________________
K
प०अ०लक
॥२॥
जिहाचपलः कात्यो जिल्लाकात्यः | RAMAIN
परित्यज्याण प्रत्ययो वा भवति । उपगोल भाग जितादण् ॥ ३॥ १।१३
as नीयाः धृतरौढीया इत्यादावपि भवति । यथा चेहाञ् भवति ॐशाकलाः काण्वाः दाक्षाः पानागाराः तथा हिशाकलाः पैङ्गलकाण्वाः कापिलदाक्षाः १रपानागारा
इत्यत्रापि भवति । अजिताकात्यहरितकात्यादिति किम् । यथेहेयो भवति कात्यस्य छापाः कातीयास्तद्वदिह न भवति । जिहाचपलः कात्यो जिताकात्यः । हरितभक्षः A] कात्यो हरितकात्यः तस्येमे छानाः जैसाकाताः हारितकाताः ॥ १२ ॥ माग जितादम् ॥ ६॥१॥ १३॥ पार जितशब्दसंकीर्तनात् पादत्रयं यावत् येऽथों अपत्या
दयस्तेष्वपवादविषयं परित्यज्याण प्रत्ययो वा भवति । उपगोरपत्यमौपगवः । मजिष्ठया रक्तं वखं माजिष्टम् । भिक्षाणां समूहो भैक्षम् । अश्मनो विकार आश्मः । 1 सुघ्ने भवः सौनः । णकारो वृद्धयर्थः । * अधिकारः परिभाषा विधिर्वाऽयम् । अधिकारपक्षे पाजितादित्युत्तरार्थम् । अन्यथेकणित्यादिवदणित्येव सिद्धम् ॥१३॥
धनादेः पत्युः ॥६।१।१४ ॥ धनादेगणात्परो यः पतिशब्दस्तदन्ताद्धनपतीत्येवमादेः प्रागजितीयेऽर्थेऽण् प्रत्ययो वा भवति । धनपतेरपत्यं तत्र भवस्तत आगतो वा भानपतः । आश्वपतः । राष्ट्रपतेरिदं राष्ट्रपतम् । धान्यपतम् । प्राणपतम् । धन अश्व गज शत गण कुल गृह पशु धर्म धन्वन् सभा सेना क्षेत्र अधि राष्ट्र धान्य प्राण इति । धनादिः । केचित्तु गृहसेनाशब्दौ न पठन्ति । तन्मते गार्हपत्यं सैनापत्यम् इत्युत्तरेण ज्य एव । पत्युत्तरपदलक्षणस्य यस्य राष्ट्रादिषु त्रिपु 'दोरीयः' (६-३-३१) इतीयस्य चापवादोऽयम् ॥ १४ ॥ “अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्युत्तरपदाच्यः ॥६।१।१५ ॥ दिति-अदिति-आदित्ययमशब्देभ्यः पत्युत्तरपदाच माग्जितीयेऽर्थे इदमर्थवजितेऽपत्यादाक्र्थे योऽणोऽपवादः प्रत्ययस्तद्विपये च ज्या प्रत्ययो भवति । दितेरपत्यं दैत्यः । आदितेरपत्यमादित्यः । दितिरदितिरादित्यो | वा देवतास्य दैत्यम् आदित्यम् "आदित्य्यम् । एवं याम्यम् । पत्युत्तरपद, बृहस्पतेरपत्यं वार्हस्पत्यः । प्राजापत्यः । बृहस्पतिर्देवतास्य वार्हस्पत्यम् । एवं प्राजापत्यम् । अणपवादे च “आदित्यस्यापत्यमादिल्यः । यमस्यापत्यं याम्यः । अत्र परत्वात् 'अत इज्' (६-१-३१) इतीब् स्यात् । वनस्पतीनां समूहो वानस्पत्यम् । अत्राचित्तलक्षण इकण् स्यात् । प्रज्यो हि माजितीयमणं वाधित्वा सावकाश इति -अणपवादग्रहणम् । अण्ग्रहणं किम् । वास्तोष्यत्यभायः । असत्याग्रहणे * स्वापवादौरीग ॥-शाफला इति । शकलस्यापत्य गर्दिर्यम् । तस्मे ' शकलादेर्यप ' इत्यपि 'अवर्णवर्णस्य –इत्यनेनालोप 'तचितयस्वरे-इति यलम् । एव कावाः ॥-प्राजि-॥-भैक्षमिति । औत्स
निकाणी बाधास्य - कनचि -इतीकणो वाधको भिक्षादेरण ॥ अधिकार इति । ननु कोऽन परिभाषाधिकारयाद । उच्यते । परिभाषा हि एकदेशस्यैव सकल शाखमभिज्वरन्ती व्यवहितेऽपि HESI/ अनन्तरोनगदी प्रवर्तमाना न प्रतिहतशफिर्भवति । अधिकारस्तु नदीसोतीरूपतया आन्तर एव प्रवर्तत न व्यवहित । विधिपि गुज्यते एव यत प्रान्जितायो अर्धा तेपामिह उद्धया सफलप्य निर्देशात् ।
तेनानिव सप्वावण विधीयते । अत पक्षायेऽप्यदोप इति । अनिद--आदित्य्यमिति । अदितरपत्य ज्य । आदित्यो देवतास्येति य । 'अवर्णवर्ण'-'तद्वि तयस्वर'-इति यलोप । 'ततो
स्या ' हित्वम् । अथवा अदितिर्देवताऽस्य ग आदित्यो देवतास्यति त्र्य अवर्णवर्णस्य ' इत्यऽकारलोप तदा यस्य लप् न भवत्यनपत्यत्वात् ॥-आदित्यस्यापत्यमिति । अदितिदेवता अस्याऽपत्ये तु Kinान्ये आपत्यस्य यस्य लोप स्यात् । आ'अटद्वादोर्नवा -इत्यायनिक पो हा प्राप्नोति स वाध्यते ॥ यो होति । ननु च श्योऽप्यणपवाद इणादयोऽपि तत्र यदीपादयो न्य चाधित्वापि स्य ॐ तदा यस्य कोऽवकाश इत्यनवकाशत्वात् परानपीआदीनसौ बाधेत किमणपवादग्रहणेने त्याद-व्या होत्यादि । अयमर्थ 'प्राग्जितात्' इत्यनेन यो विद्वितोऽण् तस्या योऽपवादो नास्ति तत्रतत्सत्र सावकाश ततशेह |
आदित्यस्यापल्प वनस्पतीना समद इत्गादाणुभयप्राप्ती असत्यणपवादग्रहणे इणादिरेव स्पात न ज्य॥-अणपवादग्रहणमिति । अणोऽपवादविषये भ्यो न स्यात् । तनाणपबाद एव स्पादित्यर्थं ॥-स्वापवाद