________________
। अत्र 'दोरीयः' (६-३-३१) इतीयो न भवति । कम्बल उपगोः अपत्यं देवदत्तस्येत्यत्र तु असामर्थ्यान्न भवति ॥ २८ ॥ *आद्यात् ॥ ६॥
प०अ०० भाइम १ । २९॥ अपत्ये येऽगादयःमत्ययास्ते आयात्परमप्रकृतेरेव भवन्ति । श्यौत्रायपत्यं सर्व पूर्वजानामा परमप्रकृतेः पारंपर्येण संवन्धादपत्यं भवति । तत्र * M तस्तैः संबन्धधिवक्षायामनन्तरद्धयुवम्भोऽपि प्रत्ययः प्रामोतीति नियमार्थ आरम्भः । उपगारपत्यमनन्तरं वृद्ध वा औषगवः । तस्याप्यौपगविः । औपगवेरप्यौपगवः ।
गर्गस्यापत्यं पौत्रादि गार्ग्यः । गार्गेरपि गार्ग्यः । गार्ग्यस्यापि गार्ग्यः । गाायणस्यापि गार्ग्यः । *अनन्तरादयोऽपि परमप्रकृतिरूपेणैवापत्ये प्रत्ययमुत्पादयन्ति ॥ २९ ॥
वृद्धावूनि ॥ ६॥ १॥ ३० ॥ यून्यपत्ये विवक्षिते यः प्रत्ययः स आद्यात् वृद्धात् परमप्रकृतेर्यो वृद्धपत्ययस्तदन्ताद्भवति । 'आद्यात् ' (६-१-२९) इत्यस्यापवादः । द्धादिति यूनि प्रकृतिविधीयते । गर्गस्यापत्यं वृद्धं गार्यः। तस्यापत्य युवा गाायणः । दक्ष स्यापत्यं पौत्रादि दाक्षिः तस्यापत्यं युवा दासायणः । नडस्यापत्यं वृद्धम् नाडायनः तस्यापत्यं युवा नाडायनिः । युनोति किम् । गायः । नाडायनः । आयात इत्येव । उपगोरपत्यं वृद्धमापगवः तस्यापत्यं युवा औपगविः । गाायणस्य अपत्यं युवा गाग्र्यायणः । *अत्रायनण् इञ् च न भवति ॥ ३० ॥ *अत इञ् ॥६॥१॥ ३१ ॥ सोऽपत्य इति वर्तते । अकारान्तात् ङसन्तानान्नोपत्येऽर्थे इज् प्रत्ययो भवति । अणोऽपवादः । दक्षस्यापत्यं दाक्षिः । अस्यापत्यम् । अत इति किम् । * शौभयः । कैलालपः । केचित्तु शुभंयाकीलालपाशब्दाभ्यामण
मपि नेच्छन्ति । 'कथं त्यजस्व कोपं कुलकीर्तिनाशनम् भजख धर्म कुलकीर्तिवर्धनम् ॥ प्रसीद जीवेम सवान्धवा वयं पदीयतां दाशरथाय मैथिली '॥१॥ तस्येदमिति र स्यात् ॥–असामर्थ्यान्न भवतीति । अयमर्थ उपगोरित्यस्प कम्बलेन सन्धित्वा तत्सवन्धित्वेनापत्य वस्तुमण् प्रत्यय समर्थ ॥-आद्यात्-1-परमप्रकृतेरेवेति । गर्गादिरूपाप गार्गिरित्यादिरूपादि
त्यर्थ ॥-पौत्राद्यपत्यमिति । ननु यस्पैवाङ्गजत्वेनानन्तर सबन्ध तस्यैव तदपत्यमुच्यते । अतस्तस्मादेवापत्पप्रत्ययो गुज्यते नान्यस्मादित्याशडका ॥ तत्र तेस्तैरिति । तत्र परमप्रकृतौ तस्तैर्गिप्रभृतिभिरपत्यै a सद सबन्धविवधायामित्यर्थ ॥-नियमार्थ आरम्भ इति । अयमर्थ । गर्गस्यापत्यमनन्तरं गानिरितीमन्तात् गर्गस्पापल्प रद्ध गार्म्य इति यमन्तात् गार्यस्यापत्य गुवा गाायण इत्यायनणन्ताबापत्य
प्रत्ययो मा भूत किंतु या मूलप्रकृतिरूपा गर्गादिलक्षणा तस्या एवाऽपरोपि अपत्यप्रत्यय समुत्पाते नाऽन्यापत्यप्रत्ययान्ताया । गार्थापत्यप्रत्यय प्रति च दृद्वार्थापत्यप्रत्ययान्त प्रकृतिराणा वक्ष्यते । तत स्थितमेतत् अपत्यप्रत्ययोऽनपत्यप्रत्ययान्ताया एवं प्रकृतेर्भवतीति । आगच्छति चापरे प्रत्यये अग्रेतनो निवर्तत एर ।।-अनन्तरादयोऽपीति । न केवल गर्ग इत्येवरूपा प्रकृति परमप्रकृतिरूपेण प्रत्यप
मुत्पादयति गार्गिगार्म्यगाायणादयोऽपि अनन्तरदृद्धावान परमप्रकृतिरूपेणैव प्रत्ययमुत्पादयन्ति । अयमर्थ पुत्रपौत्रादयोऽपि मूलप्रकृतेरेवोत्पौ प्रत्ययैरभिधीयन्ते न तत्तद्विभिाप्रत्ययान्ताया प्रकृतेरुत्पौ 5-वृद्धानि ॥-यूनि प्रकृतिरिति । गनि प्रत्यये विधातव्ये प्रत्ययान्त एवाय इत्यर्थ ॥ तस्याप्यपत्यं युवा औपगविरिति । पुन प्रत्ययान्तलक्षणात् परमप्रकृतेरिम् नेमन्तादन्यो पुनार्थप्रत्यय यी इत्पर्ध ।-अत्रायनण इञ् च न भवतीति । ननु 'यद्वानि ' इति वचनान् वृद्धप्रत्ययान्तादेव गनि प्रत्ययो न तु युवप्रत्ययान्तादिल्यन प्राप्तिरेव नास्ति । सत्पम् । अब औपगव्यादि यत् पुवसंज्ञमपत्य तXपौत्रादि स्वमिति सामान्येन भणनात् दमप्यस्तीति प्राप्ति ।।-अत इ-|-इरिति ।। नन्वत्र वृष्णित्वादण् प्राप्नोति । न । ता प्रसि हा वश्याख्या शपिया गृपन्ते । अब तु न तथाविध ॥-शौभय Ka इति । शुभ यातीति विच् । शुभयोऽपत्यम एवं कैलालपः-|-मैथिलीति । मिथिलाया अब स्वामी । 'तस्पेदम' अणि मैथिलस्यापत्यम् सप्पणि की । मैथिलस्य राज्ञोऽपत्य वा 'राष्ट्रभाविय'-इत्यन्