________________
M
| पोशविकतमनन्यवत ॥७॥ भतपर्वकस्तददपचारः ॥८॥ भाविनि भतवदपचारः ॥ ९॥ यथासंख्यमनदेशः समानानाम ॥२०॥ विवक्षात: कारकाणि ॥ ११ ॥ अपेक्षातोधिकारः ॥ १२ ॥ अर्थवशाद्विभक्तिपरिणामः ॥ १३ ॥ अर्थवद्ग्रहणे नानर्थकस्य (ग्राणम्)॥ १४ ॥ लक्षणपतिपदोक्तयोः | प्रतिरदोक्तस्यैव (ग्रहणम् ॥ १५ ॥ नामग्रहणे लिङ्गविशिष्टस्यापि ॥ १६ ॥ प्रकृतिग्रहणे यङ्ग्लुवन्तस्यापि ॥ १७ ॥ श्तिवा शवाऽनुवन्धेन निर्दिष्टं यद्गणेन च ॥ एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि ॥ १८ ॥ संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य ।। १९ ।। असिद्धं बहिरङ्गमन्तरो॥२०॥ न स्वरानन्तर्ये ।। २१ ॥ गौगमुख्ययोमुख्य कार्यसंप्रत्ययः ॥ २२ ॥ कृत्रिपाकत्रिमयोः कृत्रिमे ॥ २३ ॥ कचिभयगतिः॥ २४ ॥ सिद्धे सत्यारम्भो नियमार्थः ॥२५॥ धातोः स्वरूपग्रहणे तत्प्रत्यये काविज्ञानम् ॥ २६ ॥ नव्युक्तं तत्सदृशे ॥ २७ ॥ उक्तार्थानामप्रयोगः ॥ २८ ॥ निमित्ताभावे नैमित्तिकस्याप्पभावः ॥ २९॥ संनियोगशिष्टानामेकापायेऽन्यतरस्याप्पपायः ॥ ३० ॥ नावाचीयमाननिवृत्तौ प्रधानस्य ॥ ३१ ॥ निरनुबन्धग्रहणे न सानुबन्धकस्य ॥ ३२ ॥ एकानुबन्धग्रहणे न बनुबन्धकस्य ॥ ३३ ॥ नानुबन्धनान्यसारूप्यानेकस्वरतानेकवर्णत्वानि ॥ ३४ ॥ समासान्तागमसंज्ञाज्ञापकगणननिर्दिष्टान्यनित्यानि ॥३५॥ पूर्वेऽपवादा अनन्तरान् विधीन् वाधन्ते नोत्तरान् ॥ ३६ ॥ मध्येऽपवादाः पूर्वान् ॥ ३७॥ यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्वाध्यते ॥३८॥ यस्य तु विधेनिमित्तमेव नासौ वाध्यते | ॥ ३९ ॥ येन नाप्राप्ते यो विधिरारभ्यते स तस्य वाधकः ॥ ४०॥ बलवन्नित्यमनित्यात् ॥ ४१ ॥ अन्तरङ्गं वहिरङ्गात् ॥ ४२ ॥ निरवकाशं सावकाशात् ॥४३॥ | वाणीव प्राकृतम् ॥ ४४ ॥ खत् खदाश्रयं च ॥ ४५ ॥ उपपदविभक्तेः कारकविभक्तिः ॥ ४६॥ लुवन्तरङ्गेभ्यः ॥४७॥ सर्वेभ्यो लोपः ॥४८॥ लोपात्स्वरादेशः ॥४९॥ आदेशादागमः ॥५०॥ आगमात्सर्नादेशः ॥५१॥ परान्नित्यम्॥५२॥ नित्यादन्तरङ्गम्।।५३॥ अन्तरङ्गाचानवकाशम् ॥५४॥उत्सर्गादपवादः ॥५५॥अपवादात कचिदुत्सोऽपि ॥ ५६ ॥ नानिष्टार्था शास्त्रप्रवृत्तिरिति ॥ ५७ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां श्रीसिद्धहेमचन्द्राभिधानस्वोपज्ञशन्दानुशासनबृहद्वृत्तौ सप्तमस्याध्यायस्य चतुर्थः पादः ॥७४ा क्षितिधव भवदीयःक्षीरधारावलक्ष रिपुविजययशोभिः श्वेत एवासिदण्डः॥ किमुत कवलितैस्तैः कज्जलैालवीनां परिणतमहिमासौ नीलिमानं बिभर्ति ॥ १॥ ॥ इति सप्तमोऽध्यायः ॥ ॥ ॥