SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ विवक्षायामण भविष्यति । अपत्यविवक्षायां तु दाशरथिरित्येव भवति । अथ काकवकशुकादेः कस्मान्न भवति । *जात्यैवपित्यार्थस्य पौत्रादेरनन्तरस्य चाभिहितत्वात् । यत्र त्वर्थप्रकरणादेविशेषप्रतीतिरस्ति तत्र भवत्येव । यथा कुतश्चरति मायरिः केन कौपिञ्जलिः कृशः। एतेन काक्यादिभ्य *एयणादयोऽपि व्याख्याताः । कथं तहि क्रौञ्चः कोकिला गौधेरः चाटकैर इति । जातिशब्दा एवैते यथाकथंचिद्यत्पाद्यन्ते । यथा *क्षत्रं क्षत्रियः राजा राजन्यः मनुः मनुष्यो मानुप इति । अनभिधानाच शतसर्वऋद्ध| कारकराजपुरुषमाथुरकुररादिभ्यो न भवति । अकारो जित्कार्यार्थः ॥ ३१॥ *वाहादिभ्यो गोत्रे ॥६।१।३२ ॥ स्वापत्यसंतानस्य स्वव्यपदेशकारणमृपिरनृपिवो यः प्रथमः पुरुषस्तदपत्यं गोत्रम् । वाहादिभ्यो उन्सन्तेभ्यो गोत्रेऽपत्येर्थे इब् प्रत्ययो भवति । अनकारान्तार्थो वाधकबाधनार्थश्चारम्भः । वाहोरपत्यं वाहविः । औपवाकविः । नैवाकविः । औदश्चिः । इहोदश्चिति पैलादिपु चोदचीति सनकारस्य पाठादन_यामपि नलोपाभावः । गोत्र इति किम् । योऽद्यत्वे वाहुर्नाम तस्यापत्यं वाहवः । संभवापेक्षं च गोत्रग्रहणम् । तेन पञ्चानामपत्यं पाश्चिः साप्तिः आष्टिः इत्यादि सिद्धम् । वाहु उपवाकु निवाकु वटाकु चटाकु उपविन्दु चाटाकु कला कुकला चडा वलाका जङ्घा छगला भगला लगहा ध्रुवका धुवका मूषिका सुमित्रा दुर्मिना । कलादिभ्यो यथासंभवमेयणो मानुपीनामलक्षणस्य चाणोऽपवादोऽयमिञ् । युधिष्ठिर अर्जुन राम संकर्षण कृष्ण गद प्रद्युम्न शाम्ब सत्यक शूर असुर अजीगते मध्यंदिन । एष ऋष्यादिलक्षणस्याणोऽपवादः । सुधावन् स्वधावत् पुष्करसद् अनुरहत् अनडुङ् पश्चन् सप्तन् अष्टन् क्षेमधन्विन् मापशिरोविन् शृङ्खलतोदिन *खरनादिन् प्राकारमर्दिन् नगरमर्दिन् इन्द्रशमन् मद्रशन् अग्निशमन देवशर्मन् उपदश्च उदश्च कुनामन् सुनामन् सुदामन शिरस् लोमन् एतौ तदन्तौ । हस्तिशिरसोऽपत्यं हास्तिशीपिः । औडुलोमिः । शारलोमिः । इति वाहादयः । बहुवचनमाकृतिगणार्थम् । तेन सख्युरपत्यं साखिः । संवेशिनः सांवेशिः । उदस्य औदद्धिः । एवमौदालकिः वाल्मीकिः आरुणिः इत्यादि सिद्धम् भवति । शिवादेश्च प्राग्येऽकारान्ता विदादपस्तेभ्य ऋष्यणं बाधित्वा *उक्तादादन्यत्रानेनैवेञ् । विदादेवृद्धेऽञ् वक्ष्यते । विदस्यापत्यमनन्तरं वैदिः । औविः । गर्गादेर्यञ् । गार्गिः । वात्सिः । कुजादे यन्यः । कौञ्जिः । ब्रानिः। अश्वादेरायनन् । आश्विः । आर्किः । नडादिभ्य आयनण् । नाडिः । मौञ्जिः। अनकारान्तेभ्यस्त्वणेव औपमन्यवः । जामदग्नः । सौमनसः। *भारमः । लैगवः । शारद्वतः । इतः प्रभृति गोत्र इत्यधिकारात गोत्रे संभवति ततोऽन्यत्र प्रतिषेधः ॥ ३२ ॥ ॥-जात्यैवेति । यत सर्वोऽपि लोक काक दृष्ट्वा काकोऽसावित्येव व्यवहरति न काकापत्यमिति ॥ एतेनेति । पूर्वोक्तप्रकारेणेत्यर्थ ॥-एयणादयोऽपीति । विशेषप्रतीतौ भवन्ति । अन्यत्र जात्याभिहितत्वान भवन्तीत्यर्थ ॥-कौञ्च इति । एषु त्रिषु गोपावर्जमजादित्वादाप् तत्र द्वयो शिवादित्वादण् ।। -यथाकथमिति । न किमप्यपत्यविवक्षाफल तादृशमस्तीति भाव ॥ शत्रमिति । क्षणनं क्षत् । विप् । 'गमा को' इति नलोपे तागमे शतत्रायते । क्षणन फ्रीवे क्त- 'यमिरमिनमि'-इत्यन्तलोपः । शतात् त्रायते ' स्थापा' इति के पोदरादित्वादऽस्य लोप । क्षदि हिसार्थ सौत्रो वा | "हुयामा '-इति च ॥ बाहा--खरनादिन्निति । गणपाठात् 'पूर्वपदस्था'-इति न णत्वम् ।।-उतार्थादन्यत्रेति । कोऽर्थ वृद्धार्थादन्यत्राकारान्ताना विदादीनाम् 'ऋपिढप्प्यन्धक'-इत्य|| नेनाण् स्यात् सोऽनेन बाध्यते ॥ भास्म इति । भस्मनोऽपत्यम् ऋष्यणि 'अणि' इति प्रतिपेये प्राप्ते 'अवम॑णो मनोऽपत्ये ' इत्यनेनान्त्यस्वरादिलोप ॥-जतोऽन्यत्रेति । अयमर्थ । यत्र गोत्रमगोत्र
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy