________________
माम
वति नाम्नि । केवली नाम ज्योतिः । मामकी । भागधेयी । 'पापी । अपरी । समानी।। आर्यकृती । *सुमगली । भेपजी । नाम्नीति किम् । केवला || S11 "मामकशब्दादजन्तत्वेनैव डीः सिद्धो नाम्नि नियम्यते । तेन मामिका बुदिरिति असंज्ञायामञ्लक्षणोऽपि डोन भवति ॥ २९ ॥ भाजगोणनागस्थलकुण्डकालकुशकामुककटकवरात् पकावपनस्थूलाकृत्रिमामनकृष्णायसीरिरंसुश्रोणिकेशपाशे ॥२॥४॥३०॥ भाजादिभ्यो दशभ्यो यथासंख्यं पकादिवर्येषु खियां ङभिवति नाम्नि । भाज्यत इति *भाजी पका चेत् । भाजान्या । गोणी आवपनं चेत् । गोणान्या । नागी स्थुला चेत् नागान्या । जानौ तु नाग्येव । नस्या स्थौल्याभावात्। स्थली अकृत्रिमा चेत् स्थलान्या। *कुण्डी अमत्रं चेत्। 'कुण्डान्या। काली कृष्णा चेत् कालान्या। कुशी आयसी चेत् *कुशान्या। कामुकी रिं-21 मुश्चेत्कायकान्या । कटी श्रोणी चेत्कटान्या। कवरी केशपाशश्चेत कचरान्या। जानपदशब्दादपि वृचाविच्छत्यन्य.। जानपदी वृत्तिः। वृत्तेरन्यत्र जानपदा मादेरा ॥३०॥ 'नवा शोणादेः ॥२।४॥३१॥ शोणादेर्गणात खियां डी; भवति। 'शोणी। शोणा। चण्डी चण्डा। शोण चण्ड अराल कमल कृपण विकट विशाल विशंफट भरुज 'ध्वज कल्याण उदार पुराण बहु बहुः बढी । एवंनामा काचित् । गुणवचनाचूत्तरेणेव भविष्याते । तान् कृत्रघ्नी । वृनहा । चन्द्रभागान पाम् । 'चन्द्रभागी ।
KHI
'गृद्धि मान्य कुचित'-प्रत्यल ॥-मामकशब्दादिति । ननु कध मामफप्रहण नियमार्य शोभनो मामकोऽस्या सुमामकेत्या तदन्तविधरिष्-वादित पर्वतायुपपयत एव । विधिनियमसभवे हि विधरेय ज्यायस्यात् । साणामपि या नियमार्यताया विपरीतनियम फरमान भवति । मामाशब्दस्यैव नासीति । गोच्यते । इद प्रकरणे तदन्तविधरिष्टत्वेऽपि मुम्पाधिकारादमुममामकशब्दान्तान 12 डौ । केवलेरेव चतै सज्ञापतीतिर्न त्यमुण्गतदन्ते । अत एप फेवला गुव केवलादय उदाता न कृतसमासा इत्युपपयत एवं नियमार्थता । विपरीतनियमोऽपि न भवति । रादा हि केवलादीनामपि सज्ञाया टीनियनित स्पात् । वचनारम्भसामथ्या सज्ञापे याभ्येति तेषा पम्य स्वात् । यथोनियमे तु न किशिनोपपयत इति ॥-अपगते । पिपत्तीति अचि परसास्य नमसमासेऽपरो॥-भपजीति । भेषग भये पनि भेष जयति कचित् ' इति ॥-मामकी । मातुली -भागवेयी । बलि ।-पापी। अपरी । और पो ॥-समानी । छन्द ॥-आर्यसती । फियापिशेग । सुमाली । गद ओपधिर्वा ॥-भेषजी । ओपधि ॥-भाजगोण-1-भाजीति । भजण आिणने इत्यस्य भाडयते विधावगते दीयो 'गिरेग्यास '-इत्यने प्राले यात्रुलझात् | 'शशि'-इति अ । अथा स्वादिभा क ' इति क ॥-कुण्डीति । २ उशब्दस दौविधान निस्सष्टायमेन । जातिवचनात् 'जाते '-इत्यनेने सिहयात् ॥-कुण्डान्यति । हजुर दाते पकेट - यायो आत्' इत्यापि किगाशब्दोऽयम् ॥ कालपति मन इति अचि ॥-शान्योते । काठमयी तदाहसिपंगा या ॥-केशवाय इति । 'हिशे के च ' इति से केश। पान रक्षणे 'पादावमि -इति शे पाश । केशपाश केशोप । केशाना वेप । केशरचनाविशेष इत्यर्थ ॥-नागेति । न अग 'नसाय' ॥-नगा शो--शोणोति । शोश वगे। अस्याऽपि शोण उज्वलो वर्ग निदोपरक्ताण इत्यर्थ ॥-चण्डौति । कोपनापामनेनैव विक्रम गोयौ तु गोरादिपाठानित्य हो । अराल शब्दो वकार्थोऽ7 इटम । पक्षिरे तु गोरायो । लक्ष्या कमलो कमला । भरोस्पेजांत भाजा षिविशेष । भरूगोते तु पाठान्तरम् । तदा भूगर भजने । मिान्त पारे। आएप पाठारे कपरतो दो ऊकारागमे भरूजा तेनुरा किल तन्दुला ॥ जो मजा कल्पपाल भार्गा दशवका च ॥ वृत्रनीति । केवल हशब्दरूपाप्रयोगात्तदन्तमुदाहरति ॥-चन्द्रभागीति । चन्द्र भागः पर्वतयं रदूरभवा नयपि चन
८e