________________
वैदः पिता *वैदः पुत्रः । अणि तु 'द्विस्वरादणः' (६-१-१०९) इत्यायनिन् स्यात् यथा *काळयणिरिति । उच्यते । पुनर्वाधपत्यस्यागोत्रत्वाद्द्वोत्राधिकारविहिता लुप् संघाचम् च न भविष्यति । पौत्रशब्दाचाद्धमत्ययान्तत्वादयणि च इञ् आयनिञ् च न भविष्यतीति विशेषाभाव एव । केचित्तु पुनर्व इति लुपमप्युदाहरन्ति । तेषां श्री पुनरिति गोत्र तहाप्गस्ति विशेपः ॥ ३९ ॥ परस्त्रियाः परशुश्वासावयें ॥६।१ । ४०॥ परस्त्रीशब्दादनन्तरेऽपत्येऽब् प्रत्ययो भवति तत्संनियोगे
परसीशदष्टय परशुभावश्चासावये न चेत् पुरुषेण सह समानो वर्णो ब्राह्मणत्वादिस्तस्या भवति । परा पुरुषाद्भिन्नवर्णा स्त्री परस्त्री । तस्या अनन्तरापत्यं पारशवः । * असावर्ण्य इति किम् । परस्य स्त्री परखी तस्या अनन्तरापत्यं पारखेणेयः। कल्याण्यादिपाठादेयण अन्तस्य चेनादेशः । अनुशतिकादिपाठादुभयपदवृद्धिश्च ॥ ४० ॥ *बिदादे
वृद्ध ॥ ६ ॥ १॥ ४१ । विदादिभ्यो वृद्धेऽपत्येऽर्थे अञ् प्रत्ययो भवति । विदस्यापत्यं युद्धं वैदः । वैदौ । विदाः । और्वः । औौं । उर्वाः। काश्यपः । काश्यपौ। कश्यपाः । भारद्वाजः । भारद्वाजौ । भरद्वाजाः । अथेन्द्रहः सप्तमः काश्यपानाम् भारद्वाजानां कतमोऽसीत्यत्र बहुषु लुप् कस्मान्न भवति । नायमञ् किंतु अस्येदम् इति विनदायामण् । सर्वेपागपि हि पितरोऽभेदोपचारेण कश्यपाः । यथा वभुः मण्डुः लयक इति । वृद्ध इति किम् । विदस्यापत्यमनन्तरं वैदिः । विद *उर्य *कश्यप कुशिक * भरद्वाज उपमन्यु *किलात *कीदर्भ *विश्वानर *ऋष्टिपेण ऋतभाग हर्यश्च *प्रियक *पियक *अपस्तम्भ *कुवाचर *कूवाचर *शरद्वत* शुनक अधेनु । उत्सादिष्वपि धेनुशब्दः पठ्यते । स प्रत्यग्रप्रसवगव्यादिवाचकः । अयमृषिवचनः । अश्व शङ्ख गोपवन *शिशु विन्दु ताजम *अश्वावतान श्श्यामाक
※※※※※※※※※※※※※※※※※※※※※※※※※※※※※※※※
*
दणिनी लोगो न स्पात् । तत्र पुवप्रत्यययहणात् ।। बैदः पुत्र इति । विदस्यापत्य वृद्ध विद्यादेदे अन् चैदस्यापत्यं गुवा अत इन् 'निदापादणिनो ' इति लोप ॥-काळयणिरितीति ।
रपत्य द्वार 'इसोऽपत्यै ' अण् । कार्तस्पापत्य गुवा 'द्विस्वरादण' आयानम् अस्य च ब्राह्मणत्वात् 'अवाहाणात् '-इति न लुप् ॥-विशेषाभाव एवेति। ननु तीहै इण्वायफ पुत्रादमित्येव क्रियता कि गुरुणा सोण यत शेपैभ्य सामान्योऽण् अस्त्यव । उच्यते । मताभिप्रायेण पुन पुत्रदुहितननान्द्रग्रहणमिति दर्शितम् । यतस्तन्मते दुहिनादीना पूर्वदर्शित गोत्र फलमस्तीति ।-विदा-॥-स-12 सम. काश्यपानामिति । अत्र कश्यपसतानापेक्षया बहुवचन न तु भ्रातृवर्गापेक्षया । अथ गण । विन्दत्यवयवीभवति स्वगोत्रे 'चिन्देर्नलक्च' इति अ बिदः । उर्वति अष्टप्रकारं कर्म उर्वः। कशामर्हति कम्य । अनया व्युत्पत्या पुरुष एवं लभ्यते न मद्य, न, पुरुषो मथयोगात्कशायोग्य अतस्तदेव कशायोग्यम् कश्यं पिवति कश्यपः । कुश्यति सत्कर्मसु 'कुशिक- इति साधु. । बजण वर्जणगतौ या । भरन्त वाजयति भरद्वाजः । उपगतो मन्यु वहुप्रीहिर्वा उपमन्युः ॥ किरतीति 'नाम्पुपान्त्य'-इति के फिलस्तमतति किरातस्य स्थाने वा किलात । कस्य भायों की क्या दर्भ इव पवित्र कीदर्भः । विश्व नरा अस्य विश्वानरः । ऋष्टय सेनायाम् मष्टिवत् सेना वा यस्य ऋष्टिषेणः । ऋतेन सत्येन भागो भागधेय यस्य ऋतभाग । हरयो नीलवर्णा अश्वा यस्य हर्यश्वः । प्रिय एव प्रियकः । प्रिय 'कापति वा । पिबति उष्ण पानीयादिक 'कीचक 'इति पियकः । अपस्तनाति अष्टप्रकार कर्म अपस्तम्भः । कुत्सितं वान्ति विच् । कुवा तेषा पान चरति कुवाचरति कुवाचर । वाहुसकादीले कृवाचरः । शरद् उपकारकतयाऽस्यास्ति शरद्धत् । शुनति परमा गति 'कीचक'-इति 'नाम्युपान्य-- इति के शुन एव शुनकर। वीयते अस्मात्तत्वमिति धेनुः। गोपानुष बनत्ति बनुते वा गोपवनः । गेरते गुणा अत्र शिनोति वा शिग्रुः । वेत्तीत्येवशीलो 'विन्द्विच्छू ' विन्दु । ता लक्ष्मी जमति ताजमः । अपानवतनोति अश्वावतानः । श्यायते 'मवाक-इति श्यामाकः ।