________________
॥द्वितीयोऽध्यायः॥
त्रिचतुरस्तिसूचतम स्यादौ । २।१।१॥ स्त्रियामित्यनुवर्तते । त्रि चतुर इत्येतयोः स्त्रीलिङ्गे वर्तमानयोस्तत्संवन्धिन्यन्यसंवन्धिनि वा स्यादौ विभक्तौ तिस चतस इत्येतावादेशौ यथासंख्यं भवतः । तिस्रस्तिष्ठन्ति । तिसः पश्य । चतस्रस्तिष्ठन्ति । चतस्रः पश्य । तिसृभिः । चतसृभिः । तिसभ्यः । चतसभ्यः ।। विसृणाम् । चतसृणाम् । तिसः । चतरपु । प्रियास्तिस्रोऽस्येति प्रियतिसा पुरुषः। प्रियतिखौ। प्रियतिसः । एवं प्रियचतसा। प्रियचतस्रौ । प्रियचतसः । प्रियास्तिस्रोऽस्य कुलस्य पियतिस कुलम् । प्रियतिसृणी । पियतिसृणि | एवं प्रियचतसृणी । प्रियचतसृणि । एषु विभक्त्याश्रयत्वेन बहिरङ्गलक्षणस्य तिसूचतस्रादेशस्यासिद्धत्वात्समासान्तः कज् न भवति । परत्वाच तिस्रादेशे कृते पश्चान्नागमः । स्यादाविति किम् । प्रियत्रिकः । पियचतुष्कः । निसृणां प्रियत्रिप्रियः । चतुप्पियः। प्रियनि । कुलम् । प्रियचतुप्कुलम् ॥ कथं तर्हि प्रियतिस कुलम् । 'नामिनो लुग्वा' (१।४।६१) इति लुकि सति स्थानिवद्भावाद्भविष्यात । यथा हे त्रपो॥ स्त्रियामित्येव । वयः। चत्वारः। त्रीणि। चत्वारि। प्रियास्त्रयः त्रीणि वा यस्याः सा प्रियत्रिः। पियत्री। मियत्रयः। एवं पियचत्वाः। मियचत्वारौ। प्रियचत्वारः । अत्र त्रिचतुरावस्त्रियां समास एव तु सियामित्यादेशौ न भवतः । कथं तिसका नाम ग्रामः । संज्ञाशब्दोऽयम् ॥ १॥तो र खरेऽनि ।२।१।२॥ तिसृचतसृसंवन्धिन ऋका
त्रिचतुरः ॥-स्त्रियामित्यनुवर्तते इति । पूर्वसूत्रादिति शेष । तच्च श्रुतत्वात् त्रिचतुर इत्यस्यैव विशेषणम् ॥-तिन इत्यादी विधानसामर्थ्यान पत्वम् ॥-परत्वादिति । ननु | कृताकृतप्रसद्भित्येन नित्यत्वात् आदेशादागम इति च न्यायात् पूर्व नागम एव प्रामोति । नेवम् । शब्दान्तरप्राध्या नागमोऽप्यनित्य । यहा, परत्वादिति कोऽर्थ प्रकृष्टत्वादित्यर्थ । प्रकृष्टत्व च | आगमात्सर्यादेश इति न्यायात् । किच । ऋतो र स्वरेऽनीत्यन्नानीति बचनमनर्थक स्यात् । स्वरादी पूर्व नकारे तिखाबादेशाभावात् रत्वमसन एव नारतीति अनीति वचनात् पूर्व नागमादेरित 12 खाद्यादेश इति ॥-प्रियतिस कुलमिति । 'नामिनो लुग्या' इत्यत्र चतुर्शब्दरयापि लुम्विकल्पमिच्छन्त्येके । तन्मते प्रियचतस कुल प्रियचनुवी कुलमिति ॥-प्रियत्रिरित्यादि । खालिङ्गविवक्षायामपि समासात् डीप्रत्यये प्रियव्येव । शेपाद्वेति कचि प्रियत्रिकैवमादेशो न भवति । प्रथम डीप्रत्यये पश्चात् बहुव्रीहिसमासे परतित्यदित ' इति कवेव । यदा तु केवलात् निशब्दात् डोत्तदा तु एफदेशविकृतत्वेनादेशो भवति ॥-कथं तिसका नामेति । त्रिशब्दात् सज्ञाया के आपि बहुवचने च स्यादेर्व्यवधानात् कथ तिसृभाव इति प्रष्टु सशय । समाधते-(स्त्रीलिङ्गो बहुवचनविषयः) संज्ञाशब्दोऽयमिति । तस्यन्ति परवलान्यासु 'निष्कनुरुष्क-' इति निपात्यते ॥-ऋतो र-॥ अनीति नकार प्रत्यरूप आगमरूपो वा ॥-समानदीर्घत्वेति । श