SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ लत०अ० कुडत् गुडत् बुद्धत्तु मुपैति ॥ इति तितर हत् तुटवू लुटपुटवत वस्तुदादयः ॥ ४२ ॥ रुधाचीयते । प्रत्ययनकारस्य युवा वनवा विचंपी युजपी न्वैषि ॥ इति पिता रूपातनुते । तन्वन् । तिनकारस्य लुगन्धाचा हिनस्ति । हिसन इतिहप् खिदिप भीमा पर गश नश शांश क्षिपश् वीश् भ्रीश हेठश् मृडश् श्रन्थ मन्धश् ग्रन्धश् कुधश् मृदश् गुधश् क्षुभश् णभतुभश् खा लिशोश् अशश् इपश् विषश् पुप प्लुपश् मु-12 ॥८ ॥ पश् पुपश् कुपश् ध्रम दृश् ॥ इति शितः ऋचादयः ॥ ७९ ॥ व्यञ्जनाच्छाहेरानः॥३।४।८०॥ व्यन्जनान्ताद्धातोः परस्य भायुक्तस्य हे स्थाने र आन आदेशो भवति । पुपाण । मुषाण । उत्तभान । विष्कभाण । व्यञ्जनादिति किम् । लुनीहि । श्नाइरिति किम् । अनाति । उत्तभ्नुहि । विस्कम्नुहि ॥८॥ तुदादेःशः॥३।४।१॥ तुदादेगेणात्ततेरि विहिते शिति श: प्रत्ययो भवति । शकार शिकार्याधः । तुदति । तुदते । तुदन् । तुदमानः । तुदीत् । भ्रस्नीत् क्षिपीत् दिशीत् कृषीत् 'मुच्छृती पिचीत् विलुती लुप्लुती लिपीत् कृतैत् खिदत् पिशत्' । रिपित पित् क्षित् पूत मुंत् कृत् गृत् लिखत् जझर्चत् खचत् | ऋचत् ओख्रश्चौत् ऋच्छत् विच्छत् उच्छेत् मिच्छत् उच्छत् मच्छेत् उज्जत् सृजत् रुजॉत् भुजोत् टु मस्जात् जर्ज झझत् उज्झत् जुडत् पृडमृडत् कडत् पृणत् तृणत् मृणत् | द्रुणत् पुणत् मुणत् कुणत् घुगघूर्णत् तत् णुदत् पलंत विधत् जुनशुनत् छुपंत् रिफत् तृफतृम्फत् ऋफत्रम्फत् दृफहम्फत् गुफगुम्फत् उभउम्भत् शुभशुम्भत् भैत् लुभत् कुरत् पुरत् खुरत् घुरन् पुरत् मुरत् सुरत् स्फरस्फलत् किला इलत् हिलत् शिलसिलत् तिलत् चलत् चिलत् विलत् णिलत् मिलत् स्पृशत् रुशारिशत् विशंत् मुशत् लिशं कृत् इपत् मिपत् वहौत् तृडौ तन्ही स्तुही स्तन्हौत् कुटत् गुत् धुत् णूत् धूत कुचत् व्यनत् गुज्जत् घुटत् चुट दुट जुटत् तुटत् मुटत् स्फुटत् पुटलुठत् कुडत् । कुडत् गुडत् जुडत् तुडत् लुब्युडस्थुडत् बुडत् बुड भ्रुडत् द्रुडहुडबुडत् वुणत् डिपत् छुरत् स्फुरत् स्फुलत् कुंड कात् गुरेति पुंडन देइत् धंदन ओविजेति ओलजे ओलस्नैति प्वजित् जुपैति ।। इति तितस्तुदादयः ॥ ८॥ रुधां स्वराज्छनो नलकच॥३।४।८२॥ रुधादेगेणस्प स्वरात्परः कतेरि विहिते शिति नः प्रत्ययो भवति तत्संनियोगे च प्रकृतिनकारस्य लुगन्वाचीयते । प्रत्ययनकारस्य तु विधानसामर्थ्यान्न भवति । शकारः 'नास्त्योलक (४-२-९०) a इत्यत्र विशेषणार्थः । रुणद्धि | रुन्धे । भिनत्ति । भिन्ते । भनक्ति । हिनस्ति । हिसन् । रुधुंपी रिपो विचूंपी युनूंपी भिदृषी छिद्रूपी दंपी ऊदृषी ऊत्पी पृचैप उचैः तञ्चू तजषु भोप भुजंप अजीप ओपिजैष् कुनैए उन्दै शिष्लूप् पिप्लंप हिमुतृहप् खिदिए विदिप जि इन्धैपि ॥ इति पितो रुधादयः ॥ ८२॥ *कग्तनादेरुः ॥३।४।८३॥ कृगस्तनादेश्व गणात्कर्तरि विहिते शिति उ. प्रत्ययो भवति । करोति । कुरुते । कुर्वन् । कुर्वाणः। तनोति । तनुते । तन्वन् । तन्वानः। तनूयी पणूयी क्षणक्षिणूयी ऋणूयी तृणूयी घृणुयी । बनूयि मनूयि । इति यितस्तनादयः ॥८३॥ *सृजः श्राद्धे जिक्यात्मने तथा ॥२४८४॥ सृजो धातोः श्रद्धावति कर्तरि जिक्यात्मनेपदानि भवन्ति तथा यथा विहितानि । असर्जि माला धार्मिकः । सृज्यते मालां धार्मिकः । स्रक्ष्यते मालां धार्मिकः । श्राद्ध इति किम् । व्यत्यमूट माले मिथुनम् । सृजति, स्रक्ष्यति माला मालिकः । तथेति वचनादयतन्यामात्मनेपदे ते जिच् तलुक्च शिति च क्य इति सिद्धम् ॥ -कृयतनादे-॥ तनादायऽपठित्ला भ्वादिपाठोऽस्य करतीत्या शपर्ण । रोपा मते तनादो पाठस्तन्मते 'तन्-यो वा तयासि -इति रूपद्य प्राप्येत शव च न सिध्येत् । स्वमते तु अकृत अकृया इति नित्यमेव 'धुदास्यात्'-इति लुह । अन्ये कृरतनादो पठितस्तत्साहचर्यात् ग् गाते न तु कन्द ॥-सृजः पाच-1 अआ निक्यो तथा विधीयते । आत्मनेपद तु मुख्यमेव विधीयते ॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy