________________
श्री मश
॥ २८ ॥
谢
हस्वोऽपदे वा । १ । २ । २२ ।। इवर्णादीनामस्त्रे स्वरे परे ह्रस्वो वा भवति । अपदे-न चेत्तौ निमित्तनिमित्तिनावेकत्र पदे भवतः । नदि एषा । नयेपा । दधि अत्र । दध्यत्र । मधुअत्र । मध्वत्र अति एति । अत्येति । अनु एति । अन्येति । हस्वस्यापि ह्रस्वः पर्जन्यवलक्षणमवृत्ते । हस्वविधानसामर्थ्याच कार्यान्तरं न भवति । कचित्तु पक्षे प्रकृतिभावमपीच्छति । कुमारी अत्र । अपदे इति किम् । नद्यौ । बध्वौ । नद्युदकम् । यध्वासनम् । नयर्थः । गौर्याराधः । अन्तर्वर्तिविभक्त्यपेक्षया पदभेदेऽपि समासे सत्यैकपद्यम् । एवमनुव्यचलत् । अथवा, अनुप्राविशदित्यादिवदखण्डमव्ययं विभक्त्यन्तत्वा चैकपदत्वम् । अत एवैतद्योगे 'सपूर्वास्मथमान्ताद्वा' ( २ | १ | ३२ ) इति विकल्पेन वस्नसादयो भवन्ति । अयो अनुष्यचलद्रो देवदत्तः । अथो अनुव्यचलयुष्माकं देवदत्तः । अयो अनुप्राविशद्वो जिनदत्तः । अयो अनुमाविशद्युष्माकं जिनदत्त इत्यादि । इवर्णादेरित्येव । मुनयाचर । साधवाचर । स्वर इसेव । नदी वहति । अस्त्र इत्येव । दीदम् ॥ २२ ॥ एदैतोऽयाय् । १ । २ । २३ ॥ एकारैकारयोः स्थाने स्वरे परे यथासंख्यम् अय् आय् इत्येतावादेशौ भवतः । नयनम् । नायकः । अस्व इति इवर्णादिसबद्धं तन्निवृत्तौ निवृत्तम् । तेन स्वंऽपि भवति । वृक्षयेव । रायैन्द्री । स्वर इत्येव । जले पद्मम् । धृतिः || २३ || ओदौतोऽवान् | १ | २ | २४ ॥ ओकारौकारयोः स्थाने स्वरे परे यथासंख्यमव् आव् इत्येतावादेशौ भवतः । लवनम् । लावकः । पढवोतुः । गावौ । स्वर इत्येव । गोशृङ्गम् । नौकाष्ठम् ॥ २४ ॥ *व्यक्ये | १ | २ | २५ || ओकारौकारयोः स्थाने क्यवर्जिते यकारादौ प्रत्यये परे यथासंख्यमत्र आव् इत्येतावादेशौ भवतः । गव्यति । मन्यते । नाव्यति । नाव्यते । लव्यम् । पव्यम् । अवश्यलाच्यम् । अवश्यपाव्यम् । *गव्यम् । नाव्यम् । योति किम् । गोभ्याम् । नौभ्याम् | अक्य इति
C
स ॥ स्वो - ॥ अति एतीति ॥ स्त्रोऽपि सधिकार्यमिति नित्या धातूपसर्गयो इति प्रवर्तत एवेति ॥ हस्वस्यापीति ॥ अयमर्थ व्यक्ति पदार्थ तत्र च प्रतिव्यक्ति लक्षणेन प्रवर्तितव्यम् अप्रवृत्तो थार्धक्य तस्य स्थात इति पर्जन्यवत् फलाभावेऽपि तेन प्रवर्तितव्यम् पर्जन्यो हि यावदून पूर्णच सर्वमभिवर्षति ॥ वध्वाविति ॥ ननु उकारस्य आकारस्य व ओष्ठत्वात अस्वस्वाद इति व्यावृत्तेति ॥ सत्यम ॥ मतान्तरेण ओंकार कण्डोम इति उकार प्रति अरूप इति न किति ॥ एवं नये इत्यत्राप्यस्यस्वरत्वमभ्यूहान् । नद्युदकम इत्यादी पष्ठीसमास सत्यप्यन्ततिविभक्त्यपेक्षया परमपीति युगपत् सव इति सत्राशे नम प्रसज्यस्याभवण तंत्र व विधे सामर्थ्यप्राततया गणत्वात् प्रतिषेधस्य चविधीयमानतया प्राधान्यात् तदाश्रितमेन कार्य भवतीति भाइ ॥ एवमिति । 'नाम नाम्नायें इति समास सतीरखर्व ॥ ततोऽनुव्यचलत् इस्थत समासात् सेलुगू 'दीर्घडवाय नेन ॥ अथवेति ॥ स्वरादेराकृतिगणत्वात् विभवत्यन्तामत्वाद्वा अन्ययत्यमित्यर्थ ॥ अध्ययत्वा स्याद्युत्पत्ति अर्थ स एवेति ॥ एदैतो- राय ऐन्द्रीति पीसमास ॥ वृत् त्याने ते स्वन रूपेगात्मान येति आदिभ्य इति वा पति । तत पठीसमास ॥ यस्ये गव्यमिति ॥ गोशब्दस्य युगादो पाठो हितदा तदन्तार्थं । तेन यमतिगव्यमित्यादावपि
वर्ण
लघुन्यास
॥ २८ ॥