________________
Parnama
अनूपण्ड कश्मीर विजापक द्वीप अनूप अजवाह-कुलूत रङ्गु (कु ) गन्धार सायेय यौधेय सस्थाल सिन्धवन्त । इति कच्छादिः । कच्छादयो ये बहुविपया राष्ट्रशब्दास्तेभ्यो 'बहुविषयेभ्यः ( ६-३-४४ ) इत्यकम् सिद्ध एव । उत्तरेण त्वणा बाधा माभूदिति पुनर्विधीयते । वर्णसिन्धुभ्याम् ' उपर्णादिकम् । (६-३-३८ ) इतीकणि तदपवादे कच्छायणि, कुरोः 'कुरुयुगन्धराद्वा' ( ६-३-५२ ) इति विकल्पे, विजापकस्य कोपान्त्यलक्षणेऽणि, कच्छस्यौत्सर्गिकाणि प्राप्तेऽक्रविषिः । अपरे कच्छमपि बहुविषयं राष्ट्रशब्दमाहुस्तदा पूर्वोक्तमेव पाठफलम् ॥ ५५ ॥
कोपान्त्याचाण ॥६।३।२६। देशादित्येव वर्तते न नृतस्थे इति । कोपान्यात्कच्छादेश्च देशवाचिनः शेपेऽर्थेऽण् प्रत्ययो भवति । इकणकजोरपवादः। कोपान्त्यः, | ऋपिका जनपदः तेषु जातः आर्षिकः । महिपकेषु माहिषकः । अश्मकेपु आश्मकः । इक्ष्वाकुषु ऐत्वाकः । कच्छादि, काच्छः । सैन्धवः । वार्णवः । अथाणग्रहणं | किमर्थम यो हि अन्येन बाधितो न पामोति तदर्थमिदं स्यात् स चाणेव । न चानन्तरोऽकत्रेव स्यादित्याशङ्कनीयम् । एवं हि पूर्वकमकविधानम् स्यात् । नैवम् । असत्यण्ग्रहणे इक्ष्वाकोरुवर्णलक्षण इकण् स्यात् । स हि ततो राष्ट्राका बाधितः ॥५६॥ गर्वोत्तरपदादीयः॥६।३ । ५७ ॥ गत्तोंत्तरपदाद्देशवाचिनः शेषेऽर्थे ईयः प्रत्ययो भवति । अणोऽपवादः । श्वाविद्गात्तु वाहीकग्रामलक्षणौ णिकेकणौ परवानाधते । श्वाविद्गते भवः श्वाविद्गीयः वृकगीयः। शृगालगतीयः । रौहिद्गीयः । आभिसारगर्तकः त्रैगर्तकः इत्यत्राकञ् ' राष्ट्रेभ्यः ' ( ६-३-४३ ) इति बहुविषयेभ्य इति बहुवचनसामर्थ्यात् भवतीत्युक्तम् । उत्तरपदग्रहणं बहुप्रत्ययपूर्वनिरासार्थम् । बाहुगतः ॥५७॥ कटपूर्वात्माचः ॥६।३।५८॥ कटपूर्वपदात्माग्देशवाचिनो नाम्नः शेषेऽथे ईयः प्रत्ययो भवति । अणोऽपवादः । कटनगरीयः । कटग्रामीयः । कटघोपीयः । कटवर्तकीयः । कटपलबलीयः । पाच इति किम् । काटनगरः ॥५८|| कखोपान्त्यकन्यापलद्नगरग्रामहृदोसरपदाहोः॥६।३१५९॥ ककारखकारोपान्त्यात्कन्थापलदनगरग्रामहूद इत्येतदुत्तरपदाच देशवाचिनो दुसज्ञकात् शेषेऽर्थे ईयः प्रत्ययो भवति । बाधकबाधनार्थ अनुपण्ड 'कोमोऽन्तश्च ' कश्मीरा । विजापयन्ति विजापका । द्विधा गता अनुगता आपो यत्र द्वीप. अनूप । अजान्वहति अजवाह । कुस्सिता लूता यत्र कुलूतः ।
शीशमि-' इति रडकुः । गन्धानिया गन्धार । साल्वाया अपत्य साल्वेयः । युधाया अपत्य यौधेय । सह स्थालेन वर्तते सस्थालः । सिन्धु शब्दोन्ते यस्य सिन्ध्चन्त सिन्धुशब्दा न्तो गृयो । न तु सिन्धोरन्त इति कृत्वा सिन्ध्वन्त इत्यसण्डः । तदा हि — हृद्भगसिन्धो ' इत्यत्र साफ्तुसैन्धव पानसैन्धव इत्यादिपु फच्छादो तदन्तविधेरपीष्टत्वात् इति यदुक्तं तदुपपत्रं | स्यात् ॥-पूर्वोक्तमेवेति । उत्तरेण त्वणा बाधा माभूदित्येवरूपम् ॥-कोपा-॥-इकणकोरिति । ' उयणादिकण् ' ' यहुविषयेभ्य ' इत्यनयोः ॥-अन्येन बाधित इति । प्राग्जिता
त्-' इति प्राप्तोऽन्ये नानादिना बाधित इत्यर्थः ॥-अनर्थक स्यादिति । यदि हि नृनुस्थे अन्यत्र वाकव स्यात् तदा कि पूर्वसूत्रेण । अनेनैव कच्छादिकोपान्त्याचइत्येवरूपेण सिद्धत्वात्-॥ | इफणस्यादिति । यत इयाकोरिकणप्यनेनाका याध्यमानो विद्यते एव ततश्च सोप्यनेन स्यादिति ॥-कसो-॥-याधकवाधनार्थ इति । 'दोरीय ' इति ईयस्य ये याधका कोपान्त्याचे.
com