________________
धीरेश भारुकच्छे भयो भारुच्छकः । पिप्पलीयकन्छे पैप्पलीयकच्छकः । अनि, काण्डानी काण्डाग्नकः । विभुजानौ वैभुजामकः । वक्त्र, प०अ०ल० ॥ ३४ ॥ ऐन्दुवको भवः ऐन्दुवानकः । तिन्दुषको तैन्दुवक्त्रकः । वर्त, बाहुवर्ने बाहुवर्तकः । चक्रवर्ते चाक्रवर्तकः । उत्तरपदग्रहणमवहुमत्ययपूर्वार्थम् । ईपदसमाप्तः
कच्छो बहुकच्छो देशः ततोऽज् न भवति ॥ ५० ॥ अरण्यात्पथिन्यायाध्यायेभनरविहारे ॥ ६॥ ३ ॥५१॥ अरण्यशब्दादेशवाचिनः पथ्यादिषु वाच्येषु शोपेऽथेंकन मत्ययो भवति । आरण्यकः पन्थाः न्यायोऽध्यायः इभो नरो विहारो वा । पथ्यादाविति किम् । आरण्याः सुमनसः । आरण्याः पशवः ॥५१॥ गोमये वा ॥ ६।३।५२ ॥ अरण्यशब्दादेशवाचिनः शेपेऽथें गोमये वाच्येऽकर प्रत्ययो भवति । आरण्यका गोमयाः। आरण्यानि गोमयानि । केचित् इस्तिन्यामपि विकल्पमिच्छन्ति । आरण्या आरण्यका हस्तिनी । एकेतु नरव पूर्वसूत्रेऽपि विकल्पमाहुः । आरण्यः आरण्यकः पन्था इत्यादि ॥ १२ ॥ कुरुयुगन्धरादा ॥ ६॥३॥ ५३॥ कुरुयुगन्धरशब्दाभ्यां देशवाचिभ्यां शेपेऽर्थेऽक प्रत्ययो वा भवति । कुरुषु भवः कौरवकः कौरवः । युगन्धरेषु भवः यौगन्धरकः । यौगन्धरः । राष्ट्रशब्दावेतौ बहुविषयौ च तत्र युगन्धरात् 'बहुविषयेभ्यः (६-३-४४ ) इति नित्यमकनि प्राप्ते विकल्पः । कुरोस्त्वकजः कच्छायणा वाधितस्य प्रतिप्रसवार्थ वचनम् । तथा च विकल्पः सिद्ध एव । युगन्धरात्तु विभाषा । ननस्थयोस्तु कुरोः परत्वादकडेव । कौरवको मनुष्यः कौरवकमस्य हसितम् ॥ ५३ ॥ साल्वागोयवाग्वपत्तौ ॥ ६।३।५४ ॥ साल्वशब्दादेशवाचिनो गवि यवाग्वां परिवर्जिते च मनुष्ये शेपेऽर्थेऽकञ् प्रत्ययो भवति । साल्खको गौः। साल्विका यवागूः । साखको मनुष्यः । गोयवाग्वपत्ताविति किम् । साल्वा ब्रीदयः । सासः पत्तिः । राष्ट्रभ्योऽकाज कच्छायणा वाधिते गोयवागग्रहण प्रतिप्रसवार्थम अपचीति पत्तिपतिपेधाव तत्सदृशे मनुष्ये विधिः। तत्रचोत्तरेण सिद्ध एवाकनि नरिमनियमार्थमपत्तिग्रहणम् । एवं च गोयवाग्वोः पत्तिवर्जिते च मनुष्ये मनुष्यस्थे च हसितादौ साल्वका अन्यत्र साल्व इति स्थितम् । अयं च विभागः सल्वशब्दस्यादोरपि विज्ञेयः ॥५४॥ कच्छादेन॒नृस्थे ॥६॥३॥५५॥ कच्छादिभ्यो देशवाचिभ्यो नरि मनुष्ये नृस्थे मनुष्यस्थे च शेपेऽर्थेऽक मत्ययो भवति । अणोऽपवादः। कान्छको मनुष्यः। काच्छकमस्य हसितम्। स्मितं जल्पितम् ईक्षितम् । काच्छिका चूला। सैन्धवको मनुष्यः । सैन्धवकमस्य हसितम्। सैन्धविका चला । नृनस्थ इति किम् । कान्छो गौः। सैन्धवं लवणम् । कच्छ सिन्धु वर्ण । मधुमत् कम्बोज -साल्व कुरु अनुपण्ड साल्वा--नियमार्थमिति । नरि सारपशब्यात् ययका भवति तथा अपत्तावेप न पत्तो ॥-मनुष्यस्थे चेति । ननु गोयवाग्यपत्तापित्युच्यमाने मनुष्यस्थः कथ न लभ्यते । नहि मनुष्यस्थ महासादियियागरपत्तिा भवति । न च पचेरन्यमानमपति अपि तु मनुष्योऽन्यया साल्या पीय इत्यगाप्यक प्राप्नोति तथा च गोयवागूमहणमनर्थक स्वासगाप्यपत्तापित्येव सिद्धेः। उच्यते । अपरिग्रहण 'कच्छादेरधे ' इत्यकषि सिद्ध पावृत्यर्थं शियते न तु विध्यर्थ वेन यथा गपची मनुष्ये भवति तथा मनुष्यस्थेपि । तत प्रत्ययस्याम्यावर्तितत्वात् ॥-सल्वशब्दस्यति । उपलक्षणत्यावे कदेशपिकृतस्यानन्यायाता ॥-फच्छा-॥-अणोपवाद इति । 'कोपारगाघाण ' इति सामान्येन प्राप्तस्य । अब कच्छादिगणो पिप्रियते । 'गुदिमदि ' इति कच्छ' । स्पन्दि सजिभ्याम् -' इति सिन्धु । 'अजिस्था-' इति वर्गु । गधु अस्पास्ति मधुमत् । ' सलेर्णिता ' साल्वः । कृग-' इति कुरुः । अनुरूपा पण्णा या अनुपण्ड । बाहुलकादीर्घवे ।
O