________________
श्री रा
11 3 11
XXXXXXX
KK
*पाञ्चालः । अत्र इब् एयण् अकञ् च प्राप्नुवन्ति । कुरोरपत्यं कौरव्य इति व्यविधौ कुरुशब्दोपादानस्यानवकाशत्वात् भवति । कौरव इति त्वपत्यस्यापीदमर्थविवक्षायां भविष्यति । उत्तरत्र वष्कयशब्दस्य समासे प्रतिषेधादुत्साद्यन्तस्यापीह प्रत्ययः । तेन गोधेनुभ्य आगतं गौधेनवमिति सिद्धम् । अन्यथा रूप्यमय स्याताम् । उत्स उदपान विकर विनद महानद महानस महामाणु महामयाण तरुण तलुन धेनु पक्ति जगती रहती त्रिष्टुभ् अनुष्टुभ् जनपद भरत उशीनर ग्रीष्म अच्छन्दसि पीलुकण उदस्थान देशे दृषद् अंशे दृषदंश इत्यन्ये । भल्लकीय रयन्तर मध्यंदिन बृहत् महिमन् मिहदित्यपि केचित् । सत्वत्सच्छन्दो मत्वन्तः । सत्वतोऽपत्यं तत्र भवो वा सात्वतः । अन्ये तु नागममिच्छन्ति । सात्वन्तः । कुरु * पञ्चान्द्राकुम् अकारान्तावेतावित्यन्ये । सुवर्ण हंसपथ वर्धमान इति उत्सादिः ॥ १९ ॥ *बष्कयादसमासे ॥ ६ । १ । २० ॥ बष्कयशब्दादसमासे वर्तमानात् प्राग्जितीयेऽर्थेऽनिदम्यणपवादे चान् प्रत्ययो भवति । वष्कयस्यापत्यं वाष्कयः । असमास इति किम् । सुवष्कयस्यापत्यं सौवष्कयिः । इञेव ॥ २० ॥ *देवायञ् च ॥ ६ ॥ १ ॥ २१ ॥ देवशब्दात्माग्जितीयेऽर्थेऽनिदम्यणपवादे च यश् चकारादन् च प्रत्ययो भवति । देवस्येदं देवादागतं वा दैव्यम् दैवम् । यञन्तादनन्ताच्च ङन्यां दैवी वाक् । केचित्तु व्यप्रत्ययमपीच्छन्ति । तन्मते दैव्या ॥ २१ ॥ अ स्थाम्नः ॥ ६ ॥ १ । २२ ॥ स्थामन्शब्दात्माजितीयेऽर्थे अः प्रत्ययो भवति । *अश्वत्याम्न्नोऽपत्यमश्वत्थामः || २२ || लोम्नोऽपत्येषु || ६ | १ | २३ || लोमन्दशब्दात्माजितीयेऽपत्यलक्षणेऽर्थे अः प्रत्ययो भवति । उडुलोस्नोऽपत्यानि उडुलोमाः । शरलोमाः । उडुलोमैः । शरलोमैः । अपत्येष्विति बहुवचनात् एकस्मिन्नपत्ये द्वयोश्च वाह्वादित्वादिञेव । औडलोमिना औडुलोमिभ्याम् ॥ २३ ॥ * द्विगोरनपत्ये स्वरादेर्लुवद्विः ॥ ६ ॥ १ । २४ ॥ अपत्यार्थादन्यस्मिन् प्रागुजितीयेऽर्थे उत्पन्नस्य द्विगोः परस्य यकारादेः स्वरादेव प्रत्ययस्य सकृल्लुप् भवति नतु द्विः । द्वयोरथयोर्द्विरथ्या वायं वोढा द्विरथः । 'स्थात्सादेव बोद्रङ्गे ' इत्यर्थे ' यः ' ( ६-३ - १७६ ) इति यः । पञ्च कपालेषु पञ्चकपाल्यां वा संस्कृतः पञ्चकपालः । पञ्चेन्द्राण्यः पञ्चेन्द्राणि वा देवतास्य पञ्चेन्द्रः । चतुरोऽनुयोगान् चतुरनुयोगी बाधीते चतुरनुयोगः । एवं त्रिवेदः । एष्वण् । द्विगोरिति किम् । पर्वशालायां ऽपत्ये' इत्येतस्य साधको 'कथाहरु इत्यनेनैयण् स्यात् ॥ - पाञ्चाल इति । 'ईतोऽफञ्' इत्यधिकारे भवार्थे 'पहुविषयेभ्य इत्यकञ्प्राप्नोति ॥ - कुरोरपत्यमिति । ननु ययणपवादेऽप्यन् भवति कथ तर्फे फौरन्प इति इत्याह – फुरोरपत्यमिति ॥ - ज्यविधाविति । राष्ट्र्क्षत्रियवाचकस्य 'दुनादि' – इत्यादिना श्राह्मणवाचकस्य तु कुवांदेयं ॥ विवक्षायां भविष्यतीति । अनेनैव प्रत्यय इति । अन्यथा किं तत्र समासप्रतिषेधेन ग्रहणवता नागा इत्यनेनैव न्यायेन केवलस्य उन्धत्वात् ॥ - गौधेनवमिति । 'जङ्गलधेनु इति वोत्तरपदरद्धि | अच्छन्दसीति । अच्छन्दसीत्यादयो ग्रीष्मादीनामर्थनिर्देशार्थं सप्तम्यन्ता ॥ पञ्चाल इति । 'अमनस्य दिशमद्रादम् इत्येतयो सूनयोयांनि सुपाचालकादीनि दर्शितानि तानि मतान्तरेण । ते हि उत्सादौ प्राणवाचिनं पञ्चाशब्द पठन्ति । राष्ट्रवचनाचव । समते व च प्राप्नुवन्तीति गणनादाष्ट्राकम्प्राप्तौ उत्सादिपाठ इति अकन्न स्यादेव ॥ चष्क ॥ - वाष्कय इति । वस्रुतेगोर्दुर 'गयहृदयादय । बस्तेऽल्पक्षीरता नफाऽच् पोदरादित्वात् पत् यप्फा गाति 'आतो द इति ट 'ज्यापो पहुल नाम्नि ' इति द्वस्व ॥ देवाद्यञ्च - ॥ - देवी वागिति । 'यगो डायनूच वा' इति वा डायनि दैव्यायनीत्यपि ॥ -अः स्थानः ॥ अश्वत्थान इति । अग इव तिष्ठति ' मन्यन्कनिप् – पोदरादित्वात्सस्य न । इष्टिवशात्तदन्ताद्विधि । एवमुत्तरत्र ॥ द्विगोर - ॥ द्विरथ इति । यदा द्वयो रथयोवदेति वाक्यं तदा तद्धित
T
प०अ०लक
******
॥ ३ ॥