________________
MODvs
अत एव निषेधात् सापेक्षादपि भावप्रत्ययो विज्ञायते । तेन काकस्य कार्ण्यम् वलाकायाः शौक्ल्या इत्यादि सिद्धम् । पौरुपमिति प्राणिजात्यापि सिद्धम् ।। समासविपये प्रतिषेधार्थ पुरुषोपादानम् ॥ ७० ॥ श्रोत्रियायलुक च ॥७॥१।७१॥ श्रोत्रियशब्दात्तस्य भावे कर्मणि चाण् प्रत्ययो भवति तत्संनियोगे च य इत्यस्य लोपो भवति त्वतलौ च । श्रोत्रियस्य भावः कर्म चा औत्रम् । श्रोत्रियत्वं श्रोत्रियता । चौरादिपागदकपि । श्रोत्रियकम् ॥ ७॥ योपान्त्याद्गरूपोत्तमादसुप्रख्यादकम् ॥७।१।७२ ॥ त्रिभृतीनामन्त्यमुत्तमम् तत्समीपमुपोत्तमम्, उपोत्तमं गुरुयेस्य तस्मात् यकारोप,न्त्य'त् मुख्यनितात तस्य भावे कर्मणि चाकञ् प्रत्ययो भवति त्वतलौ च । रमणीयस्य भावः कर्म वा रामणीयकम् । रमणीयत्वम् । रमणीयता । दार्शनीयकम् । कामनीयकम् ।
औपाध्यायकम् । पानीयकम् । गुरुग्रहणादनेकव्यञ्जनव्यधानेऽपि भवति । आचार्यकम् । गुरुग्रहणं हि दीर्घपरिग्रहार्थं संयोगपरपरिग्रहार्थं च । अन्यथा दीर्घोपोत्तमादित्युच्येत । योपान्त्यादिति किम् । कापोतं, विमानत्वम् । गुरूपोत्तमादिति किम् । क्षत्रियत्वम् । “कायत्वम् । असुपख्यादिति किम् । सुमख्यत्वम् ।। गुणाङ्गत्वात् व्यणपि। सौप्रख्यम् ॥७२॥ चौरादः ॥७॥११७३॥ चौरादिभ्यस्तस्य भावे कर्मणि चाकञ् प्रत्ययो भवति त्वतलौ च । चौरस्य भावः कर्म वा चौरिका चौरकम् । घोर्तिका धौतकम् । मानोज्ञकम्। प्रेयरूपकम् । चौरत्वम् | चौरता । चौर धूर्त युवन् ग्रामपुत्र ग्रामसण्ड ग्रामसाण्ड ग्रामकुमार ग्रामकुल ग्रामकुलाल अमुष्यपुत्र अमुष्यकुल शरपत्र शारपत्र मनोज्ञ पियरूप अदोरूप अभिरूप बहुल मेधाविन् कल्याण आख्य सुकुमार छान्दस छात्र श्रोत्रिय विश्वदेव ग्रामिक कुलपुत्र सारपुत्र वृद्ध अवश्यम् । इति चौरादिः ॥ मनोज्ञादीनामकजन्तानां नपुंसकत्वमेव । पूर्वेषां तु 'चौरायमनोज्ञायकनिति स्त्रीनपुंसकते ।। चौर्य धौर्य ग्रामिक्यमिति राजादित्वाच् व्यणपि ॥ ७३ ॥ द्वन्द्वाल्लित् ॥७।१।७४ ॥ द्वन्द्वसमासात्तस्य भावे कर्मणि चाकन् प्रत्ययो भवति स च लित् त्वतलौ च । लिकरणं स्रीत्वार्थम् । गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका | शैष्योपाध्यायिका । कौत्सकुशिकिका । विश्व पक्षी ना च नरः विवो वः कर्म वा वैत्रिका। अब ‘स्वर्णाल्लध्यादेः' (७-१-६९ ) इत्यणि प्राप्ते परत्वादकम् । एवं भारतवाढुवलिका । गोपालपशुपालत्वम् । गोपालपशुपालता ॥ ७४ ॥ त्यादिना समासविषयो यतो भावपदापेक्षया पठो ततः सामानाधिकरण्यम् इति 'सन्मह' इति प्राप्ति । ततस्त्वे समानीते सति पुरुषत्व एवविधेन शब्देन सद परमशब्दस्य समासः । 'पष्टय यरनाछपे ' हत्यनैव परमस्थैवविधस्प पुरुपवन शब्देन सह समासो ग भवति ‘सन्मह'-इति सुत्रेण विशपणविशेष्याभावात् । विशेषणविशेष्यत्व च समानाधिकरण्ये सति सभवति । अत्र पुरुषत्व परमस्येति वैयधिकरण्यम् अत 'पष्टययत्ना'-इत्यनेनैव समास इति प्रकारद्वयेनापि समासविषयो भवति ॥-अत एवेति । ननु समासे निकीपिते पुरुषहृदयशब्दी पदान्तरापेक्षी भवतस्तत्र सापेक्षत्वादेव न भविष्यति किं प्रतिषेधेनेत्याह -सापेक्षादपीत्यादि ॥-योपा -॥ गुरूपोत्तम इत्यत्र 'विशेषणसर्वादि '-इति गुरोः पूर्वनिपात. ॥-संयोगपरेति । संयोगे गुरुरित्यर्थः । तेनाचार्यकमित्यादावनेकव्यानव्यवधानेऽपि ॥-क्षत्रियत्वम् । कायत्वमिति । प्रथमे गुरुनास्ति द्वितीये तु उपोत्तमत्व नास्ति ॥-द्वंद्वा-॥-कौत्सकुशिकिकेति । कुत्सस्य कुशिकस्प चापल्यानि प्रथमे ऋष्पण द्वितीये विदायम् । 'भृग्वगिरस्कुस'-' यासोझ्यापर्ण'-इति च यथाक्रम लुम् ॥-एवमिति । अप्राप्यणि प्राप्ते इत्यर्थः । अत्र पाहुयलिशब्द इकारान्तो प्राह्य. अन्य
AWAN