वर्तते । तद्द्रहादीनां यथासंभवं विशेषणम् । महादिभ्यो यथासंभवं देशवाचिभ्यः शेषेऽर्थे ईयः प्रत्ययो भवति । अणाद्यपवादः । गहीयः । अन्तस्थीयः । *गह अन्तस्थ अन्तस्था सम विषम उत्तम अङ्गमगध + शुक्लपक्ष पूर्वपक्ष अपरपक्ष कृष्णशकुन अधमशाख उत्तमशाख समानशाख एकशाख समानग्राम + एकग्राम एकवृक्ष एकपलाश इष्वग्रदन्ताय इष्वनीक अवस्यन्द *कामप्रस्थ *सौमख्य खाडायनि काठेरणि काटेरिणि लावेराणि लावेरिणि लावीरणि *शैशिरि शौङ्गि शौङ्गिशैशरि आसुरि आहिंसि आमित्र त्येवमादयस्तेषां बाधम बाधस्तदर्थोयमारभ्यत इत्यर्थ । एतदेव कोपान्त्यादिव्यादिना स्पष्टयन्नुदाहरति ॥ आपकीय इति । इदयशि-' इति तककि साध्य अष्टौ कायति वा । अष्टावध्याया मनमस्येति वात् तदत्रास्ति इत्यण् । इहान्तग्रहणादेव केवलस्य निवृत्तौ दुष्वाद्य गत्तोंत्तरपदवदवदुपूर्वनिवृत्यर्थमित्याशङ्काया अभावे उत्तरपदग्रहण कन्याद्यन्तोत्तरपदाग्रहणार्थं । ' प्रस्थपुस्वहान्त-' इत्यत्र त्वन्तग्रहणात् प्रस्थाद्यन्तोत्तरपदग्रहणस्यापीष्टत्वात् ॥ गहा ॥ अथ गण । गायते घञ् । पोदरादित्यात् ह्रस्वत्ये गहू । अन्ते तिष्ठति अन्तस्थ' । अन्तस्थाः । समति अच् सम विगत समात् विषमः । उत्ताम्यति बहुना प्रकृष्ट उत्कृष्टो वा उत्तमो देश । अगाथ मगधा अगमगधा शुलवासी पक्षश्च शुक्लपक्ष । एव पूर्वपक्ष । अपरपक्षः । कृष्णशकुन अक्षम उत्तमा समाना एका शाखा । समानवासी ग्राम समाननाम । अस्य देशवाचिन एवास्मिन् गणे पाठ । अन्यत्र समानपूर्व -' इति इकण् । एकश्वासौ ग्रामथ वृक्ष पलाशश्च एकग्राम एकवृक्ष एकपलाश. । इभिर प्रधानम् । इव । दन्तैरः । दन्ताग्र । पुप्रधानान्यनीकानि यत्र इव अवस्यन्दः । कामेषु प्रतिष्ठते कामप्रस्थ । सुप्रचष्टे सुप्रस्य सोत्रास्ति तस्य निवासो वा सोमस्य । कठमीरयति । नन्यादित्यात् कठेरणस्तस्यापत्य काठठेरणि । कि इरिण कठस्य इरिणमिव ऊपरमिव कठेरिणस्तस्यापस्य काठेरिणि । लूयते लय । लक्ष्मीरयति लवेरणस्तस्यापत्य लावेरणि । लवस्यरिणमिव लवेरिणस्तस्यापथ्य लावेरिणि । लवोस्यास्तीति लवी लविनमीरयति लवीरणस्तस्यापत्य लावीरणि । शिशिरस्यापत्य शशिरिः । शुद्गस्यापत्य शोगि । शुड्गस्य शुगाया वापस्य ' शुगाभ्या भारद्वाजे ' भण् शौड्गवासी शैशिरथ । असुरस्यापरयमासुरिः । बाह्लादित्यादि । न हिनस्ति न विद्यते हिसा यस्य वा अहिसस्तस्यापत्यमाहिसि । न मित्रममित्रः । पसो वा तस्यापत्यम् आमिनि । व्यवस्थापत्स्यम् भोजस्य भूर्जस्य
।
'प०अ०ल०
॥ ३५ ॥