________________
कुषिरञ्जिभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा भवति तत्संनियोगे श्यथ । क्यात्मनेपदापवादौ । कुष्णाति पादं देवदत्तः । कुष्यति पादः स्वयमेव । कुष्यते पादः स्वयमेव । कुष्यन् पादः स्वयमेव । कुष्यमाणः पादः स्वयमेव । रजति वस्त्रं रजकः । रज्यति वस्त्रं स्वयमेव । रज्यते वस्त्रं स्वयमेव । रज्यद्व स्वयमेव । रज्यमानं वस्त्रं स्वयमेव । व्याप्ये कर्तरीति किम् । कुष्णाति पादं रोगः । रज्यति वस्त्रं शिल्पी । शितीत्येव । अकोपि । चुकुपे । *कोपिष्यमाणः । अरञ्जि । ररञ्जे । रक्ष्यमाणं स्वयमेव । परस्मैपदसंनियोगविज्ञानादिह न भवति । *कतीह कुष्णानाः पादाः । कतीह *रजमानानि वखाणि । ' वयःशक्तिशीले ' ( ५-२-२४ ) इति शानः । *क्यात्परस्मैपदविकल्पविधानेनैव सिद्धे श्यविधानं कुष्यन्ती रज्यन्तीत्यत्र ' श्यशवः' ( २ - १ - ११५ ) इत्यनेन नित्यमन्तादेशार्थम् ॥ ७४ ॥ स्वादेः नुः ॥ ३ । ४ । ७५ ॥ स्वादेर्गणात्कर्तरि विहिते शिति श्रुः प्रत्ययो भवति । शकारः शित्कार्यार्थः । सुनोति । सुनुते । सुन्वन् । सुन्वानः । सिनोति । सिनुते । सिन्वन् । सिन्वानः । पुंग्टू पिगट शिंगद् हु मिंग्ट चिंगद धूग्द् स्तृगूद कंगद गद हिंदू अँट् डट् एंटू स्पंद शक्लंद तिकतिगपद् राधेसाद् ऋधूद् आप्लंद तृपद् दम्भूद् कृवुट् चिवट ञिधृषाट् । ष्टिविद् अशौटि || इति निः स्वादयः ॥ ७५ ॥ वाक्षः || ३ | ४ | ७६ ॥ अक्षौ इत्येतस्मात्कर्तरि विहिते शिति शुः प्रत्ययो भवति वा । अक्ष्णोति । अक्षति ॥ ७६ ॥ तक्षः स्वार्थे वा ॥ ३ । ४ । ॥ ७७ ॥ खार्थस्तनूकरणं तस्मि वर्तमानात्तक्षौ इत्येतस्मात् कर्तरि विहिते शिति शुः प्रत्ययो वा भवति । तक्ष्णोति तक्षति काष्ठम् । शाने तक्ष्णुवानः । तक्षमाणः । स्त्रार्थे इति किम् । तक्षि वाग्भिः शिष्यं निर्भत्सयतीत्यर्थः ॥ ७७ ॥ * स्तम्भूस्तुम्भुस्कम्भुस्कुम्भूस्कोः श्ना च ॥ ३ | ४ |७८ ॥ स्तम्भ्वादिभ्यः सौत्रेभ्यो धातुभ्यः स्कुगथ कर्तरि विहिते शिति श्राः शुश्च प्रत्ययो भवति । शकारः शित्कार्यार्थः । स्तनाति । स्तनोति । स्तभ्नानः । स्तम्बुवानः । स्तुनाति । स्तुभ्नोति । स्कभ्नाति । स्कभ्नोति । स्कुनाति । स्कुभ्नोति । स्कुनाति । स्कुनीते । स्कुनोति । स्कुनुते । स्तम्भ्वादीनामूदित्करणं क्वाक्तयोरिट्विकल्पनिसप्रतिषेधौ यथा स्याताम् । स्तब्ध्वा । स्तम्भित्वा । स्तब्धः । स्तब्धवान् ॥ ७८ ॥ ऋयादेः || ३ | ४ | ७९ ॥ क्यादेर्गणात्कर्तरि चिहिते शिति श्राः प्रत्ययो भवति । क्रीणाति । मीणाति । डुक्रींग पिंग् श्रीश श्रींश् मीराश युंगंश स्क्नुंग्य क्नूगूशू द्रुग्श् ग्रहीश पूग्ा धूग्श लग्श् स्तूंग्श कृग्श् वृग्शू ज्यांश रीशू लींश क्लीश ग्लीश कृमृशृश् पृश् वृश् भृश् दृश् नृश् नृश्
| - कुष्णाति पादं देवदत्त इति । वहिर्निकृष्टान्तरवयव करोति देशान्तर प्रापयति वा ॥ कोपिष्यमाण इति । कौषिष्यति पाद देवदत्त । स एव विवक्षते नाऽह कोपिष्यामि स्वयमेव कोपिष्यते आनश् ॥ -अरञ्जीति आराङ्गीत, वस्त्र शिल्पी नाऽहमरा स्वयमेवाऽरजि ॥-कतीह कुष्णाना इति । कुष्यन्ते स्वयमेवेत्येवशीला तत शाने 'क्र्यादे' श्रा 'श्रवात ' इति आलोप एकधातावित्यत्र तथेत्याश्रयणात् | आत्मनेपदविषये शिति क्यस्य प्रवर्त्तनादत्र क्यो न शानप्रत्ययो हि न परस्मैपदी नाप्यात्मनेपदी एवं रज्यन्ते इत्येवशीलानि रजमानानि ॥ स्यात्परस्मैपदविकल्पेति । कुपिरजेर्व्याप्ये क्याद्वा परस्मै इति क्रियतामित्याशय ॥ स्तन्भूस्तुन्भू ॥ स्तुस्नान इति । अनिर्दिष्टानुबन्धाना सोत्राणा धातूना परस्मैपदित्वात् अत्र 'वय शक्तिशील' इति ज्ञान ॥ -- स्तम्भित्वेति । 'क्वा' इति द्विदभाव ॥