SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ HOMMOHIDE वात्मकः कचित्स्वस्वामिभावः कचिदिषपविषविभावरूपः संवन्धो वाक्ये व्यपेक्षा । वृत्ती वेकार्थीभावः । एवं नीलमित्येतद्विशेषणं गुणत्वात द्रव्यमाकाक्षति । उत्पलमित्येतदपि सर्वोत्पलावग्रहरूपेण प्रवृत्तं सद्विशेष्यत्वाद्विशेषणं गुणमाकाङ्क्षति । वृत्तौ पुनरेकार्थीभावेन पांसदकवदविभागापनौ तावुभावप्यर्थावकस्मिन्नधिकरणे मूर्छिताविव भवतः । नीलं च तदुत्पलं च नीलोत्पलमिति । तदेतत्सामर्थ्यमविशेषोक्तमपि लोकव्यपेक्षया वृत्त्यवृत्योः स्वभावेन विभक्तमवतिष्ठते । यत्र त्वसामर्थ्य तत्र समासो न भवति । पश्य धर्मम् श्रितो मैत्रो गुरुकुलम् । किं ते शङ्कुलया खण्डो मैत्र उपलेन । गच्छ युपाय दारु शोभनं शैले । निवर्तस्व व्याघात भयं चैत्रस्य मैत्रात् । भार्या राज्ञः पुरुषो देवदत्तस्य । सक्तस्त्वमक्षेषु शौण्डः पिपति पानागारे इति । नामधातुः, पुत्रमिच्छति पुत्रीयति । श्येन इवाचरति श्येनायते । समर्थ इति किम् । पश्यति पुत्रमिच्छति सुखम् । कृत, कुम्भं करोति कुम्भकारः । समर्थ इति किम् । पश्य कुम्भं करोति कटम् । तद्धितः, उपगोरपत्यमौपगवः । समर्थ इति किम् । गृहमुपगोरपत्यं तव । उपपदविभक्तिः । नषो देवेभ्यःाअभिजानासि देवदत्त काश्मीरेषु वत्स्यामः उपाध्यायश्चेदागच्छेदाशंसे युक्तोऽधीयीय । समर्थ इति किम् । इदं नमो देवाः शृणुत । देवदत्त मातरं स्मरसि । अवसाम दीर्घ मगधेपु । युष्मदस्मदादेशः, धर्मरते स्वं धर्मों में स्वम् । धर्मो वः सं धर्मो नः स्वम् । समर्थ इति किम् । ओदनं पच तव भविष्यति । यम भविष्यति । प्लुत, अकुज ३ इदानी ज्ञास्यसि जाल्म। समर्थ इति किम् । *अङ्ग कूजसयमिदानी ज्ञास्यति जाल्मः । पदग्रहणाद्वर्णविधिरसामर्थेऽपि भवति । तिष्ठतु दध्यशान त्वं शाकेन । तिष्ठतु कुमारीच्छन्नं हर देवदत्तेति। यत्वं द्वित्वं च भवति । एवं समासनामधातुकृत्तद्धितेपु वाक्ये व्यपेक्षा वृत्तावेकार्थीभावः । शेषेषु पुनर्व्यपेक्षव सामर्थ्य भवति । ननु च राशः पुरुषमानयेत्युक्ते योऽर्थ आनीयते राजपुरुषमानयेत्यप्युक्त स एव तत्कोऽत्र व्यपेक्षफार्थीभावयोर्विशेषः । उच्यते । संख्याविशेपो व्यक्ताभिधानमुपसर्जनविशेषणं चयोगश्चेति । तत्र राज्ञः पुरुषः राज्ञोः पुरुषः राज्ञां पुरुषः इति वाक्ये संख्याविशेषो भवति । समासे न भवति । राजपुरुषः । वाक्ये घुपसर्जनानि विभक्तार्थाभिधायित्वात्संख्याविशेषयुक्त स्वार्थ पतिपादयन्ति । समासेऽन्तर्भूतस्वार्थ प्रधानार्थमभिदधतीत्यभेदैकत्वसंख्यां गमयन्ति । संख्याविशेषाणामविभागेनावस्थानमभेदैकत्वसंख्या ॥ ययौषधरसाः सर्वे मधुन्याहितशतयः । अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः ॥१॥ विभक्तिवाच्यैव तु संख्या वृतौ निवर्तते नामादिगम्या तु न निवर्तते । यथा द्विपुत्रः पञ्चपुत्र इत्यादौ नामार्थ एव संख्याविशेषः । तावकीनो मामकीन इत्यादेशाभिव्यङ्गयमेकत्वम् । शोपिकः मासजात इति परिमाणस्वाभाव्यादेकत्वसंख्यावगमः। कारकमध्यं व्यसनमध्यामित्यादौ मध्यान्यथानुपपत्या द्वित्वावगमः । यत्रापि वृत्तौ विभक्तटुंब नास्ति दास्याःपुत्रः देवानामियः आमुष्यायणः अप्सव्यः गोषुचर: वर्षामुज इति तत्रापि संख्याविशेषो नास्ति सामान्येन विशेषणमात्रप्रतीतेः । अत एव वृत्तौ संख्याभेदाभावात्खभावतो निहत्ता विभक्तिलपा द्वितीयाचस्तानां विशेषणानां प्रथमान्तानां विशेष्याणां चेत्यर्थ ॥-द्रव्यमाकाङ्क्षतीति।हन्याभयो गुण इति गुणलक्षणात् ॥-अङ्ग कूजत्ययमिति । भत्र, 'स्यादेः ' साकाभस्व-हस्यमेन सूबेगाममित्वनेन भाकाक्ष्यमाणस्य इशानी शास्पतीस्यस्प वाक्पस्स भेदकावेनासामध्यांत् प्लुतो न भवति ॥-परिमाणस्वाभाष्याविति । मपि सूपाभ्यो स्पैर्वा क्रीत इति
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy