SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ भोईमश० किम् । अभावि । “वभूचे । भविपीट । भविता । भविष्यते । अभविष्यत भवता । एवमकारि कटो भवता । भावकर्मणोरित्येव । आस्ते । पचति ॥ ७० ॥ लत०अ० ॥७९॥ कर्तर्यनन्यः शव ॥३।४।७१॥ धानोरदादिवर्जितात् कर्तरि विहिते शिति शव प्रत्ययो भवति । शकारवकारी शिद्वित्कार्याथों । भवति । चोरयति । पचन् । पचमानः । धारयः । पारयः । जनमेजयः । कर्तरीति किम् । पच्यते । अनभ्य इति किम् । अचि । अदती। अदंप्साक् भक्षणे । भाक् यां बांक् ष्णांक् । ऑक् द्राक् पाक् लांक रांक दाक् ख्यांक मार मार इंक इणक् वीक शुक् पंरु तुं युक् णुक आणुक स्नुए टुक्षुरुकुंक् रुदृक् जिष्वपंक अनन्यसा जक्षक दरिद्राक् । जागृक् चकासह शासक वर्चक मृजोक् सस्तुक् विदर हनंक वशक असक् पसर यल्लुप्त इंटर शी न्हुंङ्क् पङोक पृचे पृजुर पिजुकि वृजेकि णिजुकि । R शिजुकि ईडिन ईरिक ईशिक वसिक आङः शामूकि आसिक् कसुकि णिसुकि चक्षिक् ऊर्गुग्क एंगुक बॅग द्विपक् दुर्डीक् दिही लिहीक हुन् ओहांक जिभीक ही पृक्क ओहांहक्मांक डुदागक् दुधांगक् दुहुभुंगा णिचूंकी विजुकी विप्लकी । इति कितोऽदादयः। शितीत्येव । पपाच ॥७॥ दिवादेःश्यः॥ ३।४।७२ ॥ दिवादेर्शणात्कर्तृविहिते शिति श्यः प्रत्ययो भवति । शकारः शित्कार्यार्थः । दीव्यति । दीव्यन् । श्यादय' शवोऽपवादाः । दिबूचं जपच् शोच Masदोच् छोच पोच बीडच् नृतैच कुथच् पुथ्च गुधच् राधच् व्यधंच क्षिपंच पुष्पच तिमतीमष्टिमष्टीमच पिवच् सिबूच् ( श्रिवच् ) टिवूच लिवूच इपच् ष्णसूच कसूच व सैच खुसच् पहपुहच् पुपंच उचच लुटच विदांच छिदौच जिमिदाच् जिविदाच क्षुधंच शुन्धच धंच पिधू धूच् गृधच् रघौच तृपोच दृपौच कुपच् गुपच् । As युपरुपलुपर डिपच् छुपच लुभर शुभंच णभतुभच नशौच कुशच भृशुभ्रंशूच दृशच कृशच शुपंच दुपंच लिपच् प्लुएच् अितृपच् तुपं हपंच कापच् पुससच् विसच् । कुसच् असूच यसूच जसूच तसदसूच वसूच दुसच् मुसच् मसैच शरदाच तमूच् श्रमच भ्रमूच क्षमौच गदैच लगून मुहीच हौच सहोच् णिहोच वृत् पुष्या| दिः । पूडौच दुन् दीइन धीञ्च् मीच रीडच लीड्स वी डीच् । यत् स्वादिः। पीचु ईडच महिन् युजिच सृजिच नइन् परिच विदिच खिदिच युधिंच् अनोरुधिच बुधि मनिच् अनिच् जनैचि दीपैचि तपिंच पूरैचि घरैचि जूरैचि धूरीच गूरैचि रैचि रैचि झी घरादयः। चरैचि लिशिच् लिशिच काशिम वाशिन् । Pींच शुन्गै रखीच शपीच पृषींच णहीच ।। इति चितो दिवादयः ॥ ७२ ॥ भ्राशभलाशभ्रमक्रमकमत्रसित्रटिलषियसिसंयसेवा ॥ ३।४७३॥ एभ्यः कर्तरि विहिते शिति श्या प्रत्ययो भवति या प्राप्तामासनिभापगम् । भागते। भ्राशते । भ्लाश्यते। लाशते। भ्राम्यति । भ्रमति । भौनादिकरण भ्रष्यति । काम्पति । कामगि । काम्यति । कामति । त्रस्यति । त्रसति । जुठाति । गुटति । लष्यति । लपति । यस्यति । यसति । रांयस्यति । संगसति । यमिगहणेनेच सिद्धे संयसिग्रहणगुपसर्गान्तरपूर्वकस्य यसेनिवृत्त्यर्थम् । तेन आयस्यति मयस्यति इति नित्यं यः ॥ ७३ ॥ कषिरओव्याप्ये वा परस्मै च॥३।४७४ ॥ ak-बभूवे दति। भातोरिगण्णांगण'-इति उगारेशे 'भुगो ।'-दरकार ॥-फर्तनभ्य:-1 एकरमावरगनानुपपरो पागणदेषनार भाउ देशाभिधानात् परमादामा दाल बागनम् । पियर हा अपामिति बमोहिरतु मार्शनीगो र शति' इलारणात् । निरोपेराति सामान्योपासायाभिमवार ॥ जनमेजय इति । एजन्तमेजमा प्रयुक्त णिग्जामे जगतीति 'एजे' गरी तश् ॥-कुपिरञ्ज- as R ७९॥ KEMEREKOKHEREKOKkKKKSIKKOKAISEKOKOISOREIGOTEK ***
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy