________________
भीमश ।। ६२ ।
* अन्वाख्यायते| अलप्समासे तु शब्दान्तरं विभक्त्यन्तमतिरूपावयवमनेनोपायेन प्रतिपाद्यते। तथा वाक्ये व्यक्ताभिधानं भवति ब्राह्मणस्य कम्बलस्तिष्ठति । समासे पुनरव्यक्तं ग्राह्मणकम्बलस्तिष्ठतीति । सदिशतेऽत्र पष्ठीसमासो वा संबोधनं वेति॥किंचित्पुनरव्यक्तं वाक्ये | यथार्थ पशोर्देवदत्तस्येति । पचगुणस्य वा देवदत्तस्य यदर्थे यो वासंतीभूतो पचस्तस्य यदर्धमिति । तेच समासे व्यक्तम् अर्धपशु देवदत्तस्येति । तथा वाक्ये उपसर्जनविशेषणं भवति । ऋद्धस्य राज्ञः पुरुषः । समासे न भवति । राजपुरुषः । यथाहुः - ' सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यत इति । विशेषणयोगे हि सापेक्षत्वेनागमकत्वात्सामर्थ्य न भवति । यत्र च कचिद्विशेषणयोगेऽपि गमकत्वं तत्र भवत्येव समासः यथा देवदत्तस्य गुरुकुलम्, यज्ञदत्तस्य दासभार्या । यदाह - ' संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रवर्तते । स्वार्थव| रसा व्यपेक्षास्य वृत्तावपि न हीयते ॥ १ ॥ तथा वाक्ये चयोगो भवति स्वचयोगः स्वामिचयोगश्च । राज्ञो गौश्वाश्वव पुरुषव । चैत्रस्य मैत्रस्य मित्रस्य च गौः । समासे न भवति । रातो गोश्वपुरुषाः। चैत्रमेत्रभित्राणां गौरिति । यदि समर्थः पदविधि कथमसामध्यें सूर्य न पश्यन्यसूयैपश्या राजदाराः, पुनर्न गीयन्ते - पुनर्गेयाः श्लोकाः, श्राद्धं न भुङ्क्तेऽश्राद्धभोजी, अलवणभोजी, सर्वश्रर्मणा कृतः सार्वचमणो रथः कृतः पूर्व कटोऽनेनेति कृतपूर्वी कटम् इत्याद्या वृत्तय भवन्ति । किं हि वचनान्न भवति ॥ १२२ ॥ ये तु शास्त्रे सूचिता लोकसिद्धार्थ न्याया न तदर्थं यत्नः क्रियते ॥ ॥ स्वं रूपं शब्दस्याशब्दसंज्ञा ॥ १ ॥ सुसवर्द्धिदिक्शब्देभ्यो जनपदस्य ॥ २ ॥ ऋतोर्वृद्धिमद्विधाववयवेभ्यः ॥ ३ ॥ स्वरस्य ह्रस्वदीर्घप्लुताः ॥ ४ ॥ आद्यन्तवदेकस्मिन् ॥ ५ ॥ प्रकृतिवदनुकरणम् ॥ ६ ॥
मासो मासा वा जातस्येति विग्रहे संस्याविशेपोस्ति तथापि वृती परिमाणस्वाभाष्यादेकश्यमेव प्रतीयते ॥ - अन्वाख्यायत इति । नहि विद्यमानेऽर्थे विभक्तेलुयन्वाख्यायते अपि तु संख्याभेदाभावात् कोऽर्थ. एकव्यद्विवयवाभावात्स्वा एष निवृत्ता विभक्ति ऐकार्थी इति लुपान्वाख्यायते ॥ चयोगो भवतीति । याये भिन्नत्वात्पदार्थानां भेदनिबन्धनसमुच्चयद्योतनाथ चशब्द प्रयुज्यते । वृत्तौ तु समूहलक्षणैकार्थप्रादुर्भावात् भेदस्य निवर्तनात् चत्यार्थाभावात् द्योतकस्य चान्यस्य निवृति ॥ कथमसामर्थ्यं इत्यादिभग हि सूर्यकामिकमा शिक्रियया नज. संबन्ध न सूर्यस तया ॥ पुनर्न गीयन्त इति । गानेन नत्र सवन्धो न पुन, शब्दार्थेन ॥ अभाव भोजीस्यादो तु भुजिना नम सपन्धो न श्राद्धादिना श्राद्धादि भोजननिषेधावगमात् । एवं सार्वचम्मण कृतपूर्वस्य सर्वशब्दस्य कृतशब्देन कृतशब्दस्य कटशब्देन च सवन्धो न चपूर्वशब्दाभ्यामिति ॥ किं हि वचनान्न भवतीति । गमकत्वात् 'नज्' हरमनेनासामध्येपि बाहुलकाद्भवतीत्यर्थं ॥ इति व्याकर|णस्य सारोद्धारप्रकरणे सप्तमस्याध्यायस्य चतुर्थ पाद. समाप्त | आसीद्वादिद्विरदपुतनापाटने पञ्चवक्ान्त्रे गच्छेऽच्छतरधिषणो धर्मसूरिर्मुनीन्द्र । पदे सस्पाजनि जनमनोऽनो कहानन्दकन्द सूरि | सम्यग्गुणगणनिधि. ख्यातिभाप्रस्नसिह ॥ १॥ यम्योपरागसीमायमुदयः परभागभाग् । देवेन्द्रसूरिस्तत्पदे जज्ञे नम्यो नभोमणि ॥ २ ॥ इत, निर्वीराधन मुक्तिशाखरचनाभीवान धोरसपणाश्रीकोमारविहारमण्डितमहीभूपप्रयोधादिकाः । क्षीरोदोदधिमुद्रितेऽवनितले ययोर्जिता केलय सोभूरार्थिक नुकारिरचन श्रीहेमचन्द्रो गुरु ॥ १ ॥ किंच, भूपालमौहिमाणिक्पमालाला कितशासनः । दर्शनपट्कनिस्तन्त्रो हेमचन्द्रो मुनीश्वर ॥७॥ तेषामुदयचन्द्रोऽस्ति शिष्य. सख्यायता वर ॥ यावजीवमभुणस्य ग्याल्या ज्ञानामुतप्रपा ॥५॥ तस्योपदेशादेवेन्द्रसूरिः शिष्यलवो व्यधात् ॥ न्याससारसगुहार मनीषी कनकप्रभः ६ ॥ तद्वितापूर्णिका समाप्ता ॥ ॥ इति लघुन्यासप्रशस्तिः ॥
स०अ०प०
॥ ६२ ॥