________________
द्वितीये
श्रीरंगश रस्ग स्थाने तसंवन्धिन्यन्यसंवन्धिनि वा खरादौ स्यादौ परतो रादेशो भवति, अनि नकारविपयादन्यत्र । समानदीर्घत्वाईरामपनाद । तिशः चेतसस्तिष्ठन्ति प-
श्य वा । पियतिसी । प्रियनतसौ । प्रिगतिसम् । प्रियचतसम् । प्रियतिसः प्रियचवसः आगतं स्वं वा । पियतिसि प्रियचतखि निधेहि । स्वर इति किम् । तिसाभ। चतराभिः । अनीति किम् । प्रिगतिराणी । प्रियनतसणी । भिगतिमणि । प्रियचतसृणि । तिराणाम् । चतसृणाम् । ऋत इति तिराचतसोः प्रतिपत्त्यर्थम् । इतरना हि *तदपनादशिनतुरोरेवागगादेशो विज्ञायेत ॥ । अन्ये तूपसर्जनयोस्तिराचतसशब्दयोनै घुटि चानि स्वरादौ रत्वनिकल्पमिच्छन्ति । तन्मते पिगतिसि पियतिसरि । मियचतसि प्रियनतसरि । पियतिौ । पियतिरारी । मिगनतसौ प्रियचतसरौ । मियतिस्रः पियतिसरः । भियचतसः मियचतसरः । प्रियतिसम् । मियतिरारम् । प्रियचतसम् । गिगनतरारम् । प्रधानस्य तु नित्यमेव रत्वम् । विसः। परमतिसः । चतसः परमनतसः ॥ अपरे त्वनि खरे सर्वत्र विकल्पं जम्शोस्तु नित्यं मन्यन्ते । तन्मते पियतिखो पियतिसरौ। भियनतसौ पियचतसरौ। पियतिसः प्रियतिसुः पियनतस्रः प्रियचतमु. आगतं स्वं वाइत्यादि । जस्शसोस्तु, शिखः। चतस । परमतिसः। परमचतसः पियतिस. प्रियचतसः तिष्ठन्ति पश्य वेति नित्यमेव रत्वम्॥२॥ जराया जरस वा।२।११३॥जरोशब्दस्य स्वसंवन्धिन्यन्गरांवन्धिनि वा खरादा स्यादा परता | जरस इत्ययमादेशो वा भवति । जरसौ। जरसः। जरसम् । जरसौ। जरसः । जरसा। जरसे। जरराः । जरसः। जरसोः। जरसाम् ।जरसि। जरसो. । पक्षे, जरे । जराः। जराम् । गरे । जराः। जरया। जरायै। जरायाः जरयोः राजराणाम् । जरागाम् । एकदेशनिकृतस्यानन्यत्वात् अतिजरसौ। अतिजरौ । अतिजरसः। अतिजरामअतिजरसम् । अतिजरम् । अतिजरसः। अतिजरान् । अतिजरसा । अतिजरेण । अतिजररीः । अतिजरे। अतिजरसे । अतिजराय । अतिजरसः । अतिजरात् । अतिजरसः । अतिजररय । अविजरसोः अतिजरयोः २। आतिजरसाम् । अतिजराणाम् । अतिजरसि । अतिजरे । नपुंसके स्यमोरम्भावे, अतिजरसम् अतिजरम् । 'जरसो वा' ।(१।४६०) इति लुापि, अतिजरः । अतिजरसी, अतिजरे तिपतः पश्य वा शौ परत्वाज्जरसादेशस्ततो नागमः । अतिजरांसि अतिजराणि तिष्ठन्ति पश्य वा ।
सोनेशि दी नेति पस्तो गरिति प्राप्तानाम् ॥-तदपवाद इति । व्यागादो स्गादो पूर्वयोग सापकाश सारादो तु अगमेव स्यात् ॥- अन्ये तु रति । शाकटागनादय ॥-अपर तु इति । निधान्तविणाधरादा ॥-जराया ज-- ॥ जरसा कुण्ठानि इत्या गो. सावकाशयान परवाजरसादेश पुरोत्याह-शी परत्वादिति । ननु पूर्वमपि नागमे कुते सनागमस्यादेशे पुन उन्तलक्षण गागमे च रूपा सिनवार कि परत्यचिन्तगेशि । उच्यते । गदि पूर्व नागम' रगाव स च पूर्पणक प्रकृतिमेवानन्ययतिवण्यात अपययस्य तु जरशब्दरग विभक्ती जरसादेशो विधीयमानो न प्राप्नोति । अगका पूर्व नागमस्या 'आगमोऽनुपघाती' इति अनेन गायेन जरसादेशे कृते सकारात्परस्य नागमस्य श्रवणं स्यात् यथा अतिजरस्न् इति तस्मात् परस्त्याजारसादेश एति ॥