________________
*न तु गुणवचना एव । मौढ्यम् मूढत्वम् मूढता। मौखर्यम् । वैदुष्यम्। राजादि, राज्यम् राजत्वं राजता । काव्य कवित्वै कविता । ब्राह्मण्य ग्रामणत्वे ब्राह्मणता पिकारो | भावे कर्मणि चेत्युभयसमुच्चयार्थः । राजन् कवि ब्राह्मण माणव दण्डमाणव वाडव चौर धूर्त -आराधय विराधय उपराधप अपिराधय अनृशंस कुशल चपल निपुण पिशुन चौक्ष स्वस्थ विश्वस्त विफल विशस्य पुरोहित ग्रामिक खण्डिक दण्डिक कर्मिक यर्मिक वर्मिक शिलिक सूतक अजिनिक अञ्जनिक अञ्जलिक छत्रिक मूचक मुहित बाल मन्द होड । रानादिराकृतिगणः॥ ६०॥ अहंतस्तोत् च ॥ ७॥१।६१ ॥ अहेतशब्दात् षष्ठ्यन्ताद्भावे कर्मणि चार्थे ट्यण् प्रत्ययो । भवति तत्संनियोगे च तकारस्य न्तु इत्यादेशो भवति । अरिहननात् रजोहननात् रहस्याभावाच अहेन् पृषोदरादित्वात् । यद्वा, चतुस्त्रिंशतमतिशयान् सुरेन्द्रादिकृतां पूजां वाईतीति अर्हन् । तस्य भावः कर्म वा आईन्त्यम् । आहेन्ती । प्राक्त्वादिति त्वतलौ च । अहत्त्वम् । अर्हता ॥६१ ॥ सहायादा ॥ ११ ॥ २ ॥ सहायशब्दात्तस्य भावे कर्मणि च व्यण् प्रत्ययो वा भवति । वावचनात्पक्षे योपान्त्यलक्षणोऽकञ् । पात्वादिति त्वतलौ च । सहायस्प भावः कर्म वा साहाय्यम् । साहायकम् । सहायत्तम् । सहायता ॥ ६२ ॥ सखिवणिग्दूतायः॥७।१।६३ ॥ सखिवणिजदुत इत्येतेभ्यस्तस्य भावे कर्मणि च यः प्रत्ययो भवति प्राक्त्वादिति त्वतलौ च । सख्युर्भावः कर्म वा सख्यम् सखित्वम् सखिता। वणिज्या वणिज्यम् वणित्वं वणिक्ता दरम् दुतत्वंतता । राजादेराकृतिगणवात् व्यणपि। वाणिज्यम्। दौत्यम् ॥६३॥स्तेनालुक्च॥७।१।६४॥ स्तेनशब्दात्तस्य भावे कर्मणि च यः प्रत्ययो भवति तत्संनियोगे च न इसेतस्य लुए भवति । प्राक्त्वादिति त्वतलौ च । स्तनस्य भावः कर्म वा स्तेयम् । स्तेनत्वम् । स्तेनता । राजादिदर्शनात् स्तन्यमित्पपि भवति ॥ ६४ ॥ कपिज्ञातेरेयण ॥७॥१। ६५ ॥ कपि झाति इत्येताभ्यां तस्य भावे कर्मणि च एयण प्रत्ययो भवति त्वतलौ च । कपेर्भावः कर्म वा कापेयम् । कपित्वम् । कपिता । हातेयम् । ज्ञातित्वम् । ज्ञातिता । कपः इकारान्तत्वादणि माप्तेशातेश्च प्राणिजातिवादवि प्राप्ते वचनम् ॥ ६५ ॥ प्राणिजातिवयोादग् ॥ ७ ॥ १।६६ ॥ प्राणिजातिवाचिनो वयोवचनाच तस्य भावे कर्मणि चा प्रत्ययो भवनि खवलौ च । अश्वस्य भावः कर्म वा आश्वम् अश्वत्वम् अश्वता । गाईभम् । माहिपम् । दीपिनो द्वैपम् । हस्विनो हास्तम् । अविनोऽपदस्य तद्धिते'(७-४-६१ ) इति अन्त्यस्वरादिलोपः। वयोऽर्थ, कुमारस्य भावः कर्म वा कौमारम् । कुमारत्वम् । कुमारता। कैशोरम् । । शावम् । वारम् । कालभम् । पाणिग्रहणं किम् । वृणत्वम् । तृणता | जातिग्रहगं किम् । देवदतत्त्वम् । देवदत्तता ॥६६॥ युवादेरण ॥ ७ ॥ १।६७॥ भाश्रय एवेति किमुक भवति केवलो गुणो न भवति कितु द्रव्यमेवाधपति । बनेन चावोगव्यवच्छेदः । तेनोत्क्षेपणावक्षेपणेति या तार्किकाणा क्रिया तस्या गुणसज्ञा न भवति । यत्तस्या आश्रय एवं मास्ति। --तु गुणवचना एवेति । नहि मूढो गुणोऽपि भण्यते कितु मोहगुणद्वारेण गुणिन्येव वर्तते । अतो गुणोऽङ्ग प्रवृत्तिनिमित्तमस्यापि विद्यते इति गुणाङ्ग' न तु गुणवचन । गुणवचना हि पूर्व गुणे पश्चाद् गुणिनि वचन्ते । एतावता रूपादीनां राजुदासः ॥-आराधयेति । आपूर्वाद्राधे प्यन्तादत एवं विपातनात् श' एवमुत्तरत्रयेऽपि ॥-अनृशसेति । नन् असत्यण् । ततो जय योग..-चौक्षेति । बुझा शीलमस्य 'अस्था'-इत्त ।-कपि-1-कायन्तत्वादिति । पद्यपि कपिशब्दस्य प्राणिजातिव तथापि विशेषत्वात् 'यूपर्ण'-इत्यणि प्राक्षे त्र-युवा ।
DS