________________
भवः पविशालः । व्यवयवा विद्या त्रिविद्या तामधीते विद्यः । अनपत्य इति किम् । द्वैमातुरः । पाञ्चनापितिः । यस्वरादेरिति किम् । पञ्चभ्यो गर्गेभ्य आगतं *पश्च गर्गमयम् । *-अद्विरिति किम् । पञ्चसु कपालेषु संस्कृतं पञ्चकपालं तस्येदं पाश्चकपालम् । एवं त्रैवेदम् । प्राजितादित्येव । द्वौ रथौ वहति द्विरथ्यः । 'वहति -- (७-१-२) इत्यादिना यः । द्वाभ्यां नौभ्यां तरति अद्वैनाविकः ॥ २४ ॥ *प्राग्वतः स्त्रीपुंसाद् नञ् नञ् ॥ ६ । १ । २५ ॥ पागवतो येऽर्थास्तेवनिदव्यणपवादे च स्त्रीशब्दात पुंसशब्दाच्च यथासंख्यं नञ् सञ् प्रत्ययौ भवतः । स्त्रिया अपत्यं स्त्रैणः । पौंस्नः । स्त्रीणां समूहः सैणम् । पौलम् । स्त्रीषु भवं खैणम् । पौत्रम् । स्त्रीणामियं सैणी । पौस्त्री । स्त्रीणां निमित्तं संयोग उत्पातो वा खैणः । पौनः । खीभ्यो हितं सैणम् । पौस्नम् । माग्वत इति किम् । खिया * अहं कृत्पम् , खिया तुल्यं वर्तत इति वा, स्त्रीवत् । पुंवत् । अकारो जित्कार्यार्थः ॥ २५ ॥ त्वे वा॥६।१।२६॥ स्त्रीशब्दात्पुंस्शब्दाच त्वे त्वात्ययविपये भावे यथा
संख्यं नञ् सञ् प्रत्ययौ वा भवतः । स्त्रिया भावः खैणं स्त्रीत्वं सीता । पौंसम् पुंस्त्वम् पुंस्ता । पुनर्वाग्रहणं प्रत्ययविकल्पार्थम् ॥ २६ ॥ *गोः स्वरे यः॥६। *।।१। २७ ॥ गोशब्दात् स्वरादितद्धितप्रसङ्के यः प्रत्ययो भवति । गोरिदं गव्यम् । गोरपत्यं गव्यः । गवि भवं गव्यम् । गौर्देवतास्य गव्यः । गवा चरति गव्यः । स्वर इति
किम । गो गो हेतुभ्य आगतं गोरूप्यम् । गोमयम् ॥ २७ ॥ *ङसोऽपत्ये ॥६।१।२८ ॥ अणादयोऽजुवर्तन्ते । डसः षष्ठान्तानाम्नोऽपत्येऽर्थे यथाभिहितमणादयः प्रत्यया भवन्ति । उपगोरपत्यमौपगवः । धानपतः । दैत्यः । औत्सः । सैणः। पौस्तः । अपत्य इत्यपत्यमात्रं विवक्षितं न लिङ्ग संख्यादि । तेन द्वयोर्यह खीलिजादौ च भवति । औपगवौ । औपगवाः । औपगवी इत्यादि । डस इति किम् । देवदत्तेऽपत्याए । अपत्य इति किम् । भानोरयं भानवीयः । * श्यामगवीयः । तस्येदम् (६-३-१५९) इत्येवाणादिसिद्धौ अपत्यविवक्षायां तदपवादवाधनाथ वचनम् । तेन भानोरपत्यं भानवः । श्यामगवः ।।
विषये द्विगु । यदा तु द्विरथ्या वेति तदा समाहारविषये द्विगु यथासभवं 'ड्यादे । इति डोनित्ति । एवमन्यत्रापे ॥-अद्विरिति किमिति । अयमर्थ ननु अद्विरिति बिनापि द्वितीयप्रत्ययस्य लुन्न *भावेष्यति । लुप्तस्य प्रथमप्रत्ययस्य स्थानित्वेन द्विगोळवधायकत्वात्तत्किमद्विग्रहणेन । नैवम् । 'दरमण'-इत्यत्र यौधेयस्य भगादिपाठात् प्रत्ययलोप इति न्यायस्यानित्यत्व, भगादिपाठी हि योधयात् शसजी- 25
विसविवक्षाया 'यौधयादरम् इति स्वार्थाअन्तात् ' गोत्राददण्ड '-इति प्राप्तस्याऽको वाधक 'संघघोष '-इत्यण यथा स्यानाकमित्येवमर्थ । यदि च प्रत्ययलोप इति न्याय स्यात्तदा भाटिपाठो
अर्थ स्यात् ॥-पौवंशाल इाते । पूर्वी चासौ शाला च 'पूर्वापरप्रथम '-इति समास तत पूर्वशालाया भव । 'भवे ' अण् । यदा तु पूर्वस्यां शालाया भव तदा 'दिक्पूर्वादनान । इति ण । |'दिगो तिम्'-दाते सपासा ।।-पाञ्चनापितिरिति । पञ्चाना नापितानामपत्यम् अत इन् ॥-द्वनाविक इति । अस्मिन्नेव वाक्ये 'नाव' इत्यद् समासान्त 'तराते' इत्यनेन इकण च ॥-प्राग्व-॥ 'प्राग्वत ' इति 'तस्पाई ।-इति विहितादित्यर्थ । वत इति प्रत्ययस्यावधित्वेऽपि न प्रत्यय इमा प्रत्ययौ सभवत इति वच्छब्देन तदर्थों निर्दिश्यते ॥-गो:-॥ गोरपत्यमिति यदा क्रियते तदा चप्पागध एयन् तस्य बाधक ॥-उसो-॥-षष्ठयन्तादेति । इत्यहणस्य पध्युपलक्षणत्वात् पष्ठी लभ्यते ॥-संख्यादोति । आदिशब्दाद्विद्यमानाविद्यमानादि । ब्राह्मणत्वादि वा ॥–श्यामगवीय इति । श्यामा चासौ गौत्र । 'गौस्तत्पुरुषात् ' बहुवाहिर्वा ॥ तदपवादवाधनार्थामाते । तस्य तस्येदमित्यणोऽपवादो यो दोरीय इत्यादिस्तस्य वा बनार्थमन्यथा दुसज्ञकादपत्यविवक्षायामपि ईय एव