________________
CRON.
किम । द्वाभ्यां काण्डाभ्यां क्रीता द्विकाण्डा। त्रिकाण्डा शाटी । अप्रमाणादपीच्छन्त्यन्ये । तन्मते द्विकाण्डी त्रिकाण्डी शाटीत्येव भवति । अक्षेत्र इति किम । दे काण्डे प्रमाणमस्याः द्विकाण्डा त्रिकाण्डा क्षेत्रभक्तिः । अक्षेत्र इति द्विगोविशेषणं किम् । काण्डस्य क्षेत्रविषयत्वेऽपि यथा स्यात् । द्वाभ्यां' काण्डाभ्यां क्षेत्रसंज्ञिताभ्यां क्रीता द्विकाण्डी वडवा । नात्र द्विगुः क्षेत्रविषयः किं तर्हि काण्डशब्द इति ॥२४॥ "पुरुषादा ।। २।४।२५ ॥ प्रमाणवाचिपुरुपशब्दान्ताद्विगोस्तद्वितलकि स्त्रियां कीर्वा भवति । द्वौ पुरुपौ प्रमाणमस्या. द्विपुरुपी । द्विपुरुपा । त्रिपुरुपी । त्रिपुरुपा परिखा | प्रमाणादिसेव । द्वाभ्यां पुरुषाभ्यां क्रीता दिपुरुपा त्रिपुरुपा वडवा । तद्धितलुकीसेव । पञ्चपुरुषा रज्जुः । प्रमाणभूता पञ्च पुरुषाः समाहृताः पञ्चपुरुपी । 'द्विगोः समाहारा ' (२-४-२२) इति नित्यमेव ॥२६॥ 'रेवतरोहिणाढ़े ॥ २॥४॥२६॥ भं नक्षत्रम् । रेवतरोहिणाभ्यां नक्षत्रशब्दाभ्यां स्त्रियां कीर्भवति । रेवती। रोहिणी । यदापि 'चित्रारेवतीरोहिण्याः खियाम' (६-३-१०७) इति जाता यस्याणो लुकि डीप्रत्ययस्यापि लुम् भवति तदापि नक्षत्रशब्दात्पुनरनेन डीभवति । रेवत्यां जाता सती रोहिण्या जाता रोहिणीति । म इति किम् । रेवता । रोहिणा । कथं रेवतीरमणो वला, रेवती शुष्करेवती । रेवच्छब्दो मत्वर्थीयान्तोऽस्ति । तत उदिल्लक्षणो | डीः । कथं गोहिणी कटुरोहिणी । रोहिणशब्द. "प्रकृत्यन्तरमास्ति ततो जातिलक्षणो डोभविष्यति ॥ २६ ॥ नीलात्प्राण्यौषध्योः ॥ २॥ ४ । २७ ॥ नीलशब्दात्माणिनि औषधौ च स्त्रियां ङोर्भवति । नीली बडवा । नीली गौः । नीली औषधिः । प्राण्यौपथ्योरित किम् । नीला शाटी ॥ २७॥ क्ताच नाम्नि वा ॥२॥४॥ २८ ॥ नीलशब्दास्तान्ताच शब्दरूपास्त्रियां ङीवो भवति नाम्न संज्ञायाम् । नीली । नीला । *प्रवृद्धा चासौ विलूना चेति प्रवृद्धविलूनी प्रवृद्धविलूना॥२८॥ *केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजात् ।।४।२९॥ एभ्यः स्त्रियां की -
निवसन्त्युप्तानि बीजानि वृद्धि वा गच्छन्त्यस्मिन्निति 'हुयामा' इति क्षेत्रम् । पोडशहस्तप्रमाण काण्डम् ॥-क्षेत्रभक्तिरिति । भक्तिग्रहण तद्धितार्थस्य सीत्वार्थम् ॥-क्षेत्रसविताभ्यामिति । यकाभ्यां काण्डाभ्या क्षेत्र परिच्छिन्न ते ते काण्डे अपि क्षेत्रसज्ञिते ॥-पुरुषावा ॥-द्विपुरुषीति । मात्रटो 'हास्तपुरुषाद्वा' इत्पणो वा 'द्विगो सशये च हाते लुम् ॥-रेवतरो-॥-रेवत्यां | जाता रेवतीति । अत्र कन्या वाच्या । ततो गौणोऽपि रेवतीशब्दो नक्षत्रे बत्तते । ननु गोरादिभ्य इत्यतो मुख्याधिकारे मुख्यादेव प्राप्नोति तत्कथमत्र गोणात् । सत्यम् । मुख्याधिकारेऽपि कापि शाब्या वृत्या काप्याच्या वृत्त्या प्राधान्य ग्राह्यम् । अत्र तावदाथ्यो वृत्वा प्राधान्यन् । कथ, नक्षत्रलक्षणोऽयो यदि वाच्यो न भवेत् तदा कथ तद्विशिष्ट कालो वाच्य स्थादमुना प्रकारेगेति ॥-कथं रेवतीति । रोइन् । रीयते विच् गुण । रेमेथोऽस्यास्ति मत् 'नाग्नि' बत्वम् ॥-रोहिणीति । खोपनीयत्वादन रोहिणशब्दस्यानक्षत्रार्याडीनं प्राप्नोतीत्याशवा ॥-प्रकृत्यन्तरामिति । अर्थभेदात्याकृतिभेद इत्यर्थ ॥-नी-॥-नीलीत्यत्र जातिशब्दादपि जातौ नित्यत्रीत्याज्जातरित्यप्राप्तेऽनेनैव डी । ये तु नील पट इत्यर्थान्तरेऽख्यर्थस्यापि दर्शनादनित्य स्त्रीत्वमभ्युपगच्छन्ति । तेपा गुणशब्दस्यैवेदमुदाहरणम् जातिशब्दात्तु 'जाते '-इति डी सिद्ध एव ॥-क्ताच्च-॥-प्रवृद्धा चासौ विलूना चेतीति । अर्थकथनमिद प्रवचासो विलुनश्च स्त्री चेदिति तु कार्यम् । अन्यथा गौणत्वाभावात् 'गोश्चान्त'-इत्यत्राप्रवृत्तावदन्तत्वाभावात् डीन स्यात् । ओपधिविरोप अखण्ड सज्ञाशब्द व्युत्पत्तिमात्रमिदम् ॥-केवलमाम-॥-केवलौति । केन्यते सेव्यते केवलिभिरिति
VPos