________________
*पुंजनुषोऽनुजान्धे ॥ ३२॥ १३ ॥ पुम्मस्शब्दाज्जनःशब्दाच परस्य टावचनस्य यथासंख्यमनुजशब्देऽन्धशब्दे चोत्तरपदे लुब् न भवति । पुसा करणेनानुजः पुंसानुजः। जनुपा जन्मनान्यः जनुषान्धः । अविकृताक्षो जात्यन्ध उच्यते । अन्ये तु जतुशब्दात्तकारश्रुतेरिच्छन्ति । ट इत्येव । पुमासमनुजाता पुमनुजा ॥ १३॥ *आत्मनः प्ररणे ॥३।२।१४ ॥ आत्मनः परस्य टावचनस्य *पूरणप्रत्ययान्ते उत्तरपदे परे लुप् न भवति । *आत्मनाद्वितीयः। आत्मनातृतीयः। आत्मना-2 चतुर्थः । आत्मनापश्चमः । आत्मनापष्टः । आत्मनैकादशः । पूर्वादित्वात्समासः । कथं 'जनार्दनस्त्वात्मचतुर्थ एवेति । आत्मा चतुर्थोऽस्येति *बहुव्रीहिः ॥१४॥ *मनसश्चाजायिनि ॥३।२। १५ ॥ मनाशब्दादात्मशब्दाच परस्य टावचनस्याज्ञायिन्युत्तरपदे परे लप् न भवति । मनसाज्ञातुं शोलमस्य मनसाहायो ।
एवमात्मनाज्ञायी । आत्मनो नेच्छन्त्येके ॥ १५॥ *नाम्नि ॥३।२ । १६ ॥ मनसः परस्य टावचनस्योत्तरपदे परे नाम्नि संज्ञायां विषये लुप् न भवति । 12 मनसादेवी । मनसागुप्ता । मनसादत्ता । मनसासंगता । एवंनामा काचित् । नाम्नीति किम् । मनोदत्ता कन्या ॥ १६ ॥ *परात्मभ्यां ॥३॥२॥१७॥lak
परात्मशब्दाभ्यां परस्य डेश्चतुर्थंकवचनस्योत्तरपदे परे नान्नि विषये लुप् न भवति । परस्मैपदम् । परस्पैभाषा । आत्मनेपदम् । आत्मने भाषा । ' तादये
(२-२-५४) चतुर्थी । हितादित्वात् समासः । नाम्नीसेव । परहितम् । आत्महितम् । कथं परहितो नाम कश्चित् । नेयमनादिसंज्ञा ॥१७॥ अयञ्जनात्सप्तम्या * बहुलम् ॥३।२।१८॥ अकारान्ताव्यज्जनान्ताच परस्याः सप्तम्या बहुलं लुप् न भवति नाम्नि विषये । अदन्तः, अरण्येतिलका । अरण्येपाषकाः । वने
कशेरुकाः । वनेबल्वजाः । ननेकिंशुलकाः । वनहरिद्रकाः । कृपेपिशाचिकाः । पूर्वाणैस्फोटकाः । मध्याहेस्फोटकाः । व्यञ्जन, युधिष्ठिरः । बहुलवचनात्कचिद्विकल्पः । त्वचिसारः । त्वक्सार' । कचिद्भवति । जलकुक्कटः । ग्रामस्करः । अबञ्जनादिति किम् । भूमिपाशः । नदीकुकुटिका । नाम्नीत्येव । तीर्थकाकः ।
नगरवायसः । अक्षशौण्ड. । सप्तम्या इति किम् । गौरखरः । कथं गविष्ठिरः । विदादिपाठात् 'गवियुधेः स्थिरस्य ' (२-३-२५) इति निर्देशाद्वा भविष्यति । IS तन्नेशतमश्च तेन वृत्तमिति ॥-पुजनुषो-॥ अन्धेशुरादिणिजन्तादच्यन्ध अन्धन वान्धस्तदऽस्ति अभ्रादित्वात् । उभयो करणे तृतीया ' कारक कृता' इति समास ॥-आत्मन'-|| अत्र पूर- 12s
कार्थाभिधायक प्रत्यय पुरणशदेनोच्यत इत्याह-पूरणप्रत्ययान्ते इति ॥-आत्मनाद्वितीय इति । अथात्र केन तृतीया न पत्र करणादिस्तृतीयाऽयोऽस्ति । करणादे कारकत्वाक्रियामन्तरेण च | 12 तस्याऽसभवात् । न चान काचित क्रियास्ति । उच्यते । 'यद्भदै '-इत्यत्र तृतीया । समासस्तु पूर्वादित्वात् । गम्याक्रियापेक्षया करणे वा तृतीयाऽस्तु तदा बाहुलकात्समास ॥-बहुव्रीहिरिति ।
ननु यत्तिपदार्थव्यतिरिक्तेनान्यपदार्थेन भाव्य चित्रग्वादिवत् अत्र तु तस्येवान्यपदार्थत्वात् कथ यहुव्रीहि । उच्यते । एकस्यैव वस्तुनो बुन्द्रिपरिकल्पितभेदस्य वत्तिपदार्थत्वमन्यपदार्थत्व च न विरुध्यते । यथा शोभनशरीर. शिलापुत्रक इति ॥-मनसश्चा-॥ नन्विद सूत्रमलुविधायक न कर्त्तव्य यतो लुकि कृतेऽपि सर्वाणि रूपाणि भविष्यन्ति । उच्यते । यदि लुप् विधीयते तदा पदान्तत्वाबलोपो रुत्व
विसर्गादिक च कार्य स्यादिति स्त्रम् ॥-नानि ॥ मनसा दीव्यादित्याशास्यमाना लिहादित्वात् ‘तिकृती नाम्नेि' इत्यच् । गोरादित्वात् डया 'कारक कृता' इति स ।-अद्वयानादितिाके भूमिपाश Late इत्यादि दर्शितम् । ततश्च भूमी पाश. भूमिपाश इत्यत्र स्वयमेव न भविष्यति अलुप् यत. सज्ञाशब्दोऽपि न भवति । उच्यते । कचित्साक्ष्यमाना नचिदसाध्यमाना च भवति सज्ञा ततवान साध्यमाना