________________
평
"गोत्रचरणाच्छ्लाघा त्या कारप्रास्यवगमे॥७॥१ ॥७५॥ मोत्रवाचिनश्चरणनाचिनय शब्दाचस्य भावे कर्मणि च लिदकम् प्रत्ययो भवति त्वतलौच श्लाघादिषु विपयभूतेषु । श्लाघा विकत्थनम् । अत्याकारः पराधिक्षेपः । विषयभावः पुनः श्लाघादीनां कियारूपाणां भावकर्मणी प्रति *साध्यत्वात् । गोत्रमपत्यम् प्रवराध्यायपठितं च । चरणं शाखानिमित्तं कठादि । गार्ग्यस्य भावः कर्म वा गार्गिका तथा श्लाघते । काठिया विकत्थते । गार्गिकयात्या कुरुते । काठिकयाधिक्षिपति । गार्गिका माप्तवान् । काठिकामधिगतवान् । गार्गिकामवगतवान् । काठिकां विज्ञातवान् । गार्ग्यत्वेन गार्ग्यतया कढत्वेन कठतया श्लाघते । श्लाघादिष्विति किम् । गार्गम् । काठम् | प्राणिजातिलक्षणो ॥ ७५ ॥ *होत्राभ्य ईयः ॥ ७|१|७६ ॥ होत्राशब्द ऋत्विग्विशेपवचनः । ऋत्विग्विशेपवाचिभ्यस्तस्य भावे कर्मणि च ईयः प्रसयो भवति त्वत लौ च । मैत्रावरुणस्य भावः कर्म वा मैत्रावरुणीयम् । मैत्रावरुणत्वम् । मैत्रावरुणता ॥ अग्नीधः अग्नीधीयम् । नेष्टुः नेष्ट्रीयम् । पोतुः पोत्रीयम्। ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसीयम् । हूपते आभिरिति होत्रा ऋच इत्येके । तान्येवोदाहरणानि । मैत्रावरुणादयस्तु ऋचनाः । बहुवचनं स्वरूपविधिनिरासार्थम् ॥ ७६ ॥ ब्रह्मणस्त्वः ॥ ७ । १ । ७७ ॥ होत्राभ्य इति वर्तते । ब्रह्मन् इत्येतस्मादृत्विग्वाचिनस्तस्य भावे कर्मणि च त्वः प्रत्ययो भवति । ईयापवादः । ब्रह्मणो भावः कर्म वा ब्रह्मत्वम् । होत्राधिकाराद् ब्राह्मणपर्यायाज्जातिवाचिनो ब्रह्मन् शब्दात् तलपि भवति । ब्रह्मत्वम् ब्रह्मता ॥७७॥ शाकदशाकिनौ क्षेत्रे ||७|१|७८ ॥ तस्येति वर्तते । क्षेत्रं धान्यादीनामुत्पत्त्याधारभूमिः । तस्येति पठ्यन्तात्क्षेत्रेऽर्थे शाकदशाकिन इत्येतौ प्रत्ययौ भवतः । इक्षूणां क्षेत्रम् इक्षुशाकटम् । इक्षुशाकिनम् । मूलकशाकर्ट मूलकशाकिनम् । शाकशाकटम् | शाकशाकिनम् ॥ ७८ ॥ धान्येभ्य ईनम् || ७ | १ | ७९ ॥ धान्यवाचिभ्यः षष्ठ्यन्तेभ्यः क्षेत्रेऽर्थे ईनन् प्रत्ययो भवति । कुलत्थानां क्षेत्र कालत्थीनम् । मौद्गीनम् | मैयझीणम् । नैवारीणम् । कैौद्रवीणम् || ७९ || व्रीहिशालेरेयण् || ७ | १ | ८० ॥ व्रीहिशालि इत्येताभ्यां तस्य क्षेत्रे एय प्रत्ययो भवति । ईननोऽपवादः । व्रीहेः क्षेत्रं वैहेयम् । शालेयम् ॥ ८० ॥ यवयवकषष्टिकाद्यः ॥ ७ । १ । ८१ ॥ यवयवकपष्टिक इत्येतेभ्यस्तस्य क्षेत्रे यः
| थागोऽप्राप्ति ॥ - गोत्रचरणा - ॥विषयभूतेष्विति ॥ न विशेषणेषु । यतो विशेषणानि न घटन्ते । कुत इति चेत् । उच्यते । भाव इति शब्दस्य प्रवृत्तिनिमित्तमिह गुपते । गार्गिकाइत्यादिषु न साचादयः प्रवृत्तिनिमित्तान्यपि तर्हि गंगव्यमिति। कम्मं इति च क्रिया गृह्यते wa firmा क्रियाविशेषणं न सभवतीति श्लाघादिषु विषयभूतेष्विति व्याख्यातम् ॥ - साध्यत्वादिति । भावकर्म्मभ्यां कर्तृभ्या लावादयो यत्र साध्यन्ते इति तात्पर्यम्। विपयभावइत्यादिना श्राधादीनां भावकर्मणी प्रति विषयमाह । एष च भावकर्मणी प्रति विपयत्य भावकर्मसाध्यत्वात् । क्रियारूपत्वाच्च तेषां भावकर्म्मणी प्रति साध्यत्वमुपपयत एव भावकर्मगो सत्यात्मनोस्तन कारकत्वोपपत्तेरिति श्लाघादीनां कारके भावे कर्मणि च प्रत्यय इत्यर्थ । अयमर्थ श्लाघाचा हि क्रियास्ताथ कारकैरेव साध्या । कारकाणि चात्र भावकर्मरूपाण्येपेति ते. साध्यत्वम् ॥ - पठित चेति । प्रवरमा गोग तस्वाध्यायस्तन पठित यत् गोत्रं तदप्यभिधीयते । एतेन किमुक्त भवति द्विविधमिह गोत्र गृह्यते तेन मित्रयेोभय कर्म वेति कृते मेঈविकेत्यय प्रयोजनम् ॥ होत्रा ॥ ऋत्विग्विशेषव वन इति । स्त्रीलिङ्गोपि सन् ऋखिजः प्राह ॥ ब्रह्म - ईयापवाद इति । ईयेत्युपलक्षपतलोऽप्ययमपवादः । अन्यथा ईयस्थ प्रतिषेधे ब्रह्मणो नेति सूत्र कुर्यात् ॥ - तलपीति । म केवल 'भावे स्वत' इत्यनेन व कितु तहपि । अयमर्थं । ऋत्विग्वचनस्य माह्माण
स०अ०म०
॥ ८ ॥