________________
श्रीपश० ५७० ॥
द्वितीयो
वात् न तु धयवाचि नाम | योगादिति किम् । देवदतो धवो देवदत्ता भार्या स्वत एव न तयोगात् । अपालकान्तादिति किम् । गोपालकस्य भार्या गोपालिका | एवं पशुपालिका | अविपालिका । आदित्येव । सहिष्णोर्भार्या सहिष्णुः । कथं ज्येष्ठस्य भार्या ज्येष्ठा, एवं कनिष्ठा मध्यमा । अपाठात् ॥ ५९ ॥ "पूतक्रतुवृषाकप्यनि कुशितकुसिदादे च ॥ २ । ४ । ६० ॥ एभ्यो घवनामभ्यस्तयोगे खियां वर्तमानेभ्यो ङीर्भवति । तत्संनियोगे ऐकारश्चान्यदेशः । पूतक्रतोर्भाय पूततायी। एवं वृषाकपायी । अग्ग्रायी। कुसितायी । कुसिदायी । योगादित्येव । पूताः क्रतवो यया सा पूतक्रतुः । एवं वृषाकपिर्नाम काचित् || ६२ ॥ मनोरौ च वा ॥ २ ॥ ४ । ६१ ।। मनोधवनानस्तयोगात् शिया वर्तमानान्दीर्वा भवति तत्संनियोगे औकार ऐकारथान्तादेशो भवति । मनोर्भार्या मनावी । मनायी । मनुः || ६१ ॥ वरुणेन्द्ररुद्रभवशर्वमृडादान् चान्तः ॥ २ । ४ । ६२ ॥ एभ्यो घवनामभ्यस्तयोगात् सिया वर्तमानेभ्यो ङीर्भवति तत्संनियोगे च "आनन्त आगमो भवति । वरुणस्य भार्या वरुणानी । एवमिन्द्राणी । रुद्राणी । भवानी। शर्वाणी । मृडानी । कश्चित्वाहिता शेर्भार्या आहिताग्न्यानी । एवं प्रजापत्यानी वणिजानीत्यादावपीच्छति । इन्द्रमाचष्टे इन्द्र तद्भार्यां इन्द्राणी एवं मातुलानीत्यपरः ॥ ६२ ॥ मातुलाचार्योपाध्यायाद्वा ॥ २ । ४ । ६३ ॥ एभ्यो घवनामभ्यस्तद्योगात् शिया वर्तमानेभ्यो ङीर्भवति तत्सन्नियोगे चानन्तो वा भवति । मातुलस्य भार्या मातुलानी । मातुली । एवमाचार्यानी । क्षुम्नादित्वाणत्वाभावः । आचार्यो । आचार्यंति नेच्छन्त्यन्ये । उपाध्यायानी उपाध्यायी । अन्ये तु मातुला आचार्या उपाध्यायेत्यपीच्छन्ति । तदर्थं ङीरिति विकल्पनीयः ॥ ६२ ॥ सूर्यदेवतायां वा ॥ २ । ४ । ६४ ॥ सूर्यशब्दाद्रवनानस्तयोगादेवतायां स्त्रियां वर्तमानाद् ङीर्वा भवति तत्मनिणेगे आन् चान्तः । सूर्यस्य भार्या सूर्याणी | पक्षे आधेव सूर्या । देवतायामिति किम् । सूर्यस्यादित्यस्य मनुष्यस्य वा भार्या मानुषी सूरी। 'सूर्याणीति नेच्छन्न्ये ॥ ६४ ॥ *यवयवनारण्य हिमाद्दोपलिप्युरूमहत्त्वे ॥ २ । ४ । ६५ ॥ "धवायोगादिति च निवृत्तम् । यवादिभ्यः शब्देभ्यो यथासंख्यं दोपादौ गम्यमाने स्त्रियां
मोसमाचक्षते माह अस्रयमेति ॥ अन्ये स्वादु परिरागों दोहद उच्यते तेन परिसृष्टा सपरिसर्गा जातदोहदेखर्थ । अजन प्रथम गर्भग्रहण प्रसवस्तु गर्भग्रहणं विनिर्गुण्ठनम् एतेश योषित एव संवन्धन पुरा । पुरुषसंयोगनिमित्ता पते न वाचिन इयर्थ ॥ - गोपालकस्येति । पालयतीति पालक. गयां पालक इति 'जमेन की अजीचे' इति कर्मगठीसमारा ॥ पूतकतु ॥ ननु सिदा चेति पामी निर्देशादेकार प्रत्यय एवं विज्ञागते । राती ऐकारण प्रत्ययो भवत इति सूपार्थ कथं न उभ्गवे कथमुकमेकारश्रान्तादेश इति । नेप दोष 'एवेऽझाथी' इति निर्देशन फार अशायीति भवति । गुपो धर्म्म कपिराहस्तामुन्यात् गुपोदरादित्यादी पाकपिः । गुप दानवमाकम्पितवान् या 'अभिकुण्ठि' इति ॥ कुसित कुसिदी परी ॥ मनोरो - ॥ प्रस्ययसंनियोगार्थं चकारोऽनुवर्तते । शब्दः प्रथमं विधेयतया प्रभावेन दीप्रत्ययेन संबध्यते न त्वौकारेण सरसनियोग विधानेनाप्रधानत्वादिति ॥ वरुणेन्द्र॥ आनन्त आगमो भवतीति । आनिति दीर्घोचारणं मतसंग्रहार्थम् । अन्तग्रहणाभावे तु आनपि भिन्नप्रत्यय स्यात् कि चान्तग्रहणाभावे 'अनेकवर्ण सर्वस्य एवि सर्वस्यादेशः स्यात् ॥ - सूर्यादे - ॥ - सूर्यस्यादित्यस्येति । भगवतोऽपि हि सूर्यस्य परप्रदानेन मानुषीया भार्या सूरी गया कुन्ती ॥ - सूर्याणीति नेच्छन्त्यन्ये इति । पूर्वे सूर्याणी तु पाकद एव ॥ - यवयवना ॥
॥ ७