SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ शुरु युगादिभ्यः शब्देभ्यस्तस्य भावे कर्मणि चाण प्रसयो भवति त्वतली च । यूनो लिलानिशिष्टस्यापि ग्रहणात युवते वः कर्म वा यौवनम् युवत्वं युवता । स०अ०भ० । चौरादिपाठायौवनिकेयपि भवति । स्थाविरम् । स्थविरत्वम् । स्थविरता । युवन स्वविर यजमान कुतुक श्रमण श्रमणक श्रवण कमण्डलुक कुखी दुःखी सुत्री मुहृदय दुहृदय सुहृत् दुहेत सुझाव दुर्धातृ वपल परिव्राजक सत्रापचारिन् अनृशंस चपल कुशल निपुण पिशुन कुतूहल क्षेत्रज्ञ उद्गात उन्नत प्रशास्त प्रतिहत होत पोत भ्रात भर्ने रथगणक पत्निगणक मुष्ठु दुष्ठु अध्वयु कर्त. मिथुन कुलीन सहम् 'सहस्र' कण्डुक कितव । इति युवादिः। स्थविरश्रमणपिशुननिपुणकुशलचपल-अनुशंसेभ्यो राजादिदर्शनात् य्यपि भवति । स्थापिय श्रामण्यमित्यादि । पूर्वत्राणि द्वैपादि न सिध्यति । इह त्वनि यौवनादि इत्यगणोरुपादानम् ॥ ६७ ॥ हायनान्तात् ॥ ७ ॥ १ ॥ ६८ ॥ हायनान्तेभ्यः शाब्देभ्यस्तस्य भावे कर्मणि चाण् प्रत्ययो भवति त्वतलौ च । दैहायनम् । विहायनत्वम् । विहायनता । त्रैहायनम् । चातुहायनम् । अत्रावयोवाचित्वात् 'चतुरेशीयनस्य वयसि -(२-३–७५) इति णत्वं न भवति । वयसि तु पूर्वेणान् । त्रैहायणम् । चातुर्हायणम् ॥ ६८ ॥ वोल्लध्यादेः ॥७।१।६९ ॥ लघुरादिर्यस्येवर्णोवर्णवर्णस्प तदन्तानाम्नस्तस्य भावे कर्मणि चाण् प्रत्ययो भवति त्वतलौ च । शुचेर्भावः कर्म वा शौचम् शुचित्वं शुचिता । शकुनेः शाकुनम् । मुनेर्भावः कर्म या मौनम् । संमतेः साम्मतम् । कवर्भावः कर्म वा काव्यमिति तु राजादिपाठात् । नखरजन्या नाखरजनम् । हरीतक्या हारीतकम्। तितउनस्तैतवम् । पृथोः पार्थवम् । पटोः पाटयम्। लघोर्लाघरम् ।वधा वाधवम् । पितुः पैत्रम् । आदिग्रहणं समीपमात्रार्थम् । तेन तितउ इत्यत्राव्यवहिते शुच्यादौ चैकवर्णव्यवहिते लघुनि भवति । यसवर्णादिति किम् । घटत्वं, पटत्वम् | लघ्वादेरिति किम् । पाण्डुत्र, कण्डूत्यम्। केचित्तु कृशानो वः कर्म वा काशीनाम् अरत्नेरारत्नम् अरातेरारातम् इसादिष्पपीच्छन्ति । तन्मतसंग्रहार्थ लघ्वादेरिति प्रकृतेविशेषणम् न स्वर्णस्येति व्याख्येयम् । तन्मते साम्मतमिति न भवति ॥६९॥ पुरुषहृदयादसमासे ॥७।१।७० ॥ पुरुपहृदय इसेताभ्यां तस्य भावे कर्मणि चाण भवति त्वतलौ च असमासे न चेदनयोः समासो विषयभूतो भवति । पुरुषस्य भावः कर्म वा पौरुपम् पुरुपत्वं पुरुपता । हृदयस्य भावः कर्म या हार्दम् । 'हृदयस्य हल्लासलेखाण्ये' (३-२-९४) इति हृन्दावः। हृदयत्वम् हृदयता । असमारा इति किम् । परमपुरुषत्वम् परमहृदयत्वम् सत्पुरुपत्वम् सौहृदयम् । परमपीरुपम् परमहादेम् इत्यादि मा भूत् । सुरुमदुरदयशब्दगारणि हदयस्य '-इत्यादेशे मग'-प्रत्युभयपदको सौहार्य दोहामिति । एवमुत्तरयोरपि । ततश्च एकतगोपादानेनेप सिरे गत् युगलद्वयोपादान तदर्धभदार्थम् ॥-पुरु-॥-असमास इति । प्रसज्य प्रतिपेन. न पर्युदासः। ता हि समासादम्यग करगांचिद्वत्ती स्पात् नाटदयो बहुपुरुष इति इह न सात् ॥-पौरुपम् । हाईमिति । असमास | इति च विषयसप्तमीगे न सत्सप्तमी । अस्या हि ग्रहणाता नामेति न्यायेन केवलाभ्यामेवाण उत्पात् परमधासो पुरुष परमपुरुपादेः प्राप्तिरेव नास्ति अतो विषयग्रहणात्समासा गवस्थायां परमस्य पुरुषस्य भाव इत्येवविधायां प्रत्या' प्रकृत्यादेरिति परिभाषया परमपोर मिति स्यात् । ननु परम च तत् पोरुप घेति कृते परमपोएपमिति भवति पा गया । उच्यते । सापानी भवति । एवं हि कृते परमस्य पुरुस्य भाष. परम घ तत्पोरूपं चेति या कृतमिति विशेपो न भायो ।-परमपोर्ष माभूदिति । सतश्च परमस्य पुरुषस्य भाव इति पाक्ये ' सन्महत् '-इ.
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy