________________
খাসা
zi०अ०ल EK वर्गणोऽयमात् ॥६।।। ३३ ॥ चक्रशब्दवर्जितात्परो यो वर्मनशब्दस्तदन्तादपत्येऽर्थे इञ् प्रत्ययो भवति । इन्द्रवर्मणोऽपत्यमैन्द्रवर्मिः । अचक्रा
मिति किम् । चाक्रवर्मणः ॥ ३३ ॥ *अजादिभ्यो धेनोः ॥ ६।१ । ३४ ॥ अजादिभ्यः परो यो धेनुशब्दस्तदन्तादपत्येऽर्थे इञ् प्रत्ययो भाति । आजनविः । बाकधेनविः । अजादयः प्रयोगतोऽनुसतव्याः ॥ ३४ ॥ ब्राह्मणादा ॥ ६॥ १॥ ३५ ॥ ब्राह्मणशब्दात्परो यो धेनुशब्दस्तदन्तादपत्येऽर्थे इच् वा भवति । बामणधेनविः । ब्राह्मणधेनवः ॥ ३५ ॥ भूयःसंभूयोम्भोमितौजसः स्लुक् च ॥ ६ । १ । ३६ ॥ भूयस् । संभूयम् अग्भर अमितौजस् इत्येतेभ्योऽपत्येऽर्थे इब् प्रत्ययो भवति सकारलोपश्चैपाम् । भूयसोऽपत्यं भौयिः । एवं सांभूयिः। आम्भिः । आमितौजिः । भूयसो * नेछन्त्यन्ये । अकतसोऽपीच्छन्त्येके । आकतिः ॥ ३६॥ शालडक्यौदिषाडिवाइवलि ॥६।१।३७ ॥ शाल िऔदि पाडि बाइवलि इत्येते शब्दा अपत्येऽर्थे इयत्ययान्ता निपात्यन्ते । शलङ्कोरपत्यं शालङ्किः। अत्रेज् प्रत्यय उकारलोपश्च निपात्यते । उदकस्यौदिः । अत्रेञ् कलोपश्च । पण्णां पाडिः । अत्रेञ् अन्त्यस्य च उत्तम् । वाचं वदति वाग्वादस्तस्यापत्यं वाड्वलिः | अत्रेजि वाचोऽन्तस्य डत्वं वलभावश्चोत्तरपदस्य ॥ ३७॥ व्यासवरुटसुधातृनिषादबिम्बचण्डालादन्त्यस्य वाक् ॥ ६॥ १ ॥ ३८ ॥ व्यासादिभ्योऽपत्येऽथें इञ् प्रत्ययो भवति तत्संनियोगे चैपामक् इत्ययमन्तादेशो भवति । व्यासस्यापत्यं वैयासकिः । वरुटस्य वारुटकिः । * गुभातुः सौगातकिः । निपादस्य नैपादकिः । वृद्धे तु परत्वाद्विदादिलक्षणोऽब् । नैपादः । विम्बस्य वैम्वकिः । चण्डालस्य चाण्डालकिः । सुधातल्यासाभ्यामणोऽपवादः । वरुटात कारुध्यस्थापवादः । शेपेभ्योस्त्येव । कारव्याघ्रानिशर्मभ्योऽपीच्छन्त्येके । कार्मारकिः । वैयाघ्रकिः । आनिशमेकिः ॥ ३८॥ *पुनर्भपुत्रदुहितनमान्सुरनन्तरेऽ ।६।१।३९ ॥ पुन पुत्रदुहितुननान्द इत्येतेभ्यो ङसन्तेभ्योऽनन्तरेऽपत्येऽर्थे अञ् प्रत्ययो भवति । पुनर्खा अनन्तरमपत्यं पौनर्भवः । पौनभेनौ । पौनर्भवाः । पौत्रः । दौहित्रः । नानान्द्रः । अनन्तर इति किम् । वृद्धेऽञ् न भवति । अबो बित्करणगुत्तरार्थम् । इह तु सूत्रेनि अणि वा नास्ति विशेषः ।
नन्यस्त्येव विशेषः । अजि हि 'योऽझ्यापर्ण'-(६-१-१२६ ) इत्यादिनाजो बहुपु लुप् स्यात् यथा वैदः वैदौ विदा इति । तथा संघादिष्वर्थेषु 'संघघो35 पाह'-(६-३-१७१) इत्यादिनाजः परोऽण् स्यात् यथा वैदमिति । अणि तु तदुभयगपि न भवति यथौषगवाः औषगवकमिति । तथा पुत्रशब्दादब्- |
प्रत्ययान्तात् ततोऽप्यपत्यविवक्षायाम् अत इन्' (६-१-३१) इतीनि 'बिदार्पादणिो :'-(६-१-१४०) इति तस्य लुपि पौत्र इति स्यात् यथा | कच सभाति ता ततो गोवादन्यवेगप्रतिष । यत्र गोत्र न संभवत्येव तागोत्रेऽपीम् ॥-धर्म-|-चाक्रवर्मण इति । चार वर्म यस्य चकवर्मा । अथवा चफमेन कृषीष्ट 'तिक्कृतौ नामि' मन् ।। SR गोपाण'-इल्पनेनान्तलोपे प्राप्त 'अणि ' इति प्रतिष । 'अवर्मणो मनो'-इल्पनन भविष्यतीति च न वाच्य तत्र वर्मन्यजनात् ॥-अजा--आजधेनविरिति । अजा चासो धेनुश्चति र कागि । पोटागुयति '-इति समास । न त्वजा धेनुर्यस्येति तदा 'स्वाङ्गान्डी -इति पुवन्तिषेध स्यात् ।।-पुन--यथा बैदमितीति । विदस्यापत्यानि चिदादेहेऽन् । विदाना
सादि यह वर्त्तमानस्यानो न लुप् 'न प्राग्जितीये स्वरे' इति प्रतिषेधात् । ततो 'गोवाददण्ड ' इत्यानबाधक 'सघघोष'-इल्पण ॥ ततोऽप्यपत्यविवक्षायामिति । आपातमा पूर्वपक्षी. ऽयम अन्यथा 'उहानि ' इति वचनात् अनन्तरानि प्रत्ययो न स्यात् । न च कृद्ध एव भविष्यतीति वाच्य यत 'आषात् ' इति मन्त्रात्पुत्रइत्येवरुषाया परमप्रकृतैरेव स्यात् । किच सदा 'गिदापी