________________
३६१॥
MMore
४ । १११ ॥ संबन्धिशन्दानां यत्कार्यमुक्तं तत्संपन्ध एवं सति भवति नान्यथा । श्वशुरायः' । शुरस्यापत्यं श्वशुर्यः । संशाशम्दात्तु इवेष । पायरिः।।। 'मातृपितुः स्वसुः ' (२-३-१८ ) मातृष्वसा । धान्यमातुः स्वमुस्तु न भवति । मातृस्वसा ॥ १२१ ॥ समर्थः पदविधिः ॥ ७॥ ४॥ १२२ ॥ समर्थपदाश्रितत्वात्समर्थः । पदसवन्धी विधिः पदविधिः । तेन यः पदाविधिः यश्च पदे यश्च पदस्य पदयोः पदानां वा स सर्वः पदविधिरेव । सर्वः पदविधिः समर्थो वेदितव्यः । समर्थानां पदानां विधिर्वेदितव्य इत्यर्थः । तब सामर्थ्य व्यपेक्षा एकार्थीभावश्च । अत्र व्यपेक्षायां संबद्धार्थः संपेक्षितायों वा पदविधिः साधुभवति । एकार्थीभावे तु विग्रहवाक्पार्थाभिधाने यः शक्तः संगतार्थः संसृष्टायों वा पदविधिः स साधुर्भवति । अत्र च पदानि उपसर्जनीभूतस्वार्थानि निवृत्तस्वार्थानि वा प्रधानार्थोपादानात् पनि अर्थान्तराभिधायीनि वा भवन्ति । पदविधिश्व समासनामधातुकृत्तदितोपपदविभक्तियुष्मदस्मदादेशप्लुतरूपो भवति । तत्र समासः, द्वितीया 'श्रितादिभिः । धर्म श्रितः धर्मश्रितः । 'तृतीया तत्ततः शलया कृतः खण्डः शङ्कलाखण्डमा चतुर्थी प्रकृया' यूपाय दारु यूपदारु। 'पञ्चमी भयायैः' वृकाइयं वृकभयम् । 'पष्ठ्ययत्नाच्छेषे' । राज्ञः पुरुषः राजपुरुषः। 'सप्तमी शौण्डायैः' । अक्षेषु शौण्डः अक्षशादः । 'विशेषणं विशेष्येणैकार्थ कर्मधारयश्च । नीलं च तदुत्पलं च नीलोत्पलम् । एषु पूर्वोत्तरपदयोवोक्यावस्थायां परस्पराकाक्षालक्षणा व्यपेक्षा। वृस्यवस्थायां तु पृथगर्यानां सतामेका भाव इति । तथा हि-धर्ममित्येतत्साधनत्वात्साध्यभूतां क्रियामपेक्षते । श्रित इत्येतदपि श्रयणक्रियोपसर्जनकवाचि स्वक्रियाविषयं साधनमपेक्षते । तयोश्च परस्परसंसर्गात मूर्छितावयव इव वृत्तावेकाभिावो भवति । धर्म श्रितो धर्मश्रितश्चैत्र इति । एवं शलया कृतः खण्डः शङ्घलाखण्ड इति । कर्तृकर्मणोर्गम्यमानकरोतिक्रियाकृता वाक्ये व्यपेक्षा । वृत्तावेकार्थीभावः। एवं चतुर्थीसमासादावाप युपायेत्यादि सामान्यमवच्छेदाय भेदानाकाङ्क्षति किं यूपाप गच्छत्यागच्छति पुष्पं दारु वेति । दापि यूपाय गृहाय दाहाय वेति भेदानाकाङ्क्षतिाएवं सर्वत्र उपसर्जनानां प्रधानानां च परस्परमाकाक्षावतां कचित्यकृतिविकारभावलक्षणः कचिदवध्यवधिमद्भापरमनासन्नो गोत्रानभिधानात् ॥-सम-॥-व्यपेक्षेति । परस्पराकाक्षेत्यर्थ सा च वाक्ये सभवति । एकार्थीभावस्तु समासे ॥-संबद्धार्थ इति । सोऽर्थो यस्य यत्र झटित्येव पदानामम्वयः प्रतीवते राज पुरुष इत्यादौ सबद्धार्थः पदविधि ॥-सप्रेक्षितार्थ इति । समेक्षित कष्टकल्पनया प्रतीतोऽथों यत्र यथा 'राजोपले हरिभुजामिह के शवस्य यस्योरसीन्दुरदन च जटा कलापमं खाम्यरोऽपि पवनादरिनाथस्नु, कान्ता स वोऽगतनया विपुल ददातु' इत्यादी क्लिष्टकाम्ये कष्टकश्पनयार्थः प्रतीयते।अस्य काम्यस्य व्याख्या ॥ यस्योरसि हरिभुजो वायुभुजां सर्पाणां राजा पोष' । यस्व च जटाकलापे इन्दुर्यस्य च शवस्य के मृतकस्य के मस्तके उत्पले निमासे भदन भक्षण, यस्य च काम्तागतनयाद्रिसुता स खाम्यरोपि विपुल शा सुख वो ददातु पवनात् सर्पस्तस्यारिमयूरसास्य नाथ. कात्तिकेयः स सूनुर्यस्पेत्यर्थः ॥-संगतार्थो गतार्थ. । यथा वीरपुरुषको ग्राम अतिखट्व इति । अत्र हि पदानामर्थः सर्वोऽपि गतः समासार्थ एव प्रतीयते । समष्टार्थस्तु मिलितार्थ । यथा राजपुरुषहति ॥-अर्थानीसि । प्रधानोऽर्थ. समासार्थलक्षणस्तदुपादानात् यांनीति ॥ भयमर्थः एकस्तावत् प्रधानोऽर्थः पर स्वार्थ इति पर्थता ॥-अर्थान्तराभिधायीनीति । भान्तर समासाकमण तदभिभायीनीति ॥-मूच्छितावयव खेति । मूलितभिन्नपदार्थावत इत्यर्थः।-उपसर्जनानां प्रधानानां चेति । ॥