________________
****************X*XX**X***************
दविपयेऽप्यस्य समावेशे सति * — तद्धितः स्वरवृद्धिहेतुः – ' ( ३-२-६५ ) इत्यादिना पुंवद्भावनिषेधात् वास्तोष्पत्याभार्य इति स्यात् । अनिदमीति किम् । *आदित्यरयेदमादितीयम्। उष्ट्रपतिर्नाम वाहनम् तस्येदमौष्ट्रपतम् । 'वाहनात् ' - ( ६-३ - १७६ ) इत्यञ् । नकारस्य वृद्धिः 'ञिदार्षादणिञोः ' ( ६-१-१४० ) इति च प्रयोजनम् || १५ || वहिषष्टीकण च ॥ ६ । १ । १६ ॥ बहिस् इत्येतस्मात् प्राग्जितीयेऽर्थे टीकण् प्रत्ययो भवति चकाराद् ञ्यथ । वहिर्जातो *वाहीकः । वाह्यः । वाह्या । ' प्रायोऽव्ययस्य ' (७-४-६५) इति अन्त्यस्वरादिलोपः । टकारो ङयर्थः । वाही की । णकारो णित्कार्यार्थः॥ १६॥ *कल्यग्नेरेयण् ॥ ६ ॥ १ ॥ १७ ॥ कलि अग्नि इत्येताभ्यां प्राग्जितीयेऽर्थेऽनिदम्यणपवादे च एयण् प्रत्ययो भवति । कलिर्देवतास्य कालेयम् । आग्नेयम् । कलौ भवं कालेयम् । आग्नेयम् | कलिना दृष्टं साम कालेयम् । आग्नेयम् । कलेरिदम् कालेयम् । आग्नेयम् । अणपवादे च, कलेरागतं कालेयम् । आग्नेयम् । अत्र ‘नृहेतुभ्यः’(६–३– –१५५) इत्यादिना रूप्यमयौ स्याताम् । अन्ये तु जितार्थात्परेष्वपि प्राग्वतीयेष्वर्थेष्वेयणमिच्छन्ति । कलये हितं कालेयम् । आग्नेयम् । कलेर्निमित्तं उत्पातः संयोगो वा | कालेयः । आग्नेयः ॥ १७ ॥ *पृथिव्या आञ् ।। ६ । १ । १८ ॥ पृथिवीशब्दात्प्राग्जितीयेऽर्थेऽनिदम्यणपवादे च नाञ् इत्येतौ प्रत्ययौ भवतः । पृथिव्यां भवः पार्थिवः । आञोः स्त्रियां विशेषः। *पार्थिवा । पार्थिवी । अणपवादे च पृथिव्या अपत्यं पार्थिवः । पार्थिवा । पार्थिवी । अत्र एयण् स्यात् । ङीवहुपु लुपसंघादिष्वणित प्रयोजनमविधानस्य ॥ १८ ॥ *उत्सादेरञ् || ६ । १ । १९ ॥ उत्स इत्येवमादिभ्यः शब्देभ्यः प्राग्जितीयेऽर्थेऽनिदम्यणपवादे चाञ् प्रत्ययो भवति । उत्सस्येदमौत्सम् । औदपानम् । अणपवादे च, उत्सस्यापत्यम् औत्सः । औदपानः । तरुण्या अपत्यं * तारुणः । तालुनः । पञ्चालेषु भवः
विपयेपोति । स्वस्यापवाद स्वापवाद तस्य तथाहि वास्तोष्पत्यभार्य इत्यत्र वास्तोष्पतिर्देवतास्या इति वाक्ये 'देवता' इत्यणपत्रादोऽनेन ञ्य प्राप्तस्तदपवादी 'यावापृथिवी' – इति य इति तस्यापवादोऽयं स्यादित्यर्थ । ननु ज्यस्य 'यावापृथिवी - इति यस्य वा को विशेष इत्याह-तद्धितः स्वरवृद्धिरिति ॥ - आदित्यस्येदमिति । अदितेरपत्यमिति कर्त्तव्यम् अन्यथेये आपत्याभावात् 'तद्धितयस्वर - ' इति न स्यात् । न वाच्य 'गोत्राददण्ड – इतीयवा कोकम् स्यात् । यतस्तत्र स्वापत्यसंतानस्येति विशिष्टं गोत्र छातम् । एतन ' पुनर्भूपुत्र' इति सूत्रे पुनवयपत्यस्याऽगोत्रत्वात् गोत्राधिकार विहिता लुप् सघायऽण् च न भविष्यतीति भणनात् ज्ञायते ॥ ञिदार्पादणिञोरितिं चेति । यमस्यापत्यं वृद्धं याम्य । याम्यस्यापत्यं युवा अत इग् । 'निदार्षादणि इति लोपे याम्य पिता पुत्र ॥ - हिपष्टीकच ॥ - वाहीक इति । ' जातेऽर्थं भवे तु 'यज्ञे ज्य' इत्यधिकारे 'गम्भीरपञ्चजन - इति य एव स्यात् न टीकण । ज्योऽप्यत्र जात एव । भवे तु सिद्धत्वात् ॥ क ल्सनेरेयण् ॥ - आग्नेयमिति ॥ गौणमुख्ययोरिति अग्निरिवाग्नियंदा तदा न भवतीति भोजपरिभाषावृत्ति । एतच भाष्यानुयायि । एवं 'वासुदेवार्जुनादक' इत्यादावपि ॥ - पृथिव्या - ॥ - पार्थि | वेति । जातित्वेऽप्यजादित्वादाप् । यद्वा प्रत्ययद्वयविधानस्य व्याप्तिपुर सरत्वेन व्याख्यानादावित्यनेनैवाप् न तु जातिद्वारा ङी ॥ बहुषु लुविति । पृथिव्या अपत्यानि । अनेनाञ् । 'यम - ' इति | लुप्यादे ' इति ङीनिष्टत्तिनं गौरादौ पृथिवीति पाठात् । 'गोश्रान्त - इति हस्वत्वे जसि पृथिवय ॥ —संघादिष्विति । पृथिव्या अपत्यानि अमो सुपि पृथिवीना संघादीति विवक्षाया 'गोत्राददण्ड ' - इत्यविषये न प्राग्जितीये इति अयो बभावे अरुश्वाधके 'संघघोपाङ्क – इत्यणि पार्थिव ॥ - उत्सा - |- औत्स इति । अत इञ् प्राप्नोति ॥ - तारुण इति । 'उसो